@i ##THE Ratnagotravibhaga Mahayanottaratantrasastra Edited by E. H.JOHNSTON, D. LITT., Boden Professor of Sanskrit, Oxford. Seen through the press and furnished with indexes by T. CHOWDHURY, M.A., Ph.D., Professor of Sanskrit, Patna College, Patna PUBLISHED BY THE BIHAR RESEARCH SOCIETY, MUSEUM BUILDINGS PATNA 1950 @ii BLANK @i INTRODUCTORY NOTE It is a matter of profound regret for the Bihar Research Society that the learned editor of the following pages did not live to see them in print. In his last letter to the General Secretary, dated the 14th December, 1941, Dr. Johnston expre- ssed his concern over the insecurity of Indian mails during the continuity of war with Japan and communicated his decision to hold up the Script for the time being. Unfortunately, he passed away the next year, and it was not till September, 1946 that we received it through the courtesy of Mrs. Johnston and Sir Richard Burn. Non-availibility of a good press and suitable paper, to our great regret, made it impossible for us to under- take the work of publication until now, and we are happy that the difficulties are now overcome and this, probably the last, great work of a great scholar sees the light of day. The prin- ting, we are glad to announce, has been done in absolute con- formity with the instructions that he left for the press. Unfortunately, Dr. Johnston’s personal copy of the prepared text and notes and the MS. B were not available to me until nearly the whole of the text had been in print, while I could consult the MS. A only after the major portion had been prin- ted off. This led to certain errors, owing to slips in the press- copy, which are now recommended for correction, viz., P. 1, line 1, sro^; p. 22, line 1, prakrtiparisuddhi^; p. 25, line 8, p. 52, line 20, p. 97, line 15 and the captions of pp. 93, 95 and 97, tritiya ; p. 36, line 12, icchantikanam ; p. 39, line 10, jigarbho ; p. 44, line 8, marsa ; p. 50, line 13, prajaparamita^ ; and p. 64, fn.2, visaya. A few other fairly obvious errors, too, have been similarly recommended for correction on the authority of the MSS., viz., p. 6, line 12, sodsakari to sodasakara (B) ; p. 50, line 14, ^dabhimukhyam to ^dabhimukhyam (A); p. 51, line 2, ^mabhimukhyam to ^mabhimukhyam (A,B); and p. 93, line 6, nopeksapratisamkhyaya hani^ to nopeksapratisamkhyapahani^ (B). @ii A few apparent misreading I felt myself called upon to correct owing to the exigencies of metre and sense, supported mostly by the authorities, viz., p. 26, line 4, sarvadehino to saurve dehino (metre and context); p. 61, line 18, yatparibhoga^ to yadvatparibhoga^ (metre and A); p. 63, line 6, ^madisacchudhaye to ^madisattacchuddhaye (metre, A and B) ; p. 67, line 4, ragadi- dvinmoha^ to ragadidvidmoha (context and B, A apparently read- ing ^dvin^) ; p. 68, line 21, bhramara to bhramarah (A,B) ; p. 78, line 20, buddhatvam to buddhatam (A,B) ; p. 81, fn.3, krpambhu- bhih to krpambubhih; p. 87, line 18, garbhakramanam to garbha- vakramanam (Johnston’s personal copy and B) ; p. 100, line 8, mahitale nivasinah to mahitalanivasinah (rhythm and B) ; p. 101, line 18, cittan vyutpadayanti to citranyutpadayanti (B) ; p. 105, line 15, ^meti prajasu to ^meti tadvat prajasu (metre and B) ; p. 108, line 16, vineyadrim tannipato to vineyadritannipato (grammar and B) ; p. 111, line 16, prakrto’rtho to prakrto’trartho (metre, A and B) ; and p. 116, line 11, evam guna^ to evamguna^ (sense). While handling the MSS. I came across a few other impor- tant readings, which I beg to present here for the consideration of scholars for whatsoever they are worth, e.g., p. 24, line 15, for nirnitakaranam B has nirnanakaranam, A being illegible; p. 30, line 9, B adds uktah after visuddhihetavah ; p. 32, line 4, A and B both have bodhisattvanam before nityaparamita^ ; p. 44, line 8, for the most obscure kavi^ A appears to read chavi^ [Note that chavi meant ‘hide’ or ‘skin’ in ancient usage, that ‘darkness’ has been termed nisacarman, ‘skin of the night’, and that T uses a term meaning ‘darkness’, which is also favoured by the context.]{1. ##For a similar use of tvac. ‘skin’, cf. RV. iv, 17, 14; ix, 41, I & 73, 5.##}; p. 45, line 9, A and B both have mulaparicchinnah befor sarvadharma; p. 45, line 18, for the obscure nirmamikara- nam A reads nirmasikaranam; p. 51, line 11, for prativicya B has pratividhya; and P. 87, line 17, for jatakanyupapattim B appears to have jatakadyupa^. The text remains unsatisfactory, to my mind, in a few more instances, viz., p. 47, line 18, manapo (for manaso ?); p. 49, @iii line 14. navaliyanacittam (for na+abali+iyata cittam ?); p. 52, line 11, gospada, the only authority for which is B and which apparently deserves to be corrected to gospada; p. 74, lines 12- 14 and 16, satyuttaribhavayitavye (for satyuttare bhavayitavye, which B seems to read in one or two of the instances, ?); and p. 106, line 6, the pada lacks one short syllable like ca or tu after klesagatan. Dr. Johnston desired to prepare indexes after he had recei- ved paged proofs, but left no indications as to their precise contents. Judging him by his predilections, I have ventured to supply four indexes. Of these the Index of Technical Terms is not a register of all the occurrences of a term, but only of those that either define it or indicate the various aspects of its signification. It may, to some extent, serve the purpose of a general index. Finally, let me take this opportunity of thanking the Council of the Bihar Research Society for entrusting me with the work of seeing the volume through the press and the Manager and Staff of the Svatantra Nava Bharat Press for carrying out my directions most ungrudgingly. Patna, November 1950 T. Chowdhury @iv CONTENTS PAGE Introductory Note by T. Chowdhury i-iii Foreword v-xiv Abbreviations xv Corrections xvi Chapter I : Tathagatagarbhadhikara 1-78 Chapter II : Bodhyadhikara 79-90 Chapter III : Gunadhikara 91-97 Chapter IV : Tathagatakrtyakriyadhikara 98-114 Chapter V : Anusamsadhikara 115-119 I. Index of Metres 120 II. Index of Authorities 121 III. Index of Technical Terms 122-128 IV. Index of Rare Words and Uses 129 @v FOREWORD Till quite recently nothing more was known of the text edited in this volume than that, under the title of Uttaratantra, it was included among the five chief works of Asanga by Tibetan tradition, which reported it to represent the Madhyamika aspect of his teaching. In 1931 however a complete transla- tion of it from Tibetan into English was published by E. Ober- miller in Vol. IX, parts ii, iii and iv, of Acta Orientalia, under the title “The Sublime Science of the Great Vehicle to Salva- tion, being a Manual of Buddhist Monism, the work of Arya Maitreya with a Commentary by Aryasanga”. A few years later Prof. Bailey discovered among the Central Asian finds a Saka transliteration of a number of Sanskrit verses, among which I identified the first verse of chapter i and the opening verses of chapter iii.{1. Bull. LSOS, VIII, pp. 77-89. My reconstruction was only parti- ally successful, the transliteration being imperfect and leaving much to guesswork.} The MS. gave the name of the work as Ratnagotravibhaga, thereby enabling me to adduce Chinese tradi- tion about its authorship{2. The full name is shown by the MSS. as well as by the Tibetan and Chinese translations to be Ratnagotravibhaga Mahayanottaratantrasastra; the second part is merely descriptive of the scope of the work, and the first, being the proper title, is used throughout hereafter in place of the hitherto accepted Uttaratantra.}. This tradition and the contents of the few verse thus restrored caused me to doubt whether the treatise was really by Asanga at all whether Obermiller had not in certain respects misrepresented its doctrinal tendencies by following modern Tibetan exegesis, which naturally endea- vours to support the ascription to ## AsaNga by reading his know views into the text. But while this paper was in the press. the Rev. Rahula Samkrtyayana published the first list of Sanskrit MSS. found by him in Tibet. These discoveries, whose impor- tance for Buddhist learning can hardly be exaggerated, included @vi according to him three MSS. of the Uttaratantra{1. JBORS, XXI, pp. 31 and 33.}, and, as the work I had done on it had convinced me of its great value in filling a gap in our knowledge of Mahayana developments, I asked the Bihar and Orissa Research Society for permission to edit it, a request which was most generously granted. Owing to the defectiveness of the original photographs and the necessity of obtaining new ones on a later expedition, there was some delay in undertaking the work, and the war has further postponed preparation and publication of the text. Of the three MSS. mentioned, one proved on examination not to be of the Ratnagotravibhaga. As at present constituted, it consists of three folios in a script, which is substantially older than that of the other two MSS., VIII century perhaps or even earlier,{2. It is closely related to the handwriting of MS. A of the Bhaisajya- guruvaiduryaprabharajasutra as illustrated in Gilgit Manuscripts, I.} and is hard to decipher in the photographs; it contains a brief summary of the Ratnagtravibhaga, as appears from the colophon, Mahayanottaratantropadesah krtis SriSatyajnanapadanam. The author, Satyajnana, is apparently not mentioned else- where, and I have not noted any passages which throw light on the text of the main work. The other two MSS. are as follows. A, in an early Sarada script, originally consisting of 26 leaves, of which eleven only are extant, viz., 7, 9, 12, 13, 15, 16, 17, 19, 20, 25, 26. Leaf 7 is mutilated at both ends, with the loss of about a third of the text. The handwriting is of a neat, spidery type, a further development of that in the MS. of the Mahayanottaratantropadesa, and dating perhaps to some- where about the X century, so far as in the absence of com- parable material it is possible to suggest a precise figure; when at all rubbed, as it often is, it is hard to read, but in its original state was singu larly legible. It is a first-rate MS., and if it had been complete, there would have been no difficulty in editing the text. One of its peculiarities is not to elide a after e and o. @vii B, in a Nepali script of the XI century, was a MS. of 55 leaves, of which the last is now missing. The main authority for the greater part of the text, it does not reach the standard of accuracy of most Nepali MSS. of its period, and is particular- ly given to omitting single letters and even occasionally longer passages. The larger omissions have been made good in a later Nepali hand of the XIV or XV century, and the correct- ness of the additions proves that comparison was made with a good source. The copyist’s ignorance is also shown by his having misplaced certain leaves of the original and copied them in the wrong order between leaves 46 and 50. Never- theless with the help of the Chinese and Tibetan translations it affords a sound basis for the text, though, where A is also available, I have generally in cases of disagreement preferred that MS. The Central Asian version of a few verses referred to above has been of no help, but another similar fragment, discovered by Prof. Bailey in Paris and containing verses iii, 19-22, helped me to make up my mind about one puzzling reading. No Buddhist text in Sanskrit can be satisfactorily edited without detailed comparison with such Chinese and Tibetan versions as exist. For the Tibetan I have used the Narthang edition in the India Office copy, and Obermiller’s transla- tion shows that the Sde-dge edition, which he used, hardly ever differs from it in any substantial point. It is based on practically the same text as that found in A and B, though with sufficient differences to suggest that neither MS. was used by the translators, and it agrees with them against the Chinese in respect of omissions and additions. Of the former in one at least, at i, 64, for which A is missing, the text common to B and the Tibetan is certainly defective, from which it may be inferred that they go back to an archetype with the same omission. The facts about the Chinese translation are less simple. There are said to have been two translations, by Ratnamati and Bodhiruci respectively, who were fellow-workers under the Northern Wei at Lo Yang. The extant translation, @viii No. 1611 in the Taisho Issaikyo edition, is attributed to Ratna- mati, but in fact it consists of two parts. After 18 introductory stanzas, which do not appear in the MSS. and may be the translator’s work, the first part contains the verses only, con- fining itself largely to the pure kariks and omitting most of the semi-kavya verses which form the bulk of the text, with the two notable exceptions of i, 99-126, and iv, 14-76 and 88. The second consists of the verses together with the commentary as it exists in the Sanskrit; it omits a few verses not essential to the text, as well as the two long series just mentioned, giving in the latter case references to the previous part for them. It seems possible that the first part is the translation attributed to Ratnamati, and the second that of Bodhiruci; and there is a small point which affords slight corroboration of this pre- sumption. Among the sutra quotations in the commentary not identified by Obermiller are a number from the Anunatva- purnatvanirdesaparivarta,{1. It is not quit clear from B whether this is the correct form of the name or whether it should be Anunapurnatvanirdesaparivarta.} No. 668 of the Taisho Issaikyo edition, and the Chinese translator always gives the name of the sutra in introducing the extract. Now this sutra, which is possibly a section of some larger work and cannot be traced in the Kanjur under this name, was translated by Bodhiruci, and if he is the author of the second part of the translation, his knowledge of an otherwise little known sutra is accounted for. The render- ings of the verses common to both parts are practically identical, but in view of the close association between the two translators it might well have happened that, if Bodhiruci is the author of the second part, he would have used Ratnamati’s versions when available, and that would explain the curious fact that separate translations should have been made of the same work by two men who were working together.{2. For some light on the complicated relationship between these two translators see P. Demieville, “Sur pauthenticite du Ta tch’eng k’i sin louen’, in Bull de la Maison Franco-Japonaise, II. pp. 32ff. of offprint.} This point, how- ever, does not affect the value of the Chinese text, which, @ix as usual, is useful for the constitution of the text where other authorities disagree; in such cases I have as a rule given its evi- dence considerable weight, in view of its greater antiquity. I have not thought it safe to insert readings from it without cor- roboration, because, unlike the Tibetan, it is not a verbatim version, though keeping fairly close to the original. On the general contents of the work it suggests that one karika is miss- ing from the other versions between i, 36, and 37, explaining the significance of atman as applied to the Buddha, and two more at i, 64, while possibly it may be correct in adding a verse on the ten vasitas in the commentary on i, 18. It is also valuable in that,as regards quotations from the sutras, it usually, though not invariably, names the source, agreeing for the most part with Obermiller where he had traced them out and supplementing his information where he had failed. Despite the difficulty of reading the MSS. in certain pass- ages, the excellence in general of our authorities has permitted the constitution of a text which may be considered as sound except in a few minor points which nowhere affect the argu- ment. The principles adopted in their exploitation appear clearly from the notes and need no discussion here. All variant readings in A and B have been noted, except those due to wrong spelling, of which the most important instance is the regular confusion between sa and sa. The spelling has been standar- dized, except that the sutra quotations, where the rules of samdhi have not been observed, have been left as they stand. Thus I have written pratiprasrabdha etc. for ^srabdha etc. in all the formations from the root srabh, and vaidurya for vaidurya; the correct form of the latter appears only in the Tibetan, Buddhist MSS. usually, like many modern scholars, preferring the solecism of the dental for the cerebral. The MSS. occa- sionally have anyathibhava for anyathabhava, and vinirbhoga for vinirbhaga, both of which have been amended sub silentio. But alternances, such as valuka and valika, duspratvedha and dus- prativedhya, whre either form would be possible, have been retained. The notes do not profess to contain a commentary @x on the text, which indeed the existence of Obermiller’s transla- tion and the simplicity of the Sanskrit make unnecessary. The literary form of the work is somewhat unusual, con- sisting of a certain number of karikas, supplemented by other verses either explaining them in detail or illustrating them by similes from the sutra literature. The supplementary verses often attempt kavya methods, but with only moderate success, and a curious feature of them is the way matter given in verses of shorter metres is repeated in a longer metre, e.g., i, 96ff., and ch. iii and iv, passim. A considerable variety of metres is employed, two of which appear not to occur elsewhere. The second half of ii, 38, is a tristubh scanning---, a cross between Upajati and Salini. More unusual is v, i, in which all four padas scan---. The commentary, which appears to be by the author of the verses and is called slokasamgrahavyakhyana, is very detailed for the first chapter, but consists of little more than captions for the remainder. It contains quotations from seventeen sutras, in addition to eight from unidentified sources and references to the saddharmapunda- rika and Prajnaparamita. Of the quoted sutras we possess Sanskrit texts only of the Kasyapaparivarta and Vajracchedika. The largest number of quotations come from the Aryasrimala- devisimhanadasutra (whose name is cited in the notes in the shortened form Aryasrimalasutra), a work which appears to be the leading canonical authority for the Tathagatagarbha theory; a translation of it into a European language is a desideratum for Buddhist studies. So much for the technical aspects of this edition, but there remains to be answered the much more important question about the place which should be assigned to the treatise in the evolution of Mahayana doctrine, and that again depends to some extent on the authorship. On the latter point prolonged study of the original text has only strengthened my belief in the views put forward in the paper quoted above, p. v, n. 1, namely that Asanga has nothing to do with the Ratnagotravibhaga, and that, following Chinese tradition, it @xi should be attributed to a certain Sthiramati, the author of a commentary on the Kasyapaparivarta. Reminiscences of the phrasing of this sutra are fairly frequent in it, and it may be noted that, whereas the author, like Aryadeva in the Catuhsa- taka,{1. See Bhattacharya, The Catuhsataka of Aryadeva. p. 150. Quoted also at Lankavatarasutra, p. 146, line 1.} quotes a well-known passage from the sutra in dealing with those who take a mistaken view of sunyata, Asanga in the Bodhisattvabhumi (ed. Wogihara), p. 46, gives a different quota- tion in support of the same opinion. Differences in the use of terms such as ratnagotra, yavadbhavikata and yathavadbhavikata, are also to be found. Similarly in minor tenets, such as those of the number of Buddhadharmas, to the sixty-four of which in the Ratnagotravibhaga, ch. iii, Asanga adds the 80 anuvyanjanas, bringing the total up to 144 (Bodhisattvabhumi, pp. 188-89). Naturally there are a number of parallels, particularly with ch. ix of the Mahayanasutralamkara, and of the three verses that the latter work has in common with the Ratnagotravibhaga, one (napaneyam tatah kimcit) is a Madhyamika verse, and the other two, Mahayanasutralamkara, ix, 15 (yathambaram sarvagatam), and 37 (sarvesam avisistapi), were probably also taken by Asanga from earlier works, as the aha with which the present text intro- duces these and other quotations regularly implies canonical authority.{2. For an exact parallel note the quotation from the Abhidharmamaha- yanasutra, p. 72, lines 13-14.} In general however this text knows nothing of the doctrines peculiar to Asang and his school, thus not a word about vijnaptimatrata or the three svabhavas{3. See i, 144, for the only group of three svabhavas mentioned, viz. dharmakaya, tathata and gotra.} or the alayavijnana, no use made of the samdhinirmocanasutra etc. An interesting point is that the MSS. agree in using asrayaparivrtti for Asanga’s asrayaparavrtti, except at v, 7, where a long syllable is required and the original reading was probably ^parivrttau. The difference in term corresponds to a difference in teach- ing; Asanga’s paravrtti does not mean exactly ‘metamorphosis’ @xii as often rendered, but refers to the view that the asraya is merely an extension of the vijnanalaya without independent reality of its own and ‘returns’ to it, when the correct understanding of vijnaptimatrata is obtained.{1. For the literature about this word see E. Lamotte, La Somme du Grand Vehicule (Louvain, 1936), note at end of tome II, i, on i, 57.} Here on the other hand the term implies that, when the pure cittaprakrti is freed from the sheaths of the klesas, a metamorphosis of the asraya takes place. This point brings us close to the core of the Ratnagotravi- bhaga, the TathAgatagarbha theory, of which it gives us at last a complete account in Sanskrit. The ultimate reality consists of an Absolute, called the dharmakaya, but which has several other names to indicate various aspects of it such as Tathagata, tathata, dharmadhatu; the sattvadhatu, the sphere of individual, phenomenal existence, is merely the dharmadhatu in its temporal aspect, which is to be found in each being of the sattvadhatu in the shape of the Tathagatagarbha. The latter is defined as the cittaprakrti, which is parisuddha, that is, not only pure from all time but incapable of defilement, and prabhasvara, ‘radiant’, implying presumably that it is spiritual, not material, in essence. In the case of an ordinary indivi- dual this spiritual entity is enclosed in innumerable sheaths of the klesas, or, more properly, the vasanas of the klesas, which do not form part of its substance or enter into it in any way, but are mere ‘accidents’ (agantuka); and the process of salva- tion, which consists in following the career of the Bodhisattva through the ten bhumis, is effected by the gradual removal of these sheaths. There is no suggestion of any difference be- tween the Tathagatagarbha and the dharmakaya, and the paral- lelism between this monistic system and the atman theories, particularly that of the Gaudapadakarikas and other Vedantin works, which reject the various bhedabheda explanations, is obvious and extends in the case of Gaudapada even to the use of identical phraseology. Our text emphasizes the likeness by the application to the Tathagatagarbha at i, 80, of a well- @xiii known line, which was used by Asvaghosa at Buddhacarita, xii, 24, to describe the atman; nor did it escape contemporary critics. For at Lankavatarasutra, pp. 77-79, the Buddha is made to explain the difference between the two theories against those who maintained their essential identity, but in a manner that is difficult to grasp; apparently the doctrine is not accepted there as the ultimate truth, but is said to be taught merely as a means of weaning certain classes of non-believers from their wrong views. This sutra, whose doctrine is cittamatra rather than vijnaptimatra, equates the Tathagatagarbha and the alayavijnana and discusses them in an interesting passage at pp. 220-24, which is avowedly based on the Aryasrimalasutra and, unlike the rest of the work, presents many analogies of wording with the Ratnagotravibhaga. The difference between the two doctrines is as obvious as the fact there is some genetic relationship between them. The alayavijnana, we now know, originated with the Sautrantikas,{1. See E. Lamotte, Le Traite de l’Acte de Vasubandhu, Karmasiddhi- prakarana, Introduction (Bruges, 1936).} whose doctrinal position is halfway between the two Vehicles, but the conception was profoundly modified by the school of Asanga, possibly in part under the influence of the Tathagatagarbha theory; the con- siderable differences that remain, particularly with regard to the potentialities of the Act, may be due to an attempt by Asanga to avoid the criticism that he was formulating a princi- ple which was indistinguishable from the atman. This brief discussion of the points of interest presented by the text may be concluded with a few remarks on its handling of the ‘Buddha-body’ theory. The standard doctrine of the Madhyamikas knows two such bodies corresponding to the samvrtisatya and the paramarthasatya, that of the Vijnanavadins postulates three corresponding with the three svabhavas.{2. For the views of the various schools see the masterly article in Hobogirin under Busshin.} The Ratnagotravibhaga’s position is not so clear cut. At iii, 3, it pro- pounds the Madhyamika view, but at i, 150-152, ii, 21-22, and @xiv iv, 61, and other passages it has the three regular bodies but under two heads, dharmakaya and rupakaya, the latter covering the sambhogika and nairmanika bodies. Thus the connection with the older view is maintained, and it seems that in this matter also the present text stands midway between the two chief Mahayana schools. Finally let me take this opportunity of expressing my gratitude to the Bihar Research Society for giving me the pri- vilege of editing this important text and for undertaking the onerous task of its publication. To its learned Secretary, Dr. Banerji-Sastri, I am particularly indebted for the infinite trouble he has taken in procuring adequate photographs of the MSS. It is a pleasure to me to have a work published by the premier Society of a province in which I spent some of the best years of my life. Oxford, December, 1941. E. H. JOHNSTON @xv ABBREVIATIONS A Sarad MS. of the Ratnagotravibhaga from Tibet. B Nepali Do. Buddhac. The Buddhacarita of Asvaghosa Panjab Un. Or. Publications, 31 and 32. C Chinese translation of the Ratnagotravibhaga, Taisho Issaikyo edition, No. 1611. Dasabh. Dasabhumikasutra, ed. J. Rahder. Divy. Divyavadana, ed. Cowell and Neil. Kas. P. Kasyapaparivarta, ed. von Stael-Holstein. MBh. Mhabharata. Mvy. Mahavyutpatti, ed. Sakaki. O Translation of the Ratnagotravibhaga from Tibetan into English, by E. Obermiller, Acta Orientalia, XI, ii, iii and iv. PW St. Petersburg Sanskrit Dictionary, by Bohtlingk and Roth. PWK Do., in kurzerer Fassung, by Bohtlingk. S. The Saundarananda of Asvaghosa, Panjab Un. Or. Publications, 1928 and 1932. T Tibetan translation of the Ratnagotravibhaga, Bstan- Hgyur (Narthang ed.), Mdo, XLV. @xvi CORRECTIONS P. 1, line 1, for## zro^ ##read## zrI^.- ##P.4, line 10, insert space after## tata: ; ##line 11, close up space between## ^vyUha7 ##and## nirvRtti^; ##line 14, ##add a hyphen after## ^prabhAva.- ##P. 6, line 12, for## SoDazAkArI ##read## SoDazAkArA.- ##P. 15, line 7, for## duSprativadhArtha^ ##read## duSprativedhArtha^.- ##P. 16, line 13, add a hy- phen after## zaraNa; ##lines 19 and 20, interchange the first letters.- P. 21, line I, insert space after## ^yoni2.- ##P. 22, line 1, for## prakRtiparizuddhi^ ##read## prakRtiparizuddha^.- ##P. 27, line 6, close up space between## ^samRddhyAdi3 ##and## prabhAva^.- ##P. 29, line 4, for## ucyatte ##read## ucyante.-##P. 31, line 5, for## samyaka ##read## samyak; ##line 14, for## ^ramabhiprApta: ##read## ^ramiprApta:- ##P. 36, line 12, for## tadicchAntikA^ ##read## tadicchantikA^.- ##P. 38, line 21, for ‘hakaruna’ read ‘hakaruna’ ; line 27, for ‘for' read ‘for’.- P. 39, line 11, for## jigarbho ##read## jinagarbhA.- ##P. 43, line 22, insert a single inverted comma before ‘Ayonisoma’-.-P. 44, line 8, for## ^rmArSA ##read## ^rmArSA:- P. 45, line 16, for## teyA ##read## jJeyA.- ##P. 49, line 8, for## payadApyeta ##read## paryadAPyeta.- ##P. 50, line 5, for## zeyiSyAma: ##read## dezayiSyAma:; ##line 6, for## kuzalamala^ ##read## ^mUla^; ##line 13, for## ^prajJApAramita^ ##read## ^prajJApAramitA^; ##line 14, for## ^dAbhimukhyAM ##read## ^dabhimukhyAM- ##P. 51, line 2, for## syAmAbhimukhyAM ##read## syAmabhimukhyAM.- ##P. 54, line 3, for## sakha lveSa ##read## sa khalveSa; ##line 13, insert space between## putra ##and## dharmakAyo.- ##P.56, line 1, for## yathAsaMkhyamima ##read## yathAsaMkhyamime.- ##P. 64, line 3, for## ^tvaganta: ##read## ^tvaganta:2; ##line 23, for 'visaya’ read ‘visarga’.- P. 70, line 3, for## dvidhA ##read## dvidhA.- ##P. 71, line 12, drop hyphen after## tatra— ##P. 74, line 19, for## vipayAsA^ ##read## viparyAsA^.- ##P. 75, line 9, for## bhUtA ##read## bhUta |.- ##P. 85, line 9, for## svabhAvika^ ##read## svAbhAvika^; ##line 18, add a hyphen after## ‘^guna'- ##P. 93, line 6, for## ^pratisaMkhyAya hAni^ ##read## ^pratisaMkhyApahAni^.- ##P. 97, lines 9 and 11, for## dvAtriMza^ ##read## dvAtriMza^; ##line 12, for## ^kAMya^ ##read## ^kAya^ ; ##line 14, for## dvidhA ##read## dvidhA.- ##P. 104, line 10, close up space between## zAsti ##and## prAtihAryama. @001 ratnagotravibhAgo mahAyAnottaratantrazAstram ##I## (##1b##) oM nama: zrovajrasattvAya{1. ##T has instead the usual invocation to all the Buddhas and Bodhisattvas.##} | buddhazca dharmazca gaNazca dhAtu-{2. ##dhatu, B.##} rbodhirguNA: karma ca bauddhamantyam{3. ##karma ca (break) ddham acintyam, B; sasns-rgyas phrin-las tha-ma-ste, T.##} | kRtsnasya zAstrasya zarIrametat samAsato vajrapadAni sapta ||1|| vajropamasyAdhigamArthasya padaM sthAnamiti vajrapadam | tatra zruticintAmaya- jJAnaduSprativedhAdana{4. ##The characters dhad ana are lost in the break in B, but C and T agree in the above reading.##}bhilApyasvabhAva: pratyAtmavedanIyo’rtho vajravadveditavya: | yAnya- kSarANi tamarthamabhivadanti tatprAptyanukUlamArgAbhidyotanatastAni tatpratiSThAbhUta- tvAt padamityucyante{5. ##The gap in B has destroyed the characters bhutatvat padam i and left the rest of the sentence doubtful; the remains look like ty etad ucyate, but T shows the text with de-dag ni gnas zhes brjod-de.##} | iti duSprativedhArthena pratiSThArthena ca vajrapadatvamartha- vyaJjanayoranugantavyam | tatra katamo’rtha: katamadvyaJjanam | artha ucyate sapta- prakAro’dhigamArtho yaduta buddhArtho dharmArtha:{6. ##The characters gamartho yaduta buddhartho dha are lost in B’s break and have been supplied from T and C.##} saMghArtho dhAtvartho bodhyartho guNArtha: @002 karmArthazca | ayamucyate’rtha: | yairakSaraireSa saptaprakAro’dhigamArtha: sUcyate prakA- zyata idamucyate vyaJjanam | sa caiSa{1. ##The characters dam ucyate vyanjanam | sa cai are lost in B’s break and have been supplied from T and C; the latter adds a brief quotation from an unnamed sutra in support of the statement.##} vajrapadanirdezo vistareNa yathAsUtramanu- gantavya: | anidarzano hyAnanda tathAgata: | sa na zakyazcakSuSA draSTum | anabhilApyo hyAnanda dharma: | sa na zakya: karNena zrotum{2. ##The characters h sa na sakyate karnena sro are lost in B’s break and have been supplied from T and C.##} | asaMskRto hyAnanda saMgha: | sa na zakya: kAyena vA cittena vA paryupA (##2A#) situm | itImAni trINi vajrapadAni dRDhAdhyAzayaparivartAnusAreNAnugantavyAni{3. ##The characters anugantavyam | Tathaga are lost in B’s break and have been supplied from T. O gives the name of the sutra as Sthiradhyasayaparivarta.##} | tathAgataviSayo hi zAriputrAyamarthastathAgatagocara: | sarvazrAvakapratyekabuddhairapi tAvacchAriputrAyamartho na zakya: samyak svaprajJayA x x x draSTuM vA pratyave- kSituM vA{4. ##B has a break here; T shows three infinitives, ses-pa (jnatum ?), blta-ba, brtag-pa, but the second and the prepositions of the third are not quite certain in B, which is disfigured by a stain.##} | prAgeva bAlapRtha{5. ##B omits tha.##}gjanairanyatra tathAgatazraddhAgamanata: | zraddhAgamanIyo hi zAriputra paramArtha: | paramArtha iti zAriputra{6. ##B has a break and stain covering four or five charac- ters after sari, and goes on with two of the hieroglyphics it uses to fill up a gap and then with sattvadhator. T shows that only putra is to be supplied.##} sattvadhAtoretadadhivacanam | sattva- dhAturiti zAriputra tathAgatagarbhasyaitadadhivacanam | tathAgatagarbha iti zAriputra dharmakAyasyaitadadhivacanam | itIdaM caturthaM vajrapadamanUnatvApUrNatvanirdezaparivartA- {7. ##T omits parivarta in the title of the sutra, possibly rightly; cf. below.##}nusAreNAnugantavyam | @003 anuttarA samyaksaMbodhiriti bhagavan nirvANadhAtoretadadhivacanam | nirvANa- dhAturiti bhagavan tathAgatadharmakAyasyaitadadhivacanam | itIdaM paJcamaM vajrapada- mAryazrImAlAsUtrAnusAreNAnugantavyam | yo’yaM zAriputra tathAgatanirdiSTo dharmakAya: so’yamavinirbhAgadharmA | avi- nirmuktajJAnaguNo yaduta gaGgAnadIvAlikAvyatikrAntaistastathAgatadharmai: | i(##2b##)tIdaM SaSThaM vajrapadamanUnatvApUrNatva{1. ##anunapurnnatva^, B, but cf. above. C gives a longer quotation from the sutra.##}nirdezAnusAreNAnugantavyam | na maJjuzrIstathAgata: kalpayati na vikalpayati | athavAsyAnAbhogenAkalpa- yato’vikalpayata iyamevaMrUpA kriyA pravartate | itIdaM saptamaM vajrapadaM tathAgataguNa- jJAnAcintyaviSayAvatAranirdezAnusAreNAnugantavyam | itImAni samAsata: sapta vajrapadAni sakalasyAsya zAstrasyoddezamukhasaMgrahArthena zarIramiti veditavyam | svalakSaNenAnugatAni caiSAM yathAkramaM dhAraNirAjasUtre | nidAnata{2. ##B om. ta.##}strINi padAni vidyA- ccatvAri dhImajjinadharmabhedAt ||2|| eSAM ca saptAnAM vajrapadAnAM svalakSaNanirdezena yathAkramamAryadhAraNIzvara- rAjasUtranidAnaparivartAnugatAni trINi padAni{3. ##B om. padani, which is given by T and C.##} veditavyAni | tata Urdhvamavazi- STAni catvAri bodhisattvatathAgatadharmanirdezabhedAditi | tasmAdyaduktam{4. ##The characters tasma (de-las, T) are lost in a break in B.##} | bhagavAn sarvadharmasamatAbhisaMbuddha: supravartitadharmacakro’nantaziSyagaNasuvinIta iti | ebhistribhirmUlapadairyathAkramaM trayANAM ratnAnAmanupUrvasamutpAdasamudAgamavyava-{5. ##The characters samutpada and gamavya are lost in two breaks in B, and have been supplied from T’s skye-ba hgrub-pa rnam-par bzhag-par, with which C agrees in sense.##}- sthAnaM veditavyam | avaziSTAni catvAri padAni triratnotpattyanurUpahetusamudA- (##3A#)gamanirdezo veditavya: | tatra yato’STamyAM bodhisattvabhUmau vartamAna: sarva- @004 dharmavazitAprApto bhavati tasmAt sa bodhimaNDavaragata: sarvadharmasamatAbhisaMbuddha ityucyate | yato navamyAM bodhisattvabhUmau vartamAno’nuttaradharmabhANakatvasaMpanna:{1. ##B omits anuttaradharmabhanakatvasampannah, which is supplied from T’s bla-na-med-pahi chos smra-ba-nid dan ldan-pa, and appears also in C. For dharmabhanakatva in the ninth stage, cf. Dasabh., p. 76, section M.##} sarvasattvAzayasuvidhijJa indriyaparamapAramitAprApta: sarvasattvakleza{2. ##B omits klesa, which is given by T and C.##}vAsanAnusaMdhi- samudghAtanakuzalo bhavati tasmAt so’bhisaMbuddhabodhi: supravartitadharmacakra ityucyate | yato dazamyAM bhUmAva{3. ##yato dasamyav anuttara^, B; sa bcu-pa-la, T.##}nuttaratathAgatadharmayauvarAjyAbhiSekaprAptyanantaramanAbhogabuddha- kAryApratiprazrabdho bhavati tasmAt sa supravartitadharmacakro’nantaziSyagaNasuvinIta ityucyate | tAM punaranantaziSyagaNasuvinItatAM tada{4. ##B om. tad; de ma-thag-tu, T.##}nantaramanena granthena darzayati | mahatA bhikSusaMghena sArdhaM yAvadaprameyeNa ca bodhisattvagaNena sArdhamiti | yathAkramaM zrAvakabodhau buddhabodhau ca suvinItatvAdevaMguNa{5. ##eva guna^, B; de-lta-buhi yon-tan, T.##}samanvAgatairiti | tata:zrAvakabodhisattvaguNavarNanirdezAnantaramacintyabuddhasamAdhivRSabhitAM{6. ##vrsabhitam is probably a misreading for vrsabhatam, which occurs repeatedly in the Dasabh.##}pratItya vipularatnavyUhamaNDalavyUha{7. ##For mandalavyuha, a common phrase in this connection, T has hkhor-gyi khyams, which should stand for mandalamala.##} nirvRttitathAgatapariSatsamAvartanavividhadivyadravya{8. ##B omits dravya, supplied from T’s rdzas. Samavartana in the sense of `assembling’ (so T and O) is unknown; but C suggests, much more probably, that it means `presents’ made to the Tathagata, in accordance with the usual classical sense.##}pUjAvi- dhAnastutimeghAbhisaMprava(##3b##)rSaNato buddharatnaguNavibhAgavyavasthAnaM veditavyam | tadanantaramudAradharmAsanavyUhaprabhAdharmaparyAyanAmaguNaparikIrtanato dharmaratnaguNavibhAga- vyavasthAnaM veditavyam | tadanantaramanyonyaM{9. ##T seems to read anyonyam as well as B; apparently it is to be construed as an adverb with samdarsana, but anyonya^ would seem better. C translates it as `various’.##} bodhisattvasamAdhigocaraviSayaprabhAva saMdarzanatadvicitraguNavarNanirdezata: saMgharatnaguNavibhAgavyavasthAnaM veditavyam | tadana- @005 ntaraM punarapi buddharazmyabhiSekairanuttaradharmarAjajyeSThaputraparamavaizAradyapratibhAnopakara- NatAM{1. ##The characters between prati and natam are uncertain in B, which is rubbed; spobs-pa..ne-bar bsgrub-pa-la, T. I take upakarana in the sense of `conferring’, but the reading should possibly be upaharanatam. C affords no help.##} pratItya tathAgatabhUtaguNaparamArthastutinirdezatazca mahAyAnaparamadharmakathAvastU- panyasanatazca tatpratipatte: paramadharmaizvaryaphalaprAptisaMdarzanatazca yathAsaMkhyameSAmeva trayANAM ratnAnAmanuttaraguNavibhAgavyavasthAnaM nidAnaparivartAvasAnagatameva draSTavyam | tata: sUtranidAnaparivartAnantaraM buddhadhAtu: SaSTyAkAratadvizuddhiguNaparikarma- nirdezena paridIpita: | vizodhye’rthe guNavati tadvizuddhiparikarmayogAt | imaM cArthava- zamupAdAya dazasu bodhisattvabhUmiSu punarjAtarUpaparikarmavizeSodAharaNamudAhRtam{2. ##T om. punar and visesa.##} | asminneva ca sUtre tathAga (##4A#)takarmanirdezAnantaramavizuddhavaiDUryamaNidRSTAnta: kRta: | tadyathA kulaputra kuzalo maNikAro maNizuddhisuvidhijJa: | sa maNigotrAda- paryavadApitAni maNiratnAni gRhItvA tIkSNena khArodakenotkSAlya{3. ##B here and twice below has unmilya which I conjecture to be a mistake for utksalya in view of T’s sbasn-nas and C’s `wash’; cf. supraksalita of a jewel at Kas. P., 131, P. 188. Note the Pra- krit form khara.##} kRSNena{4. ##T om. krsnena.##} keza- kambalaparyavadApanena{5. ##^payavadanena, B, but cf. below.##} paryavadApayati | na ca tAvanmAtreNa vIryaM prazrambhayati | tata: pazcAt tIkSNenAmiSarasenotkSAlya khaNDikAparyavadApanena{6. ##^paryayadapanena, B. I connot trace the word khandika anywhere else; T translates bal-gyi la-ba, `blanket of wool’, but C, which I do not quite understand, appears to indicate a cloth of some vegetable fibre.##} paryavadApayati | na ca tAvanmAtreNa vIrya prazrambhayati | tata: sa{7. ##T om. sa.##} pazcAnmahAbhaiSajyarasenotkSAlya sUkSma- vastraparyavadApanena paryavadApayati{8. ##^dapayayati, B.##} | paryavadApitaM cApagatakAcama{9. ##For apagatakacam see Rhys-Davids Stede, Pali Dict., s. kaca and kacin. T has dri-ma (mala).##}bhijAtavaiDUrya- @006 mityucyate | evameva kulaputra tathAgato’pyaparizuddhaM sattvadhAtuM viditvAnitya- du:khAnAtmAzubhodvegakathayA saMsArAbhiratAn sattvAnudvejayati | Arye ca dharmavina- ye’vatArayati | na ca tAvanmAtreNa tathAgato vIryaM prazrambhayati | tata: pazcAcchUnyA- nimittApraNihitakathayA tathAgatanetrI{1. ##T translates netri by tshul, i.e. as equivalent to naya or nyaya.##}mavabodhayati | na ca tAvanmAtreNa tathAgato vIryaM prazrambhayati | tata: pazcAdavivartyadharmacakrakathayA trimaNDalaparizuddhikathayA ca{2. ##B om. ca, which is supplied from T.##} tathAgataviSaye tAn sattvAnavatArayati nAnAprakRtihetukAn | avatI (##4b##)rNAzca samAnAstathAgatadharmatAmadhigamyAnuttarA dakSiNIyA ityucyanta iti{3. ##daksini ity ucyante iti, B; T translates daksiniya by yon- gnas, possibly a mistake for the more correct sbyin-gnas.##} | etadeva vizuddhagotraM tathAgatadhAtumabhisaMdhAyoktam | yathA pattharacuNNamhi{4. ##B om. ttha; rdo-yi phyi-ma-la, T; `stone ore’, C, which does not name the sutra in which this Prakrit verse is found.##} jAtarUpaM na dissati | parikammeNa tad diTThaM evaM loke tathAgatA iti || tatra katame te buddhadhAto: SaSTyAkAravizuddhiparikarmaguNA: | tadyathA caturA- kAro bodhisattvAlaMkAra: | aSTAkAro bodhisattvAvabhAsa: | SoDazAkArI bodhi- sattvamahAkaruNA | dvAtriMzadAkAraM bodhisattvakarma | tannirdezAnantaraM buddhabodhi: SoDazAkAramahAbodhikaruNAnirdezena{5. ##sodasakara mahakarunanirdesena, B; byan-chub chen-pohi snin-rjehi rnam-pa bcu-drug bstan-pas, T; ‘which has 16 kinds of Buddha-bodhi mahakaruna mind’, C, which supports T’s reading adopted in the text.##} paridIpitA | tannirdezAnantaraM buddhaguNA dazabalacaturvaizAradyASTAdazAveNikabuddhadharmanirdezena pari- dIpitA: | tannirdezAnantaraM buddhakarma dvAtriMzadAkAra{6. ##Possibly B reads dvatrimsadakaram, but C and T cer- tainly as in text.##}niruttaratathAgatakarmanirdezena paridIpitam | evamimAni sapta vajrapadAni svalakSaNanirdezato{7. ##bstan-pahi sgo-nas (nirdesamukhena or ^mukhato), T.##} vistareNa yathA- sUtramanugantavyAni | ka: punareSAmanuzleSa: | @007 buddhAddharmo dharmatazcAryasaMgha: saMghe{1. ##T (tshogs-las) and possibly C read samghad, but B’s samghe gives the better sense, as the Tathagatagarbha is in each member of the community and by its working leads to the acquisition of knowledge and the realization of the dhatu (=dhatu).##} garbho jJAnadhAtvAptiniSTha: | tajjJAnAptizcAgrabodhirbalAdyai- rdharmairyuvatA sarvasattvArthakRdbhi: ||3|| ukta: zAstrasaMbandha: | idAnIM zlokAnAmartho vaktavya: | ye sattvAstathAgatena{2. ##B adds ca, which T om.##} vinItAste tathAgataM zaraNaM gacchanto dharmatAniSyandA{3. ##^nihsyanda^, B.##}bhiprasAdena (##5A#) dharma ca saMghaM ca zaraNaM gacchanti | atastatprathamato buddharatnamadhikRtya zloka: | yo buddhatvamanAdimadhyanidhanaM zAntaM vibuddha: svayaM buddhvA cAbudhabodhanArthamabhayaM mArgaM dideza dhruvam | tasmai jJAnakRpAsivajravaradhRgdu:khAGkuraikacchide{4. ##^aikacchede, B against the metre. T and C om. eka,##} nAnAdRggahanopagUDhavimatiprAkArabhettye nama: ||4|| anena kiM darzayati | asaMskRtamanAbhogamaparapratyayoditam | buddhatvaM jJAnakAruNyazaktyupetaM dvayArthavat ||5|| anena samAsato{5. ##B om. to.##}’STAbhirguNai: saMgRhItaM buddhatvamudbhAvitam | aSTau guNA: katame | asaMskRtatvamanAbhogatAparapratyayAbhisaMbodhirjJAnaM karuNA zakti: svArthasaMpat parArthasaMpaditi | @008 anAdimadhyanidhanaprakRtatvAdasaMskRtam | zAntadharmazarIratvAdanAbhogamiti smRtam ||6|| pratyAtmamadhigamyatvAdaparapratyayodayam | jJAnamevaM tridhA bodhAt karuNA mArgadezanAt ||7|| zaktirjJAnakRpAbhyAM tu du:khaklezanibarhaNAt | tribhirAdyairguNai: svArtha: parArtha: pazcimaistribhi: ||8|| saMskRtaviparyayeNAsaMskRtaM veditavyam | tatra saMskRtamucyate yasyotpAdo’pi prajJAyate sthitirapi bhaGgo’pi prajJAyate | tadabhAvAdbuddhatvamanAdimadhyanidhanamasaMskRta- dharmakAya{1. ##^dharmatraya^, B. T and C as in text.##}prabhAvitaM draSTavyam | sarvaprapaJcavikalpopazAntatvAdanAbhogam | svayaM- bhUjJAnAdhigamyatvAdaparapratyayodayam | u(##5b##)dayo’trAbhisaMbodho’bhipretotpAda:{2. ##T’s hdod-kyi skye-ba ni ma-yin-no shows that it read ^sam- bodho nabhipretotpadah, which does not mean ‘here the word udaya is to be understood in the sense of thorough cognition, but not in that of origination’, as O gives it. C’s rendering is unrecognizable in the Sanskrit.##} | ityasaMskRtAdapravRttilakSaNAdapi tathAgatatvAda{3. ##T’s reading de-bzhin gsegs-pa de-nid-kyi phyir (Tatha- gatatattvad) is not supported by C.##}nAbhogata: sarvasaMbuddhakRtyamA saMsAra- koTeranuparatamanupacchinnaM pravartate | ityevamatyadbhutAcintyaviSayaM buddhatvamazrutvA parata: svayamanAcAryakeNa svayaM- bhUjJAnena nirabhilApyasvabhAvatAmabhisaMbudhya tadanubodhaM pratyabudhAnAmapi jAtya- ndhAnAM pareSAmanubodhAya tadanugAmimArgavyupadezakaraNAdanuttarajJAnakaruNAnvitatvaM veditavyam | mArgasyAbhayatvaM lokottaratvAt | lokottaratvamapunarAvRttitazca | yathAkramaM paradu:khaklezamUlasamudghAtaM pratyanayoreva tathAgatajJAnakaruNayo: zakti- rasivajradRSTAntena paridIpitA | tatra du:khamUlaM samAsato yA kAcidbhaveSu nAma- rUpAbhinirvRtti:{4. ##Here and in the next sentence but one B has ^nivrtti^, but T’s grub-pa, corresponding to the text, must be right.##} | klezamUlaM yA kAcitsatkAyAbhinivezapUrvikA dRSTirvici- kitsA ca | tatra nAmarUpasaMgRhItaM du:khamabhinirvRttilakSaNatvAdaGkurasthAnIyaM vedita- @009 vyam | tacchettRtve tathAgatajJAnakaruNayo: zaktirasidRSTAntenopamitA veditavyA | dRSTivicikitsAsaMgRhIto darzanamArgapraheya:{1. ##T om. marga, but C has it.##} klezo laukikajJAnaduravagAho durbheda- tvAdvanagahanopagUDhaprAkArasadRza: | tadbhettRtvAt tathAgatajJAnakaruNayo: zaktirvajra- dRSTAntenopamitA veditavyA | (##6A#) ityete yathoddiSTA: SaT tathAgataguNA vistaravibhAganirdezato’na- yaivAnupUrvyA sarvabuddhaviSayAvatArajJAnAlokAlaMkArasUtrAnusAreNAnugantavyA: | tatra yaduktamanutpAdo’nirodha iti maJjuzrIstathAgato’rhan samyaksaMbuddha eSa ityanena tAvadasaMskRtalakSaNastathAgata iti paridIpitam | yatpunaranantaraM vimalavaiDUryapRthivI- zakrapratibimbodAharaNamAdiM kRtvA yAvannavabhirudAharaNairetamevAnutpAdAnirodha- tathAgatArthamadhikRtyAha{2. ##T om. anutpadanirodhatathagata, but C supports B’s reading. For the nine examples see iv, 13ff.##} | evameva maJjuzrIstathAgator’han samyaksaMbuddho neJjate na viThapati{3. ##T translates vithapati by sems-par byed-pa, ‘thinks’; C similarly. The Mvy. gives rnam-par bsgrub-pa as the equivalent.##} na prapaJcayati na kalpayati na vikalpayati | akalpo’vikalpo{4. ##B omits akalpo `vikalpo, which are supplied from T, as C has one of them.##}’citto’- manasikAra: zItIbhUto’nutpAdo’nirodho’dRSTo’zruto’nAghrAto’nAsvAdito’spRSTo- ‘nimitto’vijJaptiko’vijJapanIya ityevamAdirupazamaprabhedapradeza{5. ##T om. pradesa, and C translates it by the equivalent of laksana, so that it should mean `designation’ therefore (Soot- hill and Hodous, Dict. of Chinese Buddhist Terms, 309b).##}nirdeza: | anena svakriyAsu sarvaprapaJcavikalpopazAntatvAdanAbhogastathAgata iti paridIpitam | tata UrdhvamudAharaNanirdezAdavaziSTena granthena sarvadharmatathatAbhisaMbodhamukheSvapara- pratyayAbhisaMbodhastathAgatasya paridIpita:{6. ##T om. abhisambodhas Tathagatasya and apparently read aparapratyayatvam paridipitam. C supports B’s readings.##} | yatpunarante SoDazAkArAM tathAgatabodhiM nirdizyaivamAha | tatra maJjuzrIstathAgatasyaivaMrUpAn sarvadharmAnabhisaMbudhya sattvAnAM ca dharmadhAtuM vya (##6b##) valokyAzuddhamavimalaM sAGganaM vikrIDitA nAma{7. ##B om. ma; zhes-bya-bahi, T. I can find no parallel to this use of vikridita as a feminine noun meaning `taking compassion on’.##} sattveSu @010 mahAkaruNA pravartata iti | anena tathAgatasyAnuttarajJAnakaruNAnvitatvamudbhAvitam | tatraivaMrUpAn sarvadharmAniti yathApUrvaM{1. ##go-rim ji-lta-ba (yathakramam), T; but C, ‘as said above’.##} nirdiSTAnabhAvasvabhAvAt | abhisaMbudhyeti yathAbhUtamavikalpabuddhajJAnena jJAtvA | sattvAnAmiti niyatAniyatamithyAniyata- rAzivyavasthitAnAm | dharmadhAtumiti svadharmatAprakRtinirviziSTatathAgatagarbham | vyavalokyeti sarvAkAramanAvaraNena buddhacakSuSA dRSTvA | azuddhaM klezAvaraNena bAla- pRthagjanAnAm | avimalaM jJeyAvaraNena zrAvakapratyekabuddhAnAm | sAGganaM tadubhayA- nyatamaviziSTatayA bodhisattvAnAm | vikrIDitA vividhA saMpannavinayopAyamukheSu{2. ##gdul-bya hi thabs-kyi sgo sna-tshogs-pa grub-pa-la (vividhesu sampannavineyopayamukhesu ?), T.##} supraviSTatvAt | sattveSu mahAkaruNA{3. ##T om. mahakaruna, but C has it.##} pravartata iti samatayA sarva{4. ##T om. sarva, but C has it.##}sattvanimittama- bhisaMbuddha{5. ##T om. buddha, but C has it.##}bodhe: svadharmatAdhigamasaMprApaNAzayatvAt | yadita UrdhvamanuttarajJAnakaruNA- pravRtterasamadharmacakrapravartanAbhinirhAraprayogAzraMsanamiyamanayo: parArthakaraNe zaktirvedi- tavyA | tatraiSAmeva yathAkramaM SaNNAM tathAgataguNAnAmAdyaistribhirasaMskRtAdibhiryoga: svArthasaMpat | tribhiravaziSTairjJAnAdibhi:{6. ##T adds here yogah (ldan-pa), which can however equally well be understood from the previous sentence.##} parArthasaMpat | api khalu jJAnena paramanityopazAntipadasvAbhisaMbodhisthAna(##7A#)guNAt svArthasaMpat paridIpitA | karuNAzaktibhyAmanuttaramahAdharmacakrapravRttisthAna{7. ##T om. sthana.##}guNAt parArthasaMpaditi | ato{8. ##B om. ato, supplied from T.##} buddharatnAddharmaratnaprabhAvaneti tada{9. ##B om. tad, supplied from T. Cf. the introductory sen- tence to verse 13 below.##}nantaraM tadadhikRtya zloka: | yo nAsanna ca sanna cApi sadasannAnya: sato nAsato{10. ##nasatah sakyas, B; mi-nus, T, confirmed by C.##} ‘zakyastarkayituM niruktyapagata: pratyAtmavedya: ziva: | @011 tasmai dharmadivAkarAya vimalajJAnAvabhAsatviSe sarvAramvaNa{1. ##In this text arambana replaces the more usual alambana. Cf. Pali arammana.##}rAgadoSatimiravyAghAtakartre nama: ||9|| anena kiM darzitam | acintyAdvayaniSkalpazuddhivyaktivipakSata: | yo yena ca virAgo’sau dharma: satyadvilakSaNa: ||10|| anena samAsato’STAbhirguNai: saMgRhItaM dharmaratnamudbhAvitam | aSTau guNA: katame | acintyatvamadvayatA nirvikalpatA zuddhirabhivyaktikaraNaM pratipakSatA virAgo virAgaheturiti | nirodhamArgasatyAbhyAM saMgRhItA virAgitA | guNaistribhistribhizcaite{2. ##tribhis tribhir eva, By, di-dag dan yon-tan gsum gsum-kyis, T. Ete is required to show that the line refers to the two Truths.##} veditavye yathAkramam ||11|| eSAmeva yathAkramaM SaNNAM guNAnAM tribhirAdyairacintyAdvayanirvikalpatAguNai- rnirodhasatyaparidIpanAdvirAgasaMgraho veditavya: | tribhiravaziSTai: zuddhyabhivyaktiprati- pakSatAguNairmArgasatyaparidIpanAdvirAgahetusaMgraha iti | yazca virAgo nirodhasatyaM yena ca virAgo mArgasatyena tadubhayamabhisamasya vyavadAnasatya (##7b##)dvayalakSaNo virAgadharma iti paridIpitam | atarkyatvAdalApyatvAdAryajJAnAdacintyatA | zivatvAdadvayAkalpau zuddhyAdi trayamarkavat ||12|| samAsato nirodhasatyasya tribhi: kAraNairacintyatvaM veditavyam | katamai- stribhi: | asatsatsadasannobhayaprakAraizcaturbhirapi tarkAgocaratvAt | sarvarutaravita- ghoSavAkpathaniruktisaMketavyavahArAbhilApairanabhilApyatvAt | AryANAM ca pratyA- tmavedanIyatvAt | @012 tatra nirodhasatyasya kathamadvayatA nirvikalpatA ca veditavyA{1. ##veditavye would be more regular.##} | yathoktaM bhagavatA{2. ##From the Anunatvapurnatvanirdesaparivarta according to C.##} | zivo’yaM zAriputra dharmakAyo’dvayadharmAvikalpadharmA | tatra dvayamucyate karma klezAzMca | vikalpa ucyate karmaklezasamudayaheturayonizomanasikAra: | tatprakRti- nirodhaprativedhAd dvayavikalpAsamudAcArayogena yo du:khasyAtyantamanutpAda ida- mucyate du:khanirodhasatyam | na khalu kasyaciddharmasya vinAzAddu:khanirodhasatyaM pari- dIpitam | yathoktam | anutpAdAnirodhe maJjuzrIzcittamanovijJAnAni na{3. ##B om. na, which T has. C omits the sentence. The quotation is noted by O as from the Jnanalokalamkarasutra.##} pravartante | yatra cittamanovijJAnAni na pravartante tatra na kazcitparikalpo yena pari- kalpenAyonizomanasikuryAt | sa yonizomanasikArapra(##8A#)yukto’vidyAM na samu- tthApayati | yaccAvidyAsamutthAnaM tad dvAdazAnAM bhavAGgAnAmasamutthAnam | sAjAti- riti vistara:{4. ##T had ityadi vistarah.##} | yathoktam{5. ##From the Aryasrimalasutra.##} | na khalu bhagavan dharmavinAzo du:khanirodha: | du:kha- nirodhanAmnA bhagavannanAdikAliko’kRto’jAto’nutpanno’kSaya: kSayApagata: nityo dhruva: ziva: zAzvata: prakRtiparizuddha: sarvaklezakozavinirmukto gaGgA{6. ##T reads Ganganadi^, which is perhaps preferable.##}vAlikA- vyativRttairavinirbhAgairacintyairbuddhadharmai:{7. ##C adds amuktajnair and another adjective (`not different’ ?).##} samanvAgatastathAgatadharmakAyo dezita: | ayameva ca bhagavaMstathAgatadharmakAyo’vinirmuktaklezakozastathAgatagarbha: sUcyate | iti sarvavistareNa yathAsUtrameva du:khanirodhasatyavyavasthAnamanugantavyam | asya khalu du:khanirodhasaMjJitasya tathAgatadharmakAyasya prAptiheturavikalpa- jJAnadarzanabhAvanAmArgastrividhena sAdharmyeNa dinakarasadRza: veditavya: | maNDala- vizuddhisAdharmyeNa sarvopaklezamalavigatatvAt | rUpAbhivyaktikaraNasAdharmyeNa sarvAkArajJeyAvabhAsakatvAt | tama:pratipakSasAdharmyeNa ca sarvAkArasatyadarzana{8. ##sarvakaratv(?)adarsana^, B; dben mthon-bahi dgegs-kyiernam-pa thams-cad-kyi, T. C om. satya.##}vi- bandhapratipakSabhUtatvAt | @013 vibandha: punarabhUtavastunimittArambaNamanasikArapUrvikA rAgadveSamohotpattira- nuzayaparyutthAnayogAt | anuzayato hi bAlAnAma(##8b##)bhUtamatatsvabhAvaM vastu zubhAkAreNa vA nimittaM bhavati rAgotpattita: | pratighAkAreNa vA dveSotpattita: | avidyAkAreNa vA mohotpattita: | tacca rAgadveSamohanimittamayathAbhUtamArambaNaM kurvatAmayonizomanasikArazcittaM paryAdadAti | teSAmayonizomanasikAraparyava- sthitacetasAM rAgadveSamohAnAmanyatamaklezasamudAcAro bhavati | te tatonidAnaM kAyena vAcA manasA rAgajamapi karmAbhisaMskurvanti | dveSajamapi mohajamapi karmA- bhisaMskurvanti | karmatazca punarjanmAnubandha eva bhavati | evameSAM bAlAnA- manuzayavatAM nimittagrAhiNAmArambaNacaritAnAmayonizomanasikArasamudAcArAt{1. ##^samudacara, B. T reads ^samudayat (kun hbyun-ba-las).##} klezasamudaya: | klezaMsamudayAt karmasamudaya: | karmasamudayAjjanmasamudayo bhavati | sa punareSa sarvAkAraklezakarmajanmasaMklezo bAlAnAmekasya dhAtoryathAbhUtamajJAnAda- darzanAcca{2. ##T om. adarsanac ca, but C gives it.##} pravartate | sa ca tathA draSTavyo yathA parigaveSayanna tasya{3. ##B om. tasya; dehi, T. C implies the text reading.##} kiMci{4. ##kamcin, B.##}nnimittamArambaNaM vA pazyati | sa yadA na{5. ##B om. na, which is required by the context.##} nimittaM nArambaNaM vA pazyati tadA bhUtaM pazyati | evamete dharmAstathAgatenAbhisaMbuddhA: samatayA samA iti{6. ##T om. iti, and B has an illegible hieroglyphic for the first i.##} | ya evamasatazca nimittAramba- NasyAdarzanAt satazca yathAbhUta(##9A#)sya paramArthasatyasya darzanAt tadubhayoranutkSe- pAprakSepasamatAjJAnena sarvadharmasamatAbhisaMbodha: so’sya sarvAkArasya tattvadarzanavi- bandhasya pratipakSo veditavyo yasyodayAditarasyAtyantamasaMgatirasamavadhAnaM pravartate | sa khalveSa dharmakAyaprAptiheturavikalpajJAnadarzanabhAvanAmArgo vistareNa yathAsUtraM prajJApAramitAnusAreNAnugantavya: | ato mahAyAnadharmaratnAdavaivartikabodhisattvagaNaratnaprabhAvaneti tadanantaraM tadadhikRtya zloka: | @014 ye samyak pratividhya sarvajagato nairAtmyakoTiM zivAM taccittaprakRtiprabhAsvaratayA klezAsvabhAvekSaNAt | sarvatrAnugatAmanAvRtadhiya: pazyanti saMbuddhatAM{1. ##sambaddhatam, B apparently.##} tebhya: sattvavizuddhyanantaviSayajJAnekSaNebhyo nama: ||13|| anena kiM darzitam | yathAvadyAvadadhyAtmajJAnadarzanazuddhita: | dhImatAmavivartyAnAmanuttaraguNairgaNa: ||14|| anena samAsato’vaivartikabodhisattvagaNaratnasya dvAbhyAnAkArAbhyAM{2. ##T reads karanabhyam (rgyu) for akarabhyam. For yatha- vadbhavikata and yavadbhavikata see Bodhisattvabhumi (ed. Wogi- hara), Index s. v., though used somewhat differently there. T translates them by ji-lta-ba-bzhin yod-pa and ji-sned yod-pa.##} yathA- vadbhAvikatayA yAvadbhAvikatayA ca lokottarajJAnadarzanavizuddhito’{3. ##^visuddhi `nuttara^, B; dag-pahi phyir, T.##}nuttaraguNAnvi- tatvamu{4. ##^anvitam, B; ldan-pa-nid, T. C om. the entire sentence.##}dbhAvitam | yathAvattajjagacchAntadharmatAvagamAt sa ca | prakRte: parizuddhatvAt klezasyAdikSayekSaNAt{5. ##^adiksanat, B (two syllables short); gdon-nas zad-phyir (adiksayat), T. That the two defective readings should be com- bined is shown by the third sentence of the commentary.##} ||15|| tatra yathAvadbhAvikatA kRtsna(##9b##)sya pudgaladharmAkhyasya{6. ##^dharmaksasya, B; chos dan gan-zag ces-bya-bahi, T.##} jagato yathAvannairA- tmyakoTerava{7. ##koter anavagamad, B; C and T om. the negative.##}gamAdveditavyA | sa cAyamavagamo’tyantAdizAntasvabhAvatayA pudgala- dharmAvinAzayogena samAsato dvAbhyAM kAraNAbhyAbhutpadyate | prakRtiprabhAsvaratA- darzanAcca{8. ##pratiprabhasvaratadarsac ca, B.##} cittasyAdikSayanirodhadarzanAcca{9. ##B om. dha.##} tadupaklezasya | tatra yA cittasya @015 prakRtiprabhAsvaratA yazca tadupakleza ityetad dvayamanAsrave dhAtau kuzalAkuzalayo- zcittayorekacaratvAd dvitIyacittAnabhisaMdhAnayogena paramaduSprativedhyam | ata Aha{1. ##From the Aryasrimalasutra.##} | kSaNikaM bhagavan kuzalaM cittam | na klezai: saMklizyate{2. ##B om. sya.##} | kSaNikamakuzalaM cittam | na saMkliSTameva taccittaM klezai:{3. ##B is not clear, reading these two sentences as one and having an illegible character after citta, which I take to be nna (i.e. cittan na samklistam). The text above agrees with T and C, except that T om. tac.##} | na bhagavan klezAstaccittaM spRzanti | kathamatra bhagavannasparzanadharmi cittaM tama: kliSTaM bhavati | asti ca bhagavannupakleza: | astyupakliSTaM cittam | atha ca punarbhagavan prakRtiparizuddhasya cittasyo{4. ##B om. from ^paklesartho to loko^ four lines below, and the passage has been added above in a xiv century hand.##}paklezArtho duSprativedhya: | iti vistareNa yathAvadbhAvikatAmArabhya duSprativadhArthanirdezo{5. ##T, if not corrupt, seems to read dusprativedhantaranir- deso (rtogs-par bkah-bahi bar bstan-pa).##} yathAsUtramanugantavya: | yAvadbhAvikatA jJeyaparyantagatayA dhiyA | sarvasattveSu sarvajJadharmatAstitvadarzanAt{6. ##C treats this karika as prose and gives a very free rendering.##} ||16|| tatra yAvadbhAvikatA sarvajJeyavastuparyantagatayA lokottarayA prajJayA sarva-{7. ##B om. sarva, supplied from T and rendered necessary by the karika.##} sattveSvantazasti{8. ##antasa, B.##}ryagyonigateSvapi tathAgatagarbhAstitvadarzanAdveditavyA | tacca darzanaM bodhisattvasya prathamAyAmeva bodhisattvabhUmAvutpadyate sarvatragArthena{9. ^gathena, B. T reads sarvatragarthe (don-du).##} dharmadhAtu- prativedhAt | @016 ityevaM yo’vabodhastatpratyAtmajJAnadarzanam{1. ##pratyatmavedyajnana^, B (two syllables in excess). T om. tedya and appears to omit iti, reading eva (nid) instead. C vreats the verse as prose.##} | tacchuddhiramale dhAtAvasaGgApratighA tata: ||17|| ityevamanena pra(##10A#)kAreNa yathAvadbhAvikatayA ca yAvadbhAvikatayA ca yo lokottaramArgAvabodhastadAryANAM pratyAtmamananyasAdhAraNaM lokottarajJAnadarzanama- bhipretam | tacca samAsato dvAbhyAM kAraNAbhyAmitaraprAdezikajJAnadarzanamupanidhAya suvizuddhirityucyate | katamAbhyAM dvAbhyAm | asaGgatvAdapratihatatvAcca | tatra yathAvadbhAvikatayA sattvadhAtuprakRtivizuddhaviSayatvAdasaGgam yAvadbhAvikatayA- nantajJeyavastuviSayatvAdapratihatam | jJAnadarzanazuddhyA*{2. ##Pada a is one syllable short in B; T has nothing to represent it and C is no help.##} buddhajJAnAdanuttarAt | avaivartyAdbhavantyAryA: zaraNaM sarvadehinAm ||18|| itIyaM jJAnadarzanazuddhi{3. ##T om. ^suddhir, but C has it.##}ravinivartanIyabhUmisamArUDhAnAM bodhisattvAnAmanuttarA- yAstathAgatajJAnadarzanavizuddherupaniSadgatatvAdanuttarA veditavyA tadanyebhyo vA dAna{4. ##T om. dana^, but C has it. These ablatives are governed by anuttara. Va, for which T has nid, is here equivalent to eva.##}zIlAdibhyo bodhisattvaguNebhyo yadyogAdavinivartanIyA bodhisattvA: zaraNa bhUtA bhavanti sarvasattvAnAmiti | zrAvakasaMgharatnAgrahaNaM bodhisattvagaNaratnAnantaraM tatpUjAnarhatvAt{5. ##tatprajnanatatvat, B; de mchod-par hos-pa ma-yin-pahi- phyir, T, which C corroborates. C adds after this sentence a karika enumerating the ten vasitas of the Bodhisattva with a commentary on it.##} | na hi jAtu paNDitA bodhisattvazrAvakaguNAntarajJA mahAbodhivipulapuNyajJAnasaMbhArApUrya- mANajJAna{6. ##ses-rab dan snin-rje (prajnakaruna^), T.##}karuNAmaNDalamaprameyasattvadhAtugaNasaMtAnA{7. ##T om. ganasamtana, which is required to balance svasamtana below.##}vabhAsapratyupasthitamanuttaratathAgata- @017 pUrNacandra(##10b##)gamanAnukUlamArgapratipannaM bodhisattvanavacandramutsRjya prAdezikajJAna- niSThAgatamapi tArArUpavat svasaMtAnAvabhAsapratyupasthitaM zrAvakaM namasyanti | parahitakriyAzayavizuddhe:{1. ##T reads rnam-par ma-dag-pahi phyir-ro (^asayavisuddheh), taking it as an adjunct to the previous sentence; but C confirms B. But should not the reading be ^visuddhisamnisraya^ ?##} saMnizrayaguNenaiva hi prathamacittotpAdiMko’pi bodhisattvo niranukrozamananyapoSi{2. ##Posin is recorded by the PW only from the Kathasaritsagara.##}gaNyamanAsravazIlasaMvaravizuddhiniSThAgatamAryazrAvakamabhibhava- ti | prAgeva tadanyairdazavazitAdibhirbodhisattvaguNai: | vakSyati hi | ya: zIlamAtmArthakaraM{3. ##atmarthikaram, B; bdag-don byed-par, T. The source of these two verses is not known.##} bibharti du:zIlasattveSu dayAviyukta: | AtmaMbhari:{4. ##This is perhaps the earliest recorded occurrence of atmambhari, which is known from the Amarakosa and the Harsa- carita (Schmidt, Nachtrage).##} zIladhanaprazuddho{5. ##^dhanasasuddha, B against the metre; nor-gyis rab dag-pa, T. Sudh with pra is not recorded elsewhere, but prasuddhi occurs MBh. (Poona ed.), V, 37, 29, in exactly the same posi- tion in a tristubh, having apparently been chosen for metrical reasons.##} vizuddhazIlaM na tamAhurAryam || ya: zIlamAdAya paropajIvyaM karoti tejo’nilavAribhUvat | kAruNyamutpAdya paraM pareSu sa zIlavAMstatpratirUpako’nya iti || tatra kenArthena kimadhikRtya bhagavatA zaraNatrayaM prajJaptam | zAstRzAsanaziSyArthairadhikRtya triyAnikAn | kAratrayAdhimuktAMzca prajJaptaM{6. ##B om. pra, and T seems to read vijnaptam (rnam-par bzhag-pa); but the repeated use of prajnaptam in the commentary makes the text reading certain.##} zaraNatrayam ||19|| @018 buddha: zaraNamagryatvAd dvipadAnAmiti zAstRguNodbhAvanArthena buddhabhAvAyopaga- tAn bodhisattvAn pudgalAn buddhe ca paramakArakriyAdhimuktAnadhikRtya dezitaM prajJaptam | dharma: zaraNamagryatvAdvirAgANAmiti zAstu: zAsana{1. ##T om. sasana.##}guNodbhAvanArthena svayaM pratItya{2. ##B reads svayam gambhirapratityadharma^, but T and C give the order followed above. C gives an expanded commen- tary at this point.##} gambhIradharmAnubodhAyopagatAn pra(##11A#)tyekabuddhayAnikAn pudgalAn dharme ca paramakArakriyAdhimuktAnadhikRtya dezitaM prajJaptam | saMgha: zaraNamagryatvAdgaNAnAmiti zAstu: zAsane supratipannaziSyaguNodbhAva- nArthena parata: zravaghoSasyA{3. ##sravaghosayonu^, B; thos-pahi sgrahi rjesu, T. The dative does not seem to be a possible construction.##}nugamAyopagatAn zrAvakayAnikAn pudgalAn saMghe ca paramakArakriyAdhimuktAnadhikRtya dezitaM prajJaptam | ityanena samAsatastrividhenA- rthena SaT pudgalAnadhikRtya prabhedazo bhagavatA saMvRtipadasthAnena sattvAnAmanupUrva- nayA{4. ##T’s tsheg-pa-la rim-gyis suggests anupurvayana^; C prob- ably had the text reading.##}vatArArthamimAni trINi zaraNAni dezitAni prajJaptAni | tyAjyatvAn moSadharmatvAdabhAvAt sabhayatvata: | dharmo dvidhA{5. ##vidha^, B; chos rnams (for rnam) gnis, T. `the twofold dharma’, C.##}ryasaMghazca nAtyantaM zaraNaM param ||20|| dvividho dharma: | dezanAdharmo’dhigamadharmazca | tatra dezanAdharma: sUtrAdideza- nAyA{6. ##The text is uncertain, though the meaning is clear. I follow B; but T runs mdo hi sde-la sogs-pa bstan-pa brjod-pa-ste min etc. (apparently sutrantadidesanocyate nama). C does not show the exact wording, but probably read sutradi^.##} nAmapadavyaJjanakAyasaMgRhIta: | sa ca mArgAbhisamayaparyavasAnatvAt ko- lopama{7. ##kola, `boat’, is only known from Divy., 56, and the lexicons.##} ityukta: | adhigamadharmo{8. ##^dhamo, B.##}hetuphalabhedena dvividha: | yaduta mArgasatyaM nirodha- @019 satyaM ca | yena yadadhigamyata iti kRtvA | tatra mArga: saMskRtalakSaNaparyApanna:{1. ##B omits many words in this passage, reading margah samskrtalaksanaparyapannam / tan mrsamosadharmi tad asatyam / yad asatyam nityam tad asaranam. I follow T, but C, which agrees with it in form, adds two extra terms, both meaning `not true’, which I cannot determine.##} | yat saMskRtalakSaNaparyApannaM tan mRSAmoSadharmi | yan mRSAmoSadharmi tadasatyam | yadasatyaM tadanityam | yadanityaM tadazaraNam | yazca tena mArgeNa nirodho’dhigata: so’pi zrAvakanayena pradIpocchedavat klezadu:khAbhAvamAtraprabhAvita: | na cAbhAva:{2. ##ca bhavah, B; C and T as in text.##} zaraNamazaraNaM vA (##11b##) bhavitumarhati | saMgha iti traiyAnikasya gaNasyaitadadhivacanam | sa ca nityaM sabhayastathAgata- zaraNagato{3. ##^saragato, B.##} ni:saraNaparyeSI zaikSa: sakaraNIya: pratipannakazcAnuttarAyAM samyaksaMbo- dhAviti{4. ##T’s zhugs-pa ma-yin-no indicates the reading sakaraniyo `pratipannas; it omits iti at the end.##} | kathaM sabhaya: | yasmAdarhatAmapi kSINapunarbhavAnAmaprahINatvAdvAsanAyA: satatasamitaM sarvasaMskAreSu{5. ##^samskare, B; T and C show the plural.##} tIvrA bhayasaMjJA pratyupasthitA bhavati syAdyathApi nAmo- tkSiptAsike{6. ##namotksiptastike, B; ral-gri gdens-pahi, T. There is possibly an omission in the text here, as C attributes most of this sentence and probably those that follow to the Aryasrimala- sutra; cf. O, p. 146, n. 5, for the reference. There should be some allusion to the fact that it is a quotation.##} vadhakapuruSe tasmAtte’pi nAtyantasukhani:saraNamadhigatA: | na hi zaraNaM zaraNaM{7. ##B om. one saranam; C and T as in text.##} paryeSate | yathaivA{8. ##The characters thaiva are uncertain in B, and I would have read yadvad, if the vowel of the first character had not been clearly ai.##}zaraNA: sattvA yena tena bhayena bhItAstatastato ni:saraNaM paryeSante tadvadarhatAmapyasti tadbhayaM yataste bhayAdbhItAstathAgatameva zaraNa- mupagacchanti | yazcaivaM sabhayatvAccharaNamupagacchatyavazyaM bhayAnni:saraNaM sa paryeSate{9. ##B om. nihsaranam sa paryesate; de ni..nes-par hbyun-ba tshol-ba, T, which is confirmed by C.##} | ni:saraNaparyeSitvAcca bhayanidAnaprahANamadhikRtya zaikSo bhavati sakaraNIya: | zaikSa- @020 tvAt pratipannako bhavatyabhayamArSabhasthAnamanuprAptuM yadutAnuttarAM samyaksaMbodhim | tasmAtso’pi tadaGgazaraNatvA{1. ##B om. na.##}nnAtyantaM zaraNam | evamime dve zaraNe paryantakAle zaraNe ityucyete | jagaccharaNamekatra buddhatvaM pAramArthikam | munerdharmazarIratvAt tanniSThatvAdgaNasya ca ||21|| anena tu pUrvoktena vidhinAnutpAdAnirodhaprabhAvitasya munervyavadAnasatyadvaya-{2. ##T adds laksana (mtshan-nid) after dvaya, but C has no trace of the word.##} virAgadharmakAyatvAd dharmakAyavizuddhini(##12A#)SThAdhigamaparyavasAnatvAcca traiyA- nikasya gaNasya pAramArthikamevAtrANe’zaraNe loke’parAntakoTisamamakSayazaraNaM nityazaraNaM dhruvazaraNaM{3. ##T adds skyabs ni gcigs (saranam ekam).##} yaduta tathAgatA arhanta:{4. ##Tathagatarhantah, B.##} samyaksaMbuddhA: | eSa ca nitya- dhruvazivazAzvataikazaraNanirdezo{5. ##T om.## nirdeso.##} vistareNAryazrImAlAsUtrAnusAreNAnugantavya: | ratnAni durlabhotpAdAn nirmalatvAt prabhAvata: | lokAlaMkArabhUtatvAdagratvAn nirvikArata: ||22|| samAsata: SaDvidhena ratnasAdharmyeNaitAni buddhadharmasaMghAkhyAni trINi ratnAnyu- cyante | yaduta durlabhotpAdabhAva{6. ##T om. bhava.##}sAdharmyeNa bahubhirapi kalpaparivartairanavAptakuzala- mUlAnAM tatsamavadhAnApratila{7. ##^dhanaprati^, B, but possibly the a is added above the line after n; T shows the negative required by the context.##}mbhAt | vaimalyasAdharmyeNa sarvAcAramalavigatatvAt{8. ##So B, but the text is uncertain. T has rnam-pa thams- cad-du (sarvakara^), and C translates as if having sarvasasrava- dharmavigatatvat.##} | prabhAvasAdharmyeNa SaDabhijJAdyacintyaprabhAvaguNayogAt | lokAlaMkArasAdharmyeNa sarvajagadAzayazobhAnimittatvAt | ratnaprativarNikAgryasAdharmyeNa lokottaratvAt | stutinindAdyavikArasAdharmyeNAsaMskRtasvabhAvatvAditi | @021 ratnatrayanirdezAnantaraM yasmin satyeva{1. ##e. c.; saty esta (?), B; T om. eva.##} laukikalokottaravizuddhiyoni{2. ##visuddhiyani, B; dag-pa skye-bahi gnas, T.##}ratna- trayamutpadyate tadadhikRtya zloka: | samalA tathatAtha nirmalA vimalA buddhaguNA{3. ##buddhaguna, B.##} jinakriyA | viSaya: paramArthadarzinAM zubharatnatrayasargako yata: ||23|| anena kiM paridIpitam | gotraM ratnatrayasyAsya viSa(##12b##)ya: sarvadarzinAm | caturvidha: sa cAcintyazcaturbhi: kAraNai: kramAt ||24|| tatra samalA tathatA yo dhAturavinirmuktaklezakozastathAgatagarbha ityucyate | nirmalA tathatA sa eva{4. ##T om. sa eva.##} buddhabhUmAvAzrayaparivRttilakSaNo yastathAgatadharmakAya ityu- cyate | vimalabuddhaguNA{5. ##Should one not read vimala Buddha^ ?##} ye tasminnevAzrayaparivRttilakSaNe tathAgatadharmakAye {6. ##^kaya, B; sku de-nid-la yod-pa (^kaye sthita ?), T.##} loko- ttarA dazabalAdayo buddhadharmA: | jinakriyA teSAmeva dazabalAdInAM buddhadharmANAM pratisvamanuttaraM karma yadaniSThitama{7. ##B may read avisthitam. T has med-par ma-gyur-zhin, `not becoming non-existent'.##}viratamapratiprazrabdhaM{8. ##B om. bdham.##} bodhisattvavyAkaraNakathAM nopacchinatti | tAni punarimAni catvAri sthAnAni yathAsaMkhyameva caturbhi: kAraNai- racintyatvAt sarvajJaviSayA{9. ##T adds ye-ses (jnana) after sarvajna, but C does not show it and verse 24 proves it not to be required.##} ityucyante | katamaizcaturbhi: | zuddhyupakliSTatAyogAt ni:saMklezavizuddhita: | avinirbhAgadharmatvAdanAbhogAvikalpata: ||25|| tatra samalA tathatA yugapadekakAlaM vizuddhA ca saMkliSTA{10. ##T evidently read visuddha ya samklista yety.##} cetyacintyametat sthAnaM gambhIradharmanayAdhimuktAnAmapi pratyekabuddhAnAmagocaraviSayatvAt | yata @022 Aha{1. ##The quotation is from the Aryasrimalasutra.##} | dvAvimau devi dharmau duSprativedhyau | prakRtiparizuddhicittaM duSprativedhyam | tasyaiva cittasyopakliSTatA duSprativedhyA | anayordevi dharmayo: zrotA tvaM vA bhaverathavA mahAdharmasamanvAgatA bodhisattvA: | zeSANAM devi sarvazrAvakapratyeka- budhAnAM tathAgatazraddhAgamanIyA (##13A#)vevaitau{2. ##B om. vai, supplied from T’s rtogs-par bya-ba-nid. C has `only’.##} dharmAviti | tatra nirmalA tathatA pUrvamalAsaMkliSTA pazcAdvizuddhetyacintyametat sthAnam | yata Aha{3. ##From the Dharanisvararajasutra according to O.##} | prakRtiprabhAsvaraM cittam | tattathaiva jJAnam | tata ucyate | ekakSaNa- lakSaNa{4. ##B om. ksana and T laksana; C has both.##}samAyuktayA prajJayA samyaksaMbodhirabhisaMbuddheti | tatra vimalA buddhaguNA: paurvAparyeNaikAntasaMkliSTAyAmapi pRthagjanabhUmAva- vinirbhAgadharmatayA nirviziSTA vidyanta ityacintyametat sthAnam | yata Aha{5. ##Neither C nor O say where this long quotation comes from.##} | na sa kazcitsattva: sattvanikAye saMvidyate yatra tathAgatajJAnaM{6. ##B om. nam.##} na sakalamanupraviSTam | api tu saMjJAgrAhatastathAgatajJAnaM na prajJAyate | saMjJA- grAhavigamAt puna: sarvajJajJAnaM svayaMbhUjJAnamasaGgata: prabhavati | tadyathApi nAma bho jinaputra trisAhasramahAsAhasra{7. ##B repeats mahasahasra.##}lokadhAtupramANaM mahApustaM bhavet | tasmin khalu punarmahApuste trisAhasramahAsAhasralokadhAtu: sakalasamApta Alikhito bhavet | mahApRthivIpramANena mahApRthivI | dvisAhasralokadhAtupramANena dvisAhasra- lokadhAtu: | sAhasralokadhAtupramANena sAhasralokadhAtu:{8. ##B om. lokadhatu, which T has.##} | cAturdvIpika{9. ##B adds lokadhatu after caturdvipika^, but T omits it.##}pra- mANena cAturdvIpikA: | mahAsamudrapramANena mahAsamudrA: | jambUdvIpapramANena jambU- dvIpA: | pUrvavidehadvIpapramANena pUrvavidehadvIpA: | go(##13b##)dAvarIdvIpapramANena godAvarIdvIpA:{10. ##So B, but the name should be Godana or Godaniya; T has nub-kyi ba-lan spyod-kyi glin, equivalent to Aparagocara- dvipa. C does not give the names of the dvipas.##} | uttarakurudvIpapramANenottarakurudvIpA: | sumerupramANena sumerava: | @023 bhUmyavacaradevavimAnapramANena bhUmyavacaradevavimAnAni | kAmAvacaradevavimAna- pramANena kAmAvacaradevavimAnAni | rUpAvacaradevavimAnapramANena rUpAvacaradeva- vimAnAni | tacca mahApustaM trisAhasramahAsAhasralokadhAtvAyAmavistarapramANaM bhavet | tatkhalu punarmahApustamekasmin paramANurajasi prakSiptaM bhavet | yathA caika- paramANurajasi{1. ##B om. si.##} tanmahApustaM prakSiptaM bhavet tathAnyeSu{2. ##The reading ^anyesu is uncertain in B, and T and C have nothing to correspond.##} sarvaparamANuraja:su tatpra- mANAnyeva mahApustAnyabhyantarapraviSTAni bhaveyu: | atha kazcideva puruSa utpadyate paNDito nipuNo vyakto medhAvI tatropagamikayA mImAMsayA samanvAgata: | divyaM cAsya cakSu: samantaparizuddhaM prabhAsvaraM bhavet | sa divyena cakSuSA vyavalokayati | idaM mahApustamevaMbhUtamihaiva{3. ##idam khalu punar evambhutam, B; hdi lta-bur gyur-pahi dar-yug chen-po hdi, T. C apparently had the text reading also.##} parItte paramANurajasyanutiSThate{4. ##Note anutisthate Atmanepada, a usage not included in Panini, i, 3, 22 ff.##} | na kasyacidapi{5. ##B om. api; yan, T.##} sattvasyopakAribhUtaM bhavati | tasyaivaM syAt | yannvahaM mahAvIryabalasthAmnA eta- tparamANurajo bhittvA etanmahApustaM{6. ##I have left the two hiatuses as probably a peculiarity of the sutra’s style. T adds vajrena (rdo-rjes) before bhittva; C has `by some upaya’.##} sarvajagradupajIvyaM kuryAm{7. ##kuryat, B.##} | sa mahAvIrya- balasthAma saMjanayitvA sUkSmeNa vajreNa tatparamANurajo bhittvA yathAbhiprAyaM tanmahA- pustaM sarvajagadupajIvyaM kuryAt | yathA cai(##14A#)kasmAt tathAzeSebhya:{8. ##T adds another epithet, mthah-dag, something like samasta.##} paramA- Nubhyastathaiva kuryAt | evameva bho jinaputra tathAgatajJAnamapramANajJAnaM{9. ##B repeats apramanajnanam.##} sarvasa(##VIIA#)- ttvopajIvyajJAnaM sarvasattvacittasaMtAneSu sakalamanupraviSTam | sarvANi ca tAni sattvacittasaMtAnAnyapi{10. ##B om. api, which A and T have.##} | tathAgatajJAnapramANAni{11. ##T has a negative and read ^jnanapramanani.##} | atha ca puna: saMjJAgrAhavini- @024 baddhA bAlA na jAnanti na{1. ##B om. na.##} prajAnanti nAnubhavanti na sAkSAtkurvanti tathAgatajJAnam | tatastathAgato’saGgena tathAgatajJAnena sarvadharmadhAtusattvabhavanAni vyavalokyAcArya- saMjJI bhavati | aho bata ime sattvA yathAvat tathAgatajJAnaM na prajAnanti | tathAgata- jJAnAnupraviSTAzca | yannvahameSAM sattvAnAmAryeNa mArgopadezena sarvasaMjJAkRtabandha- nApanayanaM{2. ##^bandhana apanayanam, B; A as in text.##} kuryAM yathA svayamevAryamArga{3. ##T read jnana (ye-ses) for marga.##}balAdhAnena mahatIM saMjJAgranthiM vinivartya tathAgatajJAnaM pratyabhijAnIran | tathAgatasamatAM cAnuprApnuyu: | te tathAgatamArgo- padezena sarvasaMjJAkRtabandhanAni{4. ##B om. abandhan, supplied from T.##} vyapanayanti | apanIteSu ca sarvasaMjJAkRtabandha- neSu{5. ##B om. sarva and abandhan, supplied from T.##} tat tathAgatajJAnama{6. ##B om. ma; ye-ses tshad-med-pa, T; A begins line 3 anam apramanam.##}pramANaM bhavati sarvajagadupajIvyamiti | tatra jinakriyA yugapatsarvatra sarvakAlamanAbhogenAvikalpato{7. ##^kalpayato, B.##} yathAzayeSu yathA- vainayikeSu{8. ##yatha vainaikesu, B; the two characters before vainayi- kesu in A are illegible, but do not look like yatha; gdul-bya ji-lta- ba bzhin-du (yathavadvineyesu ?), T.##} sattveSvakSUNa{9. ##e.c.; aksunatvam, B; A illegible. Cf. Mvy., Andersen- Helmer Smith’s Pali Dict. s. akkhanavedhin, and Dasabh., 69.##} manuguNaM pravartata ityacintyametat sthAnam | yata Aha{10. ##From the Dharanisvararajasutra (O).##} | saMkSepamAtrakeNAvatAraNArthaM sattvAnAmapramANamapi tathAgatakarma pramANa(##14b##)to nirdiSTam | api tu kulaputra yattathAgatasya bhUtaM tathAgatakarma tadapramANamacintyama- vijJeyaM sarvalokena | anudAharaNamakSarai: | du:saMpAdaM parebhya: | adhiSThitaM sarvabuddha- kSetreSu | samatAnugataM sarvabuddhai: | samatikrAntaM sarvAbhogakriyAbhya: | nirvikalpa- mAkAzasamatayA | nirnItAkAraNaM dharmadhAtukriyayA | iti{11. ##B om. iti, supplied from T. A is missing here.##} vistareNa yAvadvizuddha- vaiDUryamaNidRSTAntaM kRtvA nirdizati | tadanena kulaputra paryAyeNaivaM veditavyamacintyaM tathAgatakarma samatAnugataM ca sarvato’navadyaM ca triratnavaMzAnupacchettR ca | yatrAcintye tathAgatakarmaNi pratiSThitasta{12. ##B repeats Tathagatakarmani pratisthitas.##}thAgata AkAzasvabhAvatAM ca kAyasya na vijahAti @025 sarvabuddhakSetreSu ca darzanaM dadAti | anabhilApyadharmatAM ca vAco na vijahAti yathA- rutavijJaptyA ca sattvebhyo dharmaM dezayati | sarvacittArambaNavigatazca sarvasattvacitta- caritAzayAMzca prajAnAtIti | bodhyaM bodhistadaGgAni bodhaneti yathAkramam | heturekaM padaM trINi pratyayastadvizuddhaye ||26|| eSAM khalvapi caturNAmarthapadAnAM sarvajJeyasaMgrahamupAdAya prathamaM boddhavyapadaM{1. ##bodhyavya^, B.##} draSTavyam | tadanubodho bodhiriti dvitIyaM bodhipadam | bodheraGgabhUtA buddhaguNA iti tritIyaM bodhyaGgapadam | bodhyaGgaireva bodhanaM pareSAmiti caturthaM bodhanApadam | itImAni (##15A#) catvAri padAnyadhikRtya hetupratyayabhAvena ratnatrayagotravyava- sthAnaM veditavyam | tatraiSAM caturNAM padAnAM prathamaM lokottaradharmabIjatvAt pratyAtmayonizomana- sikArasaMnizrayeNa tadvizuddhimupAdAya triratnotpattiheturanugantavya: | ityevamekaM padaM hetu: | kathaM trINi pratyaya: | tathAgato’nuttarAM samyaksaMbodhimabhisaMbudhya daza- balAdibhirbuddhadharmairdvAtriMzadAkAraM tathAgatakarma kurvan{2. ##B om. kurva, but the n still remaining shows the text to be the correct restitution of T’s mdzad-pa-na. A is missing here.##} parato(##VIIb##)ghoSasaMni- zrayeNa{3. ##ghosayannisrayena, B.##} tadvizuddhimupAdAya triratnotpattipratyayo’nugantavya: | ityevaM trINi pratyaya: | ata: parameSAmeva caturNAM padAnAmanupUrvamavaziSTena granthena vistaravibhAganirdezo veditavya: | tatra samalAM tathatAmadhikRtya yaduktaM sarvasattvAstathAgatagarbhA{4. ##It is not clear if B intends ^garbha or ^garbha, but cf. below in the first sentence after verse 28, where A and B both have ^garbha.##} iti tat kenA- rthena{5. ##The order of the text is confused in T and C. A’s order cannot be determined, as it has only a portion of the commentary from trividhena^ to punas traya^. T is obviously wrong; it has verse 28 followed by the commentary as far as Bhagavata, then verse 27 followed by the sentence yenarthena to nirdeksyami, then the commentary from yad uta to bhavi- syati, ending with uddanam. C inserts 27 after uddanam, which is impossible.##} | @026 buddhajJAnAntargamAt{1. ##e.c.; jnanat(?)ta*mat, B; sans-rgyas ye-ses.. zhugs, T; `not separate’, C.##} sattvarAze- stannairmalyasyAdvayatvAt prakRtyA | bauddhe gotre tatphalasyopacArA- duktA: sarve dehino buddhagarbhA: ||27|| saMbuddhakAyaspharaNAt tathatAvyatibhedata: | gotrata{2. ##B om. ta.##}zca sadA sarve buddhagarbhA: zarIriNa: ||28|| samAsatastrividhenArthena sadA sarvasattvAstathAgatagarbhA ityuktaM bhagavatA | yaduta sarvasattveSu tathAgatadharmakAyaparispharaNArthena tathAgatatayatAvyatibhedArthena tathAgata- gotrasaMbhavArthena ca | eSAM punastrayANAmarthapadAnAmuttaratra tathAgatagarbhasUtrAnusA- reNa nirdezo bhaviSyati | (##15b##) pUrvataraM tu yenArthena sarvatrAvizeSeNa pravacane sarvAkAraM tadarthasUcanaM bhavati tadapyadhikRtya{3. ##api krtya, B.##} nirdekSyAmi | uddAnam | svabhAvahetvo: phalakarmayoga- vRttiSvavasthAsvatha sarvagatve{4. ##avasthanesv atha sarvatve, B (against the metre); gnas- skabs de-bzhin kun-tu hgro-bahi don (...sarvagarthe), T; not in A.##} | sadAvikAritvaguNeSvabhede jJeyo’rthasaMdhi: paramArthadhAto: ||29|| samAsato dazavidhamarthamabhisaMdhAya paramatattvajJAnaviSayasya tathAgatadhAto- rvyavasthAnamanugantavyam | dazavidho’rtha: katama:{5. ##B om. katamah, found in A and T.##} | tadyathA svabhAvArtho hetvartha: phalArtha: karmArtho yogArtho vRttyartho’vasthAprabhedArtha: sarvatragArtho’vikArArtho’bhedArthazca | tatra svabhAvArtha hetvarthaM cArabhya zloka: | sadA prakRtyasaMkliSTa: zuddharatnAmbarAmbuvat | dharmAdhimuktyadhiprajJAsamAdhikaruNAnvaya: ||30|| @027 tatra pUrveNa zlokArdhena kiM darzayati | prabhAvAnanyathAbhAvasnigdhabhAvasvabhAvata: | cintAmaNinabhovAriguNasAdharmya{1. ##B om. dha.##}meSu hi ||31|| ya ete trayo’tra{2. ##T om. ya, and A corrects on margin from the text to ya ete trayo 'rtha atra.##} pUrvamuddiSTA eSu triSu yathAsaMkhyameva svalakSaNaM sAmAnyalakSaNaM cArabhya tathAgatavAtozcintAmaNinabhovArivizuddhiguNasAdharmya veditavyam | tatra tathAgatadharmakAye tAvaccintitArthasamRddhyAdi{3. ##C has a lacuna from samrddhi to the end of the commen- tary on verse 31.##} prabhAvasvabhAvatAM svalakSaNamArabhya cintAmaNiratnasAdharmya veditavyam | tathatAyAmananyathAbhAvasvabhAvatAM svalakSaNa- mArabhyAkAzasAdharmyaM veditavyam | tathAgatagotre sattvakaruNAsnigdhasvabhAvatAM{4. ##^svabhavatasvalaksanam, A, which has ^svabhavatam in the previous sentence.##} svalakSaNamArabhya (##16A#)vArisAdharmyaM veditavyam | sarveSAM cAtra sadAtyantaprakRtya- nupakliSTatAM prakRtiparizuddhiM sAmAnyalakSaNamArabhya tadeva cintAmaNinabhovAri- vi{5. ##B om. vi, but T shows it (rnam-par).##}zuddhiguNasAdharmyaM veditavyam | tatra pareNa zlokArdhena kiM darzitam | caturdhAvaraNaM dharma{6. ##dharme, B; A as in text.##}pratigho’pyAtmadarzanam | saMsAradu:khabhIrutvaM sattvArthaM nirapekSatA ||32|| icchantikAnAM tIrthyAnAM{7. ##tirthanam, B; A as in text.##} zrAvakANAM svayaMbhuvAm | adhimuktyAdayo dharmAzcatvAra: zuddhihetava: ||33|| samAsata ime trividhA: satvA: sattvarAzau saMvidyante | bhavAbhilASiNo vibhavA- bhilASiNastadubhayAna{8. ##^ubhayabhi^ B; but T, C and the explanation require the negative.##}bhilASiNazca | tatra bhavAbhilASiNo dvividhA veditavyA: | @028 mokSamArgapratihatAzA aparinirvANagotrakA: sattvA ye saMsAramevecchanti na nirvANaM tanniyatipatitAzcehadhArmikA eva{1. ##ihadharmika means `Buddhist’. A om. eva, which B and T have.##} | tadekatyA mahAyAnadharmavidviSo yA{2. ##A’s viib ends with the character ya. C attributes the quotation to the Anunatvapurnatvanirdesaparivarta.##}nadhikR- tyaitaduktaM bhagavatA | nAhaM teSAM zAstA na te mama zrAvakA: | tAnahaM zAriputra tamasasta- mo’ntaramandhakArAn mahAndhakAragAminastamobhUyiSThA iti vadAmi | tatra vibhavAbhilASiNo dvividhA: | anupAyapatitA upAyapatitAzca | tatrAnu- pAyapatitA api trividhA: | itobAhyA bahunAnAprakArAzcarakaparivrAjakanirgranthi- putra{3. ##B om putra, which seems necessary; T’s gcer-bu-pa leaves it vague. For caraka see PW s.v.##}prabhRtayo’nyatIrthyA: | ihadhArmikAzca tatsabhAgacaritA eva zrAddhA api durgRhItagrAhiNa: | te ca puna: katame | yaduta pudgaladRSTaya (##16b##) zca paramArthA- nadhimuktA yAn prati bhagavatA zUnyatAnadhimukto nirviziSTo bhavati tIrthikairi- tyuktam{4. ##Quotation not identified by C or O.##} | zUnyatAdRSTayazcAbhimAnikA yeSAmiha tadvimokSamukhe’pi zUnyatAyAM mAdyamAnAnAM zUnyataiva dRSTirbhavati yAnadhikRtyAha | varaM khalu kAzyapa sumerumAtrA pudgaladRSTirna tvevAbhimAnikasya zUnyatAdRSTiriti{5. ##The quotation is to be found with slight differences of wording in Kas. P., p. 95.##} | tatropAyapatitA api dvividhA: | zrAvakayAnIyAzca samyaktvaniyAmamavakrAntA: pratyekabuddhayAnIyAzca | tadubhayAnabhilASiNa: punarmahAyAnasaMprasthitA: paramatIkSNendriyA: sattvA ye nApi saMsAramicchanti yathecchantikA{6. ##For the icchantikas see Lankavatarasutra, p. 65, line 16, to p. 66, line 9.##} nAnupAyapatitAstIrthikAdivan nApyupAya- patitA: zrAvakapratyekabuddhavat | api tu saMsAranirvANasamatApatti{7. ##When this phrase is repeated lower down, B has the more natural samatapti^, which perhaps should be read here.##} mArgapratipannAste bhavantyapratiSThitanirvANAzayA nirupakliSTasaMsAragataprayogA dRDhakaruNAdhyAzaya- pratiSThitamUlaparizuddhA iti{8. ##T om. iti.##} | @029 tatra ye sattvA bhavAbhilASiNa icchantikAstanniyatipatitA{1. ##One would expect ^patitas ceha^, but neither B nor T have ca.##} ihadhArmikA evocyante mithyAtvaniyata:{2. ##niyatasattva^, B, but cf. the other two sentences.##} sattvarAziriti | ye vibhavAbhilASiNo’pyanupAya- patitA ucyante’niyata: sattvarAziriti{3. ##B om. ri.##} | ye vi{4. ##B om. vi, but T and C rightly have it.##}bhavAbhilASiNa upAyapatitA- stadubhayAnabhilASiNazca{5. ##tadubhayabhi^, B.##} samatAptimArgapratipannAsta ucyatte samyaktvaniyata: sattvarAziriti | (##17A#) tatra mahAyAnasaMprasthitAn sattvAnanAvaraNagAmina: sthApayitvA ya ito’nye sattvAstadyathA | icchantikAstIrthyA: zrAvakA: pratyeka- buddhAzca | teSAmimAni catvAryAvaraNAni tathAgatadhAtoranadhigamAyAsAkSAtkriyAyai saMvartante | katamAni ca catvAri | tadyathA mahAyAnadharmapratigha icchantikAnA{6. ##B om. na.##}- mAvaraNaM yasya pratipakSo mahAyAnadharmAdhimuktibhAvanA bodhisattvAnAm | dharme- SvAtmadarzanamanyatIrthAnAmA{7. ##B later on reads anyatirthya, not anyatirtha as here.##}varaNaM yasya pratipakSa: prajJApAramitAbhAvanA bodhi- sattvAnAm | saMsAre du:khasaMjJA du:khabhIrutvaM zrAvakayAnikAnAmAvaraNaM yasya prati- pakSo gaganagaJjAdisamAdhibhAvanA bodhisattvAnAm | sattvArthavimukhatA sattvArtha- nirapekSatA pratyekabuddhayAnikAnAmAvaraNaM yasya pratipakSo mahAkaruNAbhAvanA bodhi- sattvAnAmiti | etaccaturvidhamAvaraNameSAM caturvidhAnAM sattvAnAM yasya pratipakSAnimAMzca- turo’dhimuktyAdIn{8. ##T adds dharman (chos) after ^adin, but this is not neces- sary and is not in C.##} bhAvayitvA bodhisattvA niruttarArthadharmakAyavizuddhiparamatAma- dhigacchantyebhizca vizuddhisamudAgamakAraNaizcaturbhiranugatA{9. ##B adds dharmakaya before dharmaraja against C and T.##} dharmarAjaputrA bhavanti tathAgatakule | kathamiti | bIjaM yeSAmagrayAnAdhimukti- rmAtA prajJA buddhadharmaprasUtyai | @030 garbhasthAnaM dhyAnasaukhyaM kRpoktA dhAtrI putrAste’nujAtA munInAm ||34|| tatra phalArtha karmArthaM{1. ##B om. karmartham, which is required and is given by C and T.##} cArabhya zloka: | zubhA (##17b##)tmasukhanityatvaguNapAramitA phalam | du:khanirvicchamaprApticchandapraNidhikarmaka:{2. ##^dharmakah, corrected on margin to ^karmakah, B; C and T as in text.##} ||35|| tatra pUrveNa zlokArdhena kiM darzitam | phalameSAM samAsena dharmakAye viparyayAt | caturvidhaviparyAsapratipakSaprabhAvitam ||36|| ya ete’dhimuktyAdayazcatvAro dharmAstathAgatadhAtorvizuddhihetava eSAM yathA- saMkhyameva samAsatazcaturvidhaviparyAsaviparyayapratipakSeNa caturAkArA tathAgatadharma- kAyaguNapAramitA phalaM draSTavyam | tatra yA rUpAdike vastunyanitye nityamiti saMjJA | du:khe sukhamiti | anAtmanyAtmeti | azubhe zubhamiti saMjJA | ayamucyate caturvidho viparyAsa: | etadviparyayeNa caturvidha evAviparyAso veditavya: | katama- zcaturvidha: | yA tasminneva rUpAdike vastunyanityasaMjJA | du:khasaMjJA | anAtmasaMjJA | azubhasaMjJA | ayamucyate caturvidhaviparyAsaviparyaya: | sa khalveSa nityAdilakSaNaM tathAgatadharmakAyamadhikRtyeha viparyAso’bhipreto yasya pratipakSeNa{3. ##pratiksepena, B; C and T as in text.##} caturAkArA tathAgatadharmakAyaguNapAramitA vyavasthApitA{4. ^sthapitah, B.##} | tadyathA nityapAramitA sukhapAra- mitAtmapAramitA zubhapAramiteti | eSa ca grantho vistareNa yathAsUtramanugantavya:{5. ##From the Aryasrimalasutra.##} | viparyastA bhagavan sattvA upAtteSu paJcasUpAdAnaskandheSu | te bhavantyanitye nitya- saMjJina: | du:khe sukhasaMjJina: | anAtmanyAtmasaMjJina: | azubhe zubhasaM (##18A#)jJina: | sarvazrAvakapratyekabuddhA api bhagavan zUnyatAjJAnenAdRSTapUrve sarvajJajJAnaviSaye tathA- @031 gatadharmakAye viparyastA: | ye{1. ##In B the words viparyastah ye are very faint and may be meant to be erascd. The first occurs in T, which has de dan (te ca) for ye; this is apparently a mistake for gan (ye), which O evidently read.##} bhagavan sattvA: syurbhagavata: putrA aurasA nityasaMjJina AtmasaMjJina: sukhasaMjJina: zubhasaMjJinaste bhagavan sattvA: syuraviparyastA:{2. ##syur viparyastah, B; T and C as in text.##} | syuste bhagavan samyagdarzina: | tat kasmAddheto: | tathAgatadharmakAya eva bhagavan nitya- pAramitA sukhapAramitA AtmapAramitA zubhapAramitA | ye bhagavan sattvAstathA- gatadharmakAyamevaM pazyanti te samyak pazyanti{3. ##B om. te samyak pasyanti against C and T.##} | ye samyaka pazyanti te{4. ##T had te sarve (de-dag thams-cad).##} bhagavata: putrA aurasA iti vistara: | AsAM punazcatasRNAM tathAgatadharmakAyaguNapAramitAnAM hetvAnupUrvyA{5. ##hetvanu^, B.##} prati- lomakramo veditavya: | tatra mahAyAnadharmapratihatAnAmicchantikAnAmazucisaMsArA- bhirativiparyayeNa bodhisattvAnAM mahAyAnadharmAdhimuktibhAvanAyA: zubhapAramitA- dhigama: phalaM draSTavyam | paJcasUpAdAnaskandheSvAtmadarzinAmanyatIrthyAnAmasadAtma- grahA{6. ##Should one read atmagraha here and yathagraham below ?##}bhirativiparyayeNa prajJApAramitAbhAvanAyA: paramAtmapAramitAdhigama: phalaM draSTavyam | sarve hyanyatIrthyA rUpAdikamatatsvabhAvaM vastvAtmetyupagatA:{7. ##upagata, B.##} | taccaiSAM vastu yathAgrahamAtmalakSaNena visaMvAditvAt sarvakAlamanAtmA | tathAgata: (##18b##) punaryathAbhUtajJAnena sarvadharmanairAtmyaparapA(##IXA#)ramabhiprApta:{8. ##Tathagatavastu...^praptam, B; T and C as in text; A has ^praptam, which suggests that it too read vastu, but this reading seems to me inferior in sense.##} | taccAsya nairA- tmyamanAtmalakSaNena yathAdarzanamavisaMvAditvAt sarvakAlamAtmAbhipreto nairAtmya- mevAtmani kRtvA | yathoktaM sthito’sthAnayogeneti{9. ##^yogenayati, B. O misunderstands this sentence, which means that the paradox of treating nairalmya as atman is parallel to the opposition between sthita and asthana in the phrase quoted. This quotation, not necessarily from a sutra and missing in C, has not been traced. C adds a verse with commentary to ex- plain this view of atman, and there is possibly a lacuna in the Sanskrit text.##} | saMsAradu:khabhIrUNAM zrAvaka- @032 yAnikAnAM saMsAradu:khopazamamAtrAbhirativiparyayeNa gaganagaJjAdisamAdhibhAva- nAyA: sarvalaukikalokottarasukhapAramitAdhigama: phalaM draSTavyam | sattvArthanira- pekSANAM pratyekabuddhayAnIyAnAmasaMsargavihArAbhirativiparyayeNa mahAkaruNAbhAva- nAyA: satatasamitamA saMsArAt sattvArthaphaligodha{1. ##So A; parisodha (for parigodha?), B; yons-su spyod-pa, T. C does not translate the word. Its form is quite uncertain in the texts, and its meaning far from clear.##} parizuddhatvAn nityapAramitA- dhigama: phalaM draSTavyam | ityetAsAM catasRNAmadhimuktiprajJAsamAdhikaruNAbhA- vanAnAM yathAsaMkhyameva caturAkAraM{2. ##^akare, B.##} tathAgatadharmakAye zubhAtmasukhanityatvaguNapAra- mitAkhyaM phalaM nirvartyate{3. ##nirvattate, B##} bodhisattvAnAm | Abhizca tathAgato dharmadhAtuparama AkAzadhAtuparyavasAno’parAntakoTiniSTha ityucyate | mahAyAnaparamadharmAdhi{4. ##B om. dharma.##}mukti- bhAvanayA hi tathAgato’tyantazubhadharmadhAtuparamatAdhigamAddharmadhAtuparama: saMvRtta: | prajJA- pAramitAbhAvanayAkAzopamasattvabhAjanalokanairA(##19A#)tmyaniSThAgamanAd gagana- gaJjAdisamAdhibhAvanayA ca sarvatra paramadharmaizvaryavibhutvasaMdarzanAdAkAzadhAtuparya- vasAna: | mahAkaruNAbhAvanayA sarvasattveSvaparyantakAlakAruNikatAmupAdAyAparAnta- koTiniSTha iti | AsAM punazcatasRNAM{5. ##T had caturvidhanam (rnam-par bzhi).##} tathAgatadharmakAyaguNapAramitAnAmadhigamAyAnAsrava- dhAtusthitAnAmapyarhatAM pratyekabuddhAnAM vazitAprAptAnAM ca bodhisattvAnAmime catvAra: paripanthA bhavanti | tadyathA pratyayalakSaNaM hetulakSaNaM saMbhavalakSaNaM vibhava- lakSaNamiti | tatra pratyayalakSaNamavidyAvAsabhUmiravidyeva saMskArANAm | hetu- lakSaNamavidyAvAsabhU{6. ##^vasanabhumi^, B. The Lankavatarasutra, p. 220, line 14, has avidyavasanabhumi.##}mipratyayameva saMskAravada{7. ##C read either samskara iva vijnanasya or samskarapraty- ayam iva vijnanam; the second perhaps is a better reading.##}nAsravaM karma | saMbhavalakSaNamavidyA- vAsabhUmipratyayAnAsravakarmahetukI ca trividhA{8. ##tridha, A.##} manomayAtmabhAvanirvRttizcatu{9. ##nivrtti catur^, B.##}- @033 rUpAdAnapratyayA sAsravakarmahetukIva tribhavAbhinirvRtti:{1. ##A om. tri, which B and T have.##} | vibhavalakSaNaM trividha- manomayAtmabhAvanirvRtti{2. ##^nivrtti^, B.##}pratyayA jAtipratyayamiva jarAmaraNamacintyA pAriNA- mikI{3. ##parinamiki, B.##} cyutiriti | tatra sarvopaklezasaMnizrayabhUtAyA avidyAvAsabhUmera{4. ##bhumir, B##} prahINatvAdarhanta: pratyeka- buddhA vazitAprAptAzca bodhisattvA: sarvaklezamaladaurgandhyavAsanApakarSa{5. ##Text as in A; ^vasanaprakarsa^, B, which does not make sense; T seems to have read ^vasanayogat (bag-chags...dan ldan- pahi phyir), which would bring the sentence into the same form as the following ones. C paraphrases and throws no light on the original it had.##}paryanta- zubhapAramitAM nAdhigacchanti | tAmeva cAvi(##19b##)dyAvAsabhUmiM pratItya sUkSma- nimittaprapaJcasamudAcArayogAdatyantamanabhisaMskAra {6. ##anabhisamskaram, read by A and B, is difficult and has to be understood either as an adverb or a gerund in am. C seems to have had asamskrtam or anabhisamskrtam, and T may have had the same. Possibly one should read ^samskaram.##}mAtmapAramitAM nAdhigacchanti | tAM cAvidyAvAsabhUmimavidyAvAsabhUmipratyayaM ca{7. ##bhumin ca pratyayan ca, B.##} sUkSmanimittaprapaJcasamudAcAra- samutthApitamanAsravaM karma pratItya manomayaskandhasamudayAt tannirodhamatyantasukha- pAramitAM nAdhigacchanti | yAvacca niravazeSaklezakarmajanmasaMklezanirodhasamudbhUtaM tathAgatadhAtuM na sAkSAtkurvanti tAvadacintyapAriNAmikyAzcyu(##IXb##)teraviga- mAda{8. ##anapagamad, B.##}tyantAnanyathAbhAvAM nityapAramitAM nAdhigacchanti | tatra klezasaMklezavada- vidyAvAsabhUmi: | karmasaMklezavadanAsravakarmAbhisaMskAra: | janmasaMklezavat trividhA manomayAtmabhAvanirvRttiracintyapAriNAmikI ca{9. ##B om. ca, which is added above the line in A.##}cyutiriti | eSa ca{10. ##B om. ca. Quotation from the Aryasrimalasutra.##} grantho vistareNa yathAsUtramanugantavya: | syAdyathApi nAma bhagavannu- pAdAnapratyayA: sAsravakarmahetukAstrayo bhavA: saMbhavanti | evameva bhagavannavidyA- @034 vAsabhUmipratyayA anAsravakarmahetukA arhatAM pratyekabuddhAnAM vazitAprAptAnAM ca bodhisattvAnAM manomayAstraya: kAyA: saMbhavanti | Asu bhagavan tisRSu bhUmiSveSAM trayANAM manomayAnAM kAyAnAM{1. ##A om. kayanam, which B and T have.##} saMbhavAyAnAsravasya ca karmaNo’bhinirvRttaye pratyayo bhava (##20A#)tyavidyAvAsabhUmiriti vistara: | yata eteSu triSu manomayeSvarhatpratyeka- buddhabodhisattvakAyeSu zubhAtmasukhanityatvaguNapAramitA na saMvidyante tasmAt tathAgatadharmakAya eva nityapAramitA sukhapAramitAtmapAramitA zubhapAramitetyu- ktam | sa hi prakRtizuddhatvAdvAsanApagamAcchuci: paramAtmAtmanairAtmyaprapaJcakSayazAntita: ||37|| sukho manomayaskandhataddhetuvinivRttita: | nitya: saMsAranirvANasamatAprativedhata:{2. ##C treats these two verses as prose.##} ||38|| samAsato dvAbhyAM kAraNAbhyAM tathAgatadharmakAye zubhapAramitA veditavyA | prakRtiparizuddhyA sAmAnyalakSaNena | vaimalyaparizuddhyA vizeSalakSaNena | dvAbhyAM kAraNAbhyAmAtmapAramitA veditavyA | tIrthikAntavivarjanatayA cAtmaprapaJca- vigamAcchrAvakAntavivarjanatayA ca nairAtmyaprapaJcavigamAt | dvAbhyAM kAraNAbhyAM sukhapAramitA veditavyA | sarvAkAradu:khasamudayaprahANatazca vAsanAnusaMdhisamudghA- tAt sarvAkAradu:khanirodhasAkSAtkaraNatazca manomayaskandha{3. ##T read atmabhava (lus) for skandha, and so also appa- rently C (`birth-bodies’).##}nirodhasAkSAtkara- NAt | dvAbhyAM kAraNAbhyAM nityapAramitA veditavyA | anityasaMsArAnapakarSaNata{4. ##A read samsaranupakarsana; T translates hbrid-pas, to which S.C. Das, Tibetan Dict., attributes the meaning `impose’ (i.e. upakarsana), but which O renders `suppress’ (i. e. apakarsa- na). B and C as in text.##}- zcocchedAntA{5. ##cocchedapatanat, B##}patanAn nityanirvANasamAropaNatazca zAzvatAntApatanAt | yathoktam{6. ##From the Aryasrimalasutra.##} | anityA: saM (##20b##)skArA iti ced bhagavan pazyeta sAsya syAdu- @035 cchedadRSTi: | sAsya{1. ##sasya, B.##} syAnna samyagdRSTi: | nityaM nirvANamiti ced bhagavan pazyeta sAsya syAcchAzvatadRSTi: | sAsya syAnna samyagdRSTiriti | tadanena dharmadhAtunayamukhena paramArthata: saMsAra eva nirvANamityuktam | ubhaya- thAvikalpanApratiSThitanirvANasAkSAtkaraNata:{2. ##C adds a gatha here, and then omits everything up to the introductory sentence to verse 40.##} | api khalu dvAbhyAM kAraNAbhyAma- vizeSeNa sarvasattvAnAmAsannadUrIbhAvavigamAdapratiSThitapadaprAptimAtraparidIpanA{3. ##^paridipana, A.##} bhavati | katamAbhyAM dvAbhyAm | iha bodhisattvo’vizeSeNa sarvasattvAnAM nAsannI- bhavati{4. ##B om. the negative.##} prajJayAzeSatRSNAnuzayaprahANAt{5. ##^anusamsayaprahanat, B; bag-la nal, T.##} | na dUrIbhavati mahAkaruNayA tadapari- tyAgAditi{6. ##tad api parityagad, B.##} | ayamupAyo’pratiSThitasvabhAvAyA: samyaksaMbodheranuprAptaye | prajJayA hi bodhisattvo’zeSatRSNAnuzayaprahANAdAtmahitAya nirvANagatAdhyAzaya:{7. ##A’s f. ix ends here with nirvana. B om. nirvanagata- dhya^, leaving a gap.##} saMsAre na pratiSThate’parinirvANagotravat | mahAkaruNayA du:khitasattvA{8. ##B repeats sattva.##} parityAgAt parahitAya saMsAragataprayogo nirvANe na pratiSThate zamaikayAnagotravat | evamidaM dharmadvayamanutta- rAyA bodhermUlaM pratiSThAnamiti | chittvA snehaM prajJayAtmanyazeSaM sattvasnehAn naiti zAntiM kRpAvAn | ni:zrityaivaM dhIkRpe bodhyupAyau nopaityArya: saMvRtiM nirvRtiM vA ||39|| tatra pUrvAdhikR(##21A#)taM{9. ##B om. tam.##} karmArthamArabhya pareNa zlokArdhena kiM darzitam | buddhadhAtu: sacenna syAnnirviddu:khe’pi no bhavet | necchA na prArthanA nApi praNidhirnirvRtau bhavet ||40|| @036 tathA coktam | tathAgatagarbhazce{1. ##tathagarbhas, B. Quotation from the Aryasrimalasutra.##}dbhagavanna syAnna syAddu:khe’pi nirvinna nirvANa icchA vA prArthanA vA praNidhirveti{2. ##e. c.; nirvin nirvaneccha prarthana va prani(gap)ti, B; mya-nan-las hdas-pa-la hdod-pa dan hdun-pa dan hdun-pa dan don-du gner-pa smon-pa yan med-par hgyur-ro zhes (text, adding chando va, which C omits), T.##} | tatra samAsato buddhadhAtuvizuddhigotraM{3. ##^dhatuh (or r) visuddhi^, B; T ambiguous.##} mithyA- tvaniyatAnAmapi sattvAnAM dvividha{4. dvividham, B; T as in text.##}kAryapratyupasthApanaM bhavati | saMsAre ca du:kha- doSadarzanani:zrayeNa nirvidamutpAdayati | nirvANe sukhAnuzaMsadarzanani:zrayeNa cchandaM janayati | icchAM prArthanAM praNidhimiti | icchAbhilaSitArthaprAptAvasaMkoca: | prArthanAbhilaSitArthaprAptyupAyaparimArgaNA | praNidhiryAbhilaSitArthe cetanA cittA- bhisaMskAra:{5. ##T om. either cetana or citta; but C shows both.##}| bhavanirvANataddu:khasukhadoSaguNekSaNam | gotre sati bhavatyetadagotrANAM na vidyate ||41|| yadapi tat saMsAre ca du:khadoSadarzanaM bhavati nirvANe ca sukhAnuzaMsadarzanameta- dapi zuklAMzasya{6. ##suklasasya, B; dkar-po cha dan ldan-pahi, T.##} pudgalasya gotre sati bhavati nAhetukaM nApratyayamiti | yadi hi tadgotramantareNa{7. ##T om. gotram antarena, but C apparently had it.##} syAdahetukamapratyayaM pApasamucchedayogena{8. ##ahetutvapratyayam, B; rgyu-med rkyen med-par sdig-pa mi zad-pa dan ldan-pahi tshul-gyis (..papasamucchedayogena), T.##} tadicchAntikAnAmapya- parinirvANagotrANAM syAt | na ca bhavati tAvadyAvadAgantukamalavizuddhigotraM trayA- NAmanyatamadharmA{9. ##Dharma here stands for Vehicle.##}dhimuktiM na sa(##21b##)mudAnayati satpuruSasaMsargAdicatu:zukla- samavadhAnayogena | yatra hyAha{10. ##C attributes the quotation to the Avatamsakasutra, O to the Jnanalokalamkarasutra.##} | tatra pazcAdantazo mithyAtvaniyatasaMtAnAnAmapi sattvAnAM kAyeSu{11. ##e.c.; kayena, B (much rubbed and not clear); lus-la, T.##} tathAgatasUryamaNDalarazmayo nipatanti ***{12. ##C and T agree that a phrase is missing in B here, mean- ing 'and they cause benefit (hita)'.##}anAgatahetusaMjana- @037 natayA saMvardhayanti ca kuzalairdharmairiti | yatpunaridamuktamicchantiko’tyantama- parinirvANadharmeti tan mahAyAnadharmapratigha icchantikatve heturiti mahAyAnadharma- pratighanivartanArthamuktaM kAlAntarAbhiprAyeNa | na khalu kazcitprakRtivizuddhagotra- saMbhavAdatyantAvizuddhidharmA{1. ##T om. dharma.##} bhavitumarhati | yasmAdavizeSeNa{2. ##avisesana, B.##} punarbhagavatA sarvasattveSu vizuddhibhavyatAM{3. ##^bhavyati, B. C omits this sentence and the following verse.##} saMdhAyoktam | anAdibhUto’pi hi cAvasAnika: svabhAvazuddho dhruvadharmasaMhita:{4. ##^suddho hi dharma^, B; rtag-pahi chos-can, T. The verse is attributed by O to the Aryasrimalasutra.##} | anAdikozairbahirvRto na dRzyate{5. ##e. c.; anadikosai bahi vrdo na drsyante (?), B; thog-med non-mons-kyis phyi bsgribs mi mthon (anadiklesair bahir vrto na drsy- ate), T. ^kosair is better metrically and to suit the simile; bahir vrto is a syllable in excess. C omits the verse##} suvarNabimbaM paricchAditaM{6. ##paricchaditam is unmetrical.##} yathA || tatra yogArthamArabhya zloka: | mahodadhirivAmeyaguNaratnAkSayAkara: | pradIpavadanirbhAgaguNayuktasvabhAvata: ||42|| tatra pUrveNa zlokArdhena ki darzitam{7. ##darsita, B.##} | dharmakAyajinajJAnakaruNAdhAtusaMgrahAt | pAtraratnAmbubhi: sAmyamudadherasya darzitam ||43|| trayANAM syAnAnAM yathAsaMkhyameva trividhena mahAsamudrasAdharmyeNa tathAgatadhAto- rhetusamanvAgamamadhikRtya yogArtho veditavya: | katamAni trINi sthAnAni | tadyathA dharmakAyavizuddhihetu:{8. ##dharmakavisuddhi^, B; T om. kaya, but C has it.##} | buddhajJAnasamu(##22A#)dAgamahetu: | tathAgatamahAkaruNA- @038 vRttiheturiti{1. ##C seems to have read karunapraptihetur.##} | tatra dharmakAyavizuddhiheturmahAyAnAdhimuktibhAvanA draSTavyA | buddhajJAnasamudA{2. ##B repeats the characters muda.##}gamahetu: prajJAsamAdhimukhabhAvanA | tathAgatamahAkaruNApravRtti{3. ##T does not show pra in pravrtti, and has bodhisattvamahakarund.##}- heturbodhisattvakaruNAbhAvaneti | tatra mahAyAnAdhimukti{4. ##T reads mahayanadharmadhimukti.##}bhAvanAyA bhAjanasAdharmya tasyAmaparimeyAkSayaprajJAsamAdhiratnakaruNAvArisamavasaraNAt | prajJAsamAdhimukha- bhAvanAyA ratnasAdharmyaM tasyA nirvikalpatvAdacintyaprabhAvaguNayogAcca | bodhi- sattvakaruNAbhAvanAyA vArisAdharmyaM tasyA: sarvajagati paramasnigdhabhAvaikarasa- lakSaNaprayogAditi{5. ##T om. laksanapra; C either as in text or reading ^laksa- nayogad, which is perhaps preferable.##} | eSAM trayANAM dharmANAmanena trividhena hetunA tatsaMbaddha: samanvAgamo yoga ityucyate | tatrApareNa zlokArdhena kiM darzayati | abhijJAjJAnavaimalyatathatAvyatirekata: | dIpAlokoSNavarNasya sAdharmyaM vimalAzraye{6. ##B reads abhijnavaimalyatathatadivyatirekatah | dipalosna- tavavarnnasya dharmamalasraye, T has dri-med gnas-la mnon-ses dan | ye-ses dri-med de-gnis (for nid) dan | rnam-dbye med-phyir mar-me-yi | sna (for snan) dan dro mchog chos-mtshuns-can. C as in text, omitting jnana; like T, it divides tathata-avyatirekatah.##} ||44|| trayANAM sthAnAnAM yathAsaMkhyameva trividhena dIpasAdharmyeNa tathAgatadhAto: phala- samanvAgamamadhikRtya yogArtho veditavya: | katamAni trINi sthAnAni | tadyathA | abhijJA AsravakSayajJAnamAsravakSayazceti | tatra paJcAnAmabhijJAnAM jvAlAsAdharmyaM tAsAmarthAnubhavajJAna{7. ##T om. jnana, but C as in text. B adds here, visuddha- prabhasvaralaksanatvat | tatra vimalaklesavaranaprahanat | visuddho jnanavaranaprahanat, which recur lower down and do not belong here.##}vipakSAndhakAravidhamanapratyupasthAnalakSaNatvAt | Asrava- kSayajJAnasyoSNasAdharmyaM tasya nirava(##22b##)zeSakarmaklezendhanadahanapratyupasthAna- lakSaNatvAt | AzrayaparivRtterAsravakSayasya varNasAdharmya tasyAtyantavimalavizuddha- @039 prabhAsvaralakSaNatvAt | tatra vimala:{1. ##vimala, B.##} klezAvaraNaprahANAt | vizuddho jJeyAvaraNa- prahANAt | prabhAsvarastadu{2. ##prabhasvara tad^, B.##}bhayAgantukatAprakRtita: | ityeSAM samAsata: saptAnAma- bhijJAjJAnaprahANasaMgRhItAnAmazaikSasAntAnikAnAM dharmANAmanAsravadhAtAvanyonyama- vinirbhAgatvamapRthagbhAvo dharmadhAtusamanvAgamo yoga ityucyate | eSa ca yogArthamArabhya pradIpa{3. ##T om. pradipa and adds uktam after sentence. C omits the whole para.##}dRSTAnto vistareNa yathAsUtramanugantavya:{4. ##C omits this quotation and O does not identify it; probably it comes from the Anunatvapurnatvanirdesaparivarta.##} | tadyathA zAriputra pradIpa: | avinirbhAgadharmA | avinirmuktaguNa: | yaduta{5. ##T om. yad uta.##} AlokoSNa{6. ##B om. sna; snan-ba dan dro-ba dan mdog-dag-gis, T##}varNatAbhi: | maNi- rvAlokavarNasaMsthAnai: | evameva zAriputra tathAgatanirdiSTo dharmakAyo’vinirbhAga- dharmAvinirmuktajJAnaguNo yaduta gaGgAnadIvAlikAvyativRttaistathAgatadharmairiti | tatra vRttyarthamArabhya zloka: | pRthagjanAryasaMbuddhatathatAvyatirekata: | sattveSu jigarbho{7. ##e.c.; jayagarbho, B; rgyal-bahi snin-po, T; 'Tathagata- garbha’, C.##}'yaM dezitastattvadarzibhi: ||45|| anena kiM darzitam | pRthagjanA viparyastA dRSTasatyA viparyayAt | yathAvadaviparyastA niSprapaJcAstathAgatA: ||46|| yadidaM tathAgatadhAto: sarvadharmatathatAvizuddhisAmAnyalakSaNamupadiSTaM prajJApAra- mitAdi (##23A#)Su nirvikalpajJAnamukhAvavAdamArabhya bodhisattvAnAmasmin samA- satastrayANAM pudgalAnAM pRthagjanasyAtattvadarzina Aryasya tattvadarzino{8. ##pudgalanam atatvadarsi (prthagjanasyatatvadarsi, added on margin in second hand) na aryasya tatvadarsina, B.##} vizuddhi- niSThAgatasya tathAgatasya{9. ##B om. first ta in tathagatasya.##} tridhA bhinnA pravRttirveditavyA{10. ##pravrtir, B.##} | yaduta viparyastA- @040 viparyastA samyagaviparyastA{1. ##samyagviparyasta, B; T and C as in text.##} niSprapaJcA ca yathAkramam | tatra viparyastA saMjJAcittadRSTiviparyAsAd bAlAnAm | aviparyastA viparyayeNa tatprahANAdAryANAm{2. ##acaryanam, B; T and C as in text.##}| samyagaviparyastA niSprapaJcA ca savAsanaklezajJeyAvaraNasamudghAtAt samyak- saMbuddhAnAm | ata: parametameva{3. ##T om. etam eva.##} vRttyarthamArabhya tadanye catvAro’rthA: prabhedanirdezAdeva{4. ##^nirdesad veva B.##} vedi- tavyA: | tatraiSAM trayANAM pudgalAnAmavasthAprabhedArthamArabhya zloka: | azuddho’zuddhazuddho’tha{5. ##e. c.; B om. 'tha; dan, T.##} suvizuddho yathAkramam | sattvadhAturiti prokto bodhisattvastathAgata: ||47|| anena kiM darzitam | svabhAvAdibhirityebhi: SaDbhi{6. ##sadbhir, B.##}rarthai: samAsata: | dhAtustisRSvavasthAsu vidito nAmabhistribhi: ||48|| iti ye kecidanAsravadhAtunirdezA nAnAdharmaparyAyamukheSu bhagavatA vistareNa nirdiSTA: sarve ta{7. ##te, B.##} ebhireva samAsata: SaDbhi:{8. ##sadbhih, B.##} svabhAvahetuphalakarmayogavRttyarthai: saMgR- hItAstisRSvavasthAsu yathAkramaM trinAmanirdezato nirdiSTA veditavyA: | yadutAzu- ddhAvasthAyAM sattvadhAturiti | azuddhazuddhAvasthAyAM bodhisattva iti{9. ##B repeats suddhavasthayam bodhisatva iti.##} | (##23b##) suvizuddhAvasthAyAM tathAgata iti | yathoktaM bhagavatA{10. ##From the Anunatvapurnatvanirdesaparivarta (C).##} | ayameva zAriputra dharma- kAyo’paryantaklezakozakoTigUDha: | saMsArasrotasA uhyamAno’navarAgrasaMsAra- gaticyutyupapattiSu saMcaran sattvadhAturityucyate | sa eva zAriputra dharmakAya: saMsAra- srotodu:khanirviNNo virakta: sarvakAmaviSayebhyo dazapAramitAntargataizcaturazItyA @041 dharmaskandhasahasrairbodhAya{1. ##bodhadhaya, B.##} caryAM caran bodhisattva ityucyate | sa eva puna: zAriputra dharmakAya: sarvaklezakozaparimukta: sarvadu:khAtikrAnta: sarvopaklezamalApagata: zuddho vizuddha: paramaparizuddhadharmatAyAM sthita: sarvasattvAlokanIyAM bhUmimArUDha: sarvasyAM jJeyabhUmAvadvitIyaM pauruSaM sthAma prApto’nAvaraNadharmApratihatasarvadharmaizvarya- balatAmadhigatastathAgato’rhan samyaksaMbuddha ityucyate | {2. ##B has iti at beginning, which T omits.##}tAsveva tisRSvavasthAsu tathAgatadhAto: sarvatragArthamArabhya zloka: | sarvatrAnugataM yadvannirvikalpAtmakaM nabha: | cittaprakRtivaimalyadhAtu: sarvatragastathA ||49|| anena kiM darzitam | taddoSaguNaniSThAsu vyApi sAmAnyalakSaNam | hInamadhyaviziSTeSu vyoma rUpagateSviva ||50|| yAsau pRthagjanArya{3. ##prthagjanasyarya^, B.##}saMbuddhAnAmavikalpacittaprakRti: (##24A#)sA tisRSvavasthAsu yathAkramaM doSeSvapi guNeSvapi guNavizuddhiniSThAyAmapi sAmAnyalakSaNatvAdAkAza- miva mRdrajatasuvarNabhAjaneSvanugatAnupraviSTA samA nirviziSTA prAptA sarvakAlam{4. ##sasarvakalam, B.##} | ata evAvasthAnirdezAnantaramAha{5. ##^nirdesantaram, B; T as in text. From the Anunatva- purnatvanirdesaparivarta (C).##} | tasmAcchAriputra nAnya: sattvadhAturnAnyo dharmakAya: | sattvadhAtureva dharmakAya: | dharmakAya eva sattvadhAtu: | advayametadarthena | vyaJjanamAtrabheda iti{6. ##e. c. ; vyanjanamatran napati (for nameti ?), B; yi-ge tsam dan tha-dad-pa yin-no zhes, T; 'different in name, C.##} | etAsveva tisRSvavasthAsu tathAgatadhAto: sarvatragasyApi tatsaMklezavyavadAnA- bhyAmavikArArtha{7. ##adhikarartham, B; C. and T as in text.##}mArabhya caturdaza zlokA: | ayaM ca teSAM piNDArtho veditavya: | doSAgantukatAyogAd guNaprakRtiyogata: | yathA pUrvaM tathA pazcAdavikAritvadharmatA ||51|| @042 dvAdazabhirekena ca zlokena yathAkramamazuddhAvasthAyAma{1. ##yathakramas asuddhavastham, B.##}zuddhazuddhAvasthAyAM ca klezopaklezadoSayorA{2. ##^dosasayor, B; T om. dosa; C as in text.##}gantukayogAccaturdazamena zlokena suvizuddhAvasthAyAM gaGgA- nadIvAlukAvyativRttairavinirbhAgairamuktajJairacintyairbuddhaguNai:{3. ##sans-rgyas-kyi chos (Buddhadharmaih), T; C shows guna.##} prakRtiyogAdAkAzadhAto- riva paurvAparyeNa tathAgatadhAtoratyantAvikAra{4. ##atyantavikara^, B; T and C as in text.##}dharmatA paridIpitA | tatrAzuddhA- vasthAyAmavikArArtha{5. ##hgyur-ba med-pahi mtshan-nid-la (avikaralaksanam), T.##}mArabhya katame dvAdaza zlokA: | yathA sarvagataM saukSmyAdAkAzaM nopalipyate | sarvatrAvasthi(##24b##)ta: sattve{6. ##satvo, B; but T and C imply a locative.##} tathAyaM nopalipyate ||52|| yathA sarvatra lokAnAmAkAza udayavyaya: | tathaivAsaMskRte dhAtAvindriyANAM vyayodaya:{7. ##Cf. S., xviii, 16ab, for the phraseology.##} ||53|| yathA nAgnibhirAkAzaM dagdhapUrvaM kadAcana | tathA na pradahatyenaM mRtyuvyAdhijarAgnaya: ||54|| pRthivyambau jalaM{8. ##e. c.; prthivy aya calam, B; sa ni chu-la chu, T; 'the earth rests on water, water again on the wind’, C.##} vAyau vAyurvyomni pratiSThita: | apratiSThitamAkAzaM vAyvambukSitidhAtuSu ||55|| skandhadhAtvindriyaM tadvatkarmaklezapratiSThitam | karmaklezA: sadAyonimanaskArapratiSThitA: ||56|| ayonizomanaskArazcittazuddhipratiSThita: | sarvadharmeSu cittasya prakRtistvapratiSThitA{9. ##^sthitah, B.##} ||57|| pRthivIdhAtuvajjJeyA:{10. ##jneya, B.##} skandhAyatanadhAtava: | abdhAtusadRzA jJeyA: karmaklezA: zarIriNAm ||58|| @043 ayonizomanaskAro vijJeyo vAyudhAtuvat | tadamUlApratiSThAnA prakRtirvyomadhAtuvat ||59|| cittaprakRtimAlInAyonizo manasa: kRti: | ayonizo{1. ##e. c.; B om. manasah krtih | ayoniso; tshul-bzhin, ma-yin yid-byed ni..tshul-bzhin ma-yin yid-byed-kyis, T; C similarly.##}manaskAraprabhave klezakarmaNI ||60|| karmaklezAmbusaMbhUtA: skandhAyatanadhAtava: | utpadyante nirudhyante tatsaMvartavivartavat ||61|| na hetu: pratyayo nApi na sAmagrI na codaya: | na vyayo na sthitizcittaprakRtervyomadhAtuvat ||62|| cittasya yAsau prakRti: prabhAsvarA na jAtu{2. ##e. c.; ya tu, B; T om.##} sA dyauriva yAti vikriyAm | Agantukai rAgamalA{3. ##ragamanadibhis, B; hdod-chags sogs..dri-mas, T; `klesas’, C.##}dibhistvasA- vupaiti saMklezamabhUtakalpajai: ||63|| kathamanenAkAzadRSTAntena tathAgatadhAtora{4. ##For ^dhator T has snin-po (^garbhasya): C as in text.##}zuddhAvasthAyAmavikAradharmatA pari- dIpitA | taducyate | nAbhinirvartayatyenaM karmaklezAmbusaMcaya: | na nirdahatyudI (##25A#)rNo’pi mRtyuvyAdhijarAnala:{5. ##According to C two verses are missing here in B and T before 64; it gives the meaning as follows, Ayonisoma- naskara is the wind, karmaklesa the water, and cittaprakrti space, which is not produced in dependence on these two. Suddhacittaprakrti has the characteristics of space, as that which the wind of ayonisomanaskara cannot disperse’. It has the same extent of commentary as B and T, whose form seems to imply a mention of ayonisomanaskara in the karikas. Possibly 64 is a quotation, however, not a karika, In 64a B has nabhinirvrttayaty and T mnon-par hgrub-min-te, which indi- cate the text, but C has 'rot by wetting,’ the Sanskrit equivalent of which is not obvious, and which is a more pro- bable sense in view of the parallelism of nirdahati and anala in the second line.##} ||64|| @044 yadvadayonizo{1. ##yadvad yoniso’ B; T and C as in text.##}manaskAravAtamaNDalasaMbhUtaM karmaklezodakarAziM pratItya skandha- dhAtvAyata{2. ##B om. ta.##}nalokanirvRttyA cittaprakRtivyomadhAtorvivarto{3. ##^dhato vivartte B.##} na bhavati | tadvadayo- nizomanaskArakarmaklezavAyvapskandhapratiSThitasya{4. ##prasthitasya, B.##} skandhadhAtvAyatanalokasyAstasM- gamAya mRtyuvyAdhijarAgniskandhasamudayAdapi tadasaMvarto veditavya: | ityevama- zuddhAvasthAyAM bhAjanalokavadazeSakleza(##XIIA#)karmajanmasaMklezasamudayAstaMgame- ‘pyAkAzavadasaMskRtasya tathAgatadhAtora{5. ##de-bzhin gsegs-pahi snin-po (Tathagatagarbhasya), T.##}nutpAdAnirodhAdatyantamavikAradharmatA pari- dIpitA | eSa ca prakRtivizuddhimukhaM dharmAlokamukhamArabhyAkAzadRSTAnto vistareNa yathAsUtramanugantavya: | kavirmArSA{6. ##masa, B. I retain kavir in view of A and B’s agree- ment, but can find no other authority for the word. T translates it by mun-pa (tamas); and C renders 'the klesas are asvabhava in origin’. C attributes the quotation to the Dharanisvararajasutra, O to the Gaganaganjasutra.##} klezA: | Aloko vizuddhi: | durbalA: klezA: | balavatI vipazyanA{7. ##B om. pa.##} | AgantukA: klezA: | mUlavizuddhA prakRti: | parikalpA: klezA: | aparikalpA prakRti: | tadyathA mArSA iyaM mahApRthivyapsu pratiSThitA | Apo vAyau pratiSThitA: | vAyurAkAze pratiSThita: | apratiSThitaM cAkAzam | evameSAM{8. ##etesam, B.##} caturNAM dhAtUnAM pRthivIdhAtorabdhAtorvAyudhAtorAkAzadhAtureva balI yo dRDho’calo’nupacayo{9. ##T om. anupacayah and C has instead of it 'inactive’ (aniha ?).##} ‘napacayo’nutpanno’niruddha: sthita: svarasayogena | tatra ya{10. ##tatra va ete, B.##} ete trayo dhAtavasta utpAdabhaGgayuktA anavasthitA acirasthAyina: | dRzyata eSAM vikAro na punarAkAzadhAto:{11. ##asadhatoh, B.##} (##25b##) kazcidvikAra: | evameva @045 skandhadhAtvAyatanAni karmaklezapratiSThitAni | karmaklezA ayonizomanaskAra- pratiSThitA: | ayonizomanaskAra: prakRtiparizuddhipratiSThita: | tata ucyate prakRtiprabhAsvaraM cittamAgantukairupaklezairupaklizyata{1. ##^klisyata, B.##} iti | tatra pazcAdyo’yoni- zo{2. ##pascad yoniso, B; pasca yoniso, A; de-la tshul-bzhin ma- yin-pahi yid-la byed-pas gan-yin-pa (text, omitting pas-cad), T.##}manaskAro ye ca karmaklezA yAni ca skandhadhAtvAyatanAni sarva ete dharmA hetupratyayasaMgRhItA utpadyante hetupratyayavisAmagryA nirudhyante | yA puna: sA prakRtistasyA na heturna pratyayo{3. ##hetuh | pratyayo, B.##} na sAmagrI notpAdo na nirodha: | tatra yathAkAza- dhAtustathA prakRti: | yathA vAyudhAtustathAyonizomanasikAra: | yathAbdhAtustathA karmaklezA: | yathA{4. ##A adds ca, which T omits.##} pRthivIdhAtustathA{5. ##B om. sta. The quotation is unidentified.##} skandhadhAtvAyatanAni | tata ucyante sarvadharmA asAramUlA apratiSThAnamUlA: zuddhamUlA amUlamUlA iti | uktamazuddhAvasthAyAmavikAralakSaNa{6. ##`avikalpalaksanam’, C.##}mArabhya prakRterAkAzadhAtusAdharmya tadA- zritasyAyonizomanasikArasya karmaklezAnAM ca hetulakSaNamArabhya vAyudhAtusA- dharmyamabdhAtusAdharmya ca tatprabhavasya skandhadhAtvAyatanasya vipAkalakSaNamArabhya pRthivIdhAtusAdharmyam | tadvibhavakAraNasya tu mRtyuvyAdhijarAgnerupasargalakSaNamArabhya tejodhAtusAdharmya noktamiti taducyate | trayo’gnayo yugAnte’gnirnAraka: prAkRta: kramAt | trayasta upamA teyA mRtyuvyAdhijarAgnaya: ||65|| tribhi:{7. ##C om. these two sentences.##} (##26A#) kAraNairyathAkramaM mRtyuvyAdhijarANAmagnisAdharmya vedita- vyam | SaDAyatananirmamIkaraNato vicitrakAraNAnubhavanata:{8. ##karana, `suffering’ (sdug-bsnal).##} saMskAraparipAko- panayanata: | ebhirapi mRtyuvyAdhijarAgnibhiravikAratvamArabhya tathAgatadhAtora- zuddhAvasthAyAmidamuktam{9. ##From the Aryasrimalasutra.##} | lokavyavahAra eSa bhagavan mRta iti vA jAta iti @046 vA | mRta iti bhagavannindriyoparodha eSa: | jAta iti bhagavan navAnAmindriyANAM prAdurbhAva eSa | na punarbhagavaMstathAgataga(##XIIb##)rbho jAyate vA jIryati vA mriyate vA cyavate votpadyate vA | tatkasmAddheto: | saMskRtalakSaNaviSayavyativRtto bhagavaMsta- thAgatagarbho nityo dhruva: ziva: zAzvata{1. ##Note that Lankavatarasutra, p. 78, line 1, says that the sutras attribute these four qualities to the Tathagatagarbha.##} iti | tatrAzuddhazuddhA{2. ##tatrasuddhasuddha^, B. T om. artham.##}vasthAyAmavikArArthamArabhya zloka: | nirvRttivyuparamarugjarAvimuktA{3. ##C seems to have read ^vimuktam, a better reading; T is ambiguous.##} asyaiva prakRtimananyathAvagamya | janmAdivyasanamRte’pi tannidAnaM dhImanto jagati kRpodayAdbha{4. ##B om. dbha.##}jante ||66|| anena kiM darzayati | mRtyuvyAdhijarAdu:khamUlamAryairapoddhRtam{5. ##apodrtam, B.##} | karmaklezavazAjjAtista{6. ##jati tad, B.##}dabhAvAnna teSu tat ||67|| asya khalu mRtyuvyAdhijarAdu:kha{7. ##dukha, B: T om. duhkha, but C has it.##}vahnerazuddhAvasthAyAmayonizomanasikAra{8. ##B om. ra.##}karma- klezapUrvikA jAtirindhana{9. ##jatir ivandhanam, B.##}mivopAdAnaM bhavati | yasya manomayAtmabhAvapratilabdheSu bodhisattveSu zuddhAzuddhAvasthAyAmatyantama{10. ##^sthayam anatyantam, B.##}nAbhAsagamanAditara{11. ##itirasya^, B.##}syAtyantamanujjvalanaM prajJAyate | @047 janmamRtyujarAvyAdhIn darzayanti kRpAtmakA: | jAtyAdivi (##26b##) nivRttAzca{1. ##T’s hdas-gyur suggests vyativrttas.##} yathAbhUtasya darzanAt ||68|| kuzalamUlasaMyojanAddhi bodhisattvA: saMcintyopapattivazitAsaMni:zrayeNa karuNayA traidhAtuke saMzliSyante{2. ##e. c.; samklisyante, B; samslisyante, A apparently; sbyar- ro, T; `they appear’, C.##} | jAtimapyupadarzayanti jarAmapi vyAdhimapi maraNamapyupadarzayanti | na ca teSAmime jAtyAdayo dharmA: saMvidyante | yathApi{3. ##T apparently omits yathapi.##} tadasyaiva dhAtoryathAbhUtamajAtyanutpattidarzanAt{4. ##C may have read ajatyanirodhadarsanat.##} | sA punariyaM bodhisattvAvasthA vistareNa yathAsUtramanugantavyA | yadAha{5. ##From the sagaramatipariprccha.##} | katame ca te saMsArapravartakA: kuzala- mUlasaMprayuktA: klezA: | yaduta puNyasaMbhAraparyeSTyatRptatA{6. ##sambharah | ryestatrptata, B.##} | saMcintyabhavopapatti- parigraha: | buddhasamavadhAnaprArthanA | sattvaparipAkAparikheda: | saddharmaparigrahodyoga: | sattvakiMkaraNIyotsukatA | dharmarAgAnuzayAnutsarga: | pAramitAsaMyojanAnAmapari- tyAga: | ityete sAgaramate kuzalamUlasaMprayuktA: klezA yairbodhisattvA: saMzliSyante | na khalu klezadoSairlipyante | Aha puna: | yadA bhagavan kuzalamUlAni tatkena kAraNena klezA ityucyante | Aha | tathA hi sAgaramate ebhirevaMrUpai: klezairbodhisattvAstrai- dhAtuke zliSyante | klezasaMbhUtaM ca traidhAtukam | tatra bodhisattvA upAyakauzalena ca kuzalamUlabalAnvAdhAnena ca saMcintya traidhAtuke zliSyante | tenocyante kuzalamUla- saMprayuktA: klezA iti | yAvadeva{7. ##yavad evam, B.##} traidhAtuke zleSatayA na punazcittopaklezatayA | syAdyathApi nAma sAgaramate zreSThino gRhapatereka (##27A#) putraka iSTa: kAnta:{8. ##T om. istah or kantah.##} priyo manApo{9. ##namapo, A.##}’pratikUlo darzanena sa ca dArako bAlabhAvena nRtyanneva mIDhakUpe prapateta | atha te tasya dArakasya mAtRjJAtaya:{10. ##matapitrjnatayah, A; so also C, which makes the res- cuer someone else than the father.##} pazyeyustaM dArakaM mIDhakUpe prapatitam | dRSTvA ca gambhIraM nizvaseyu:{11. ##B seems to read visvaseyuh.##} zoceyu: parideveran | na punastaM mIDhakUpamavaruhya @048 taM dArakamadhyAlamberan | atha tasya dArakasya pitA taM pradezamAgacchet | sa pazyetaika- putrakaM mIDhakUpe prapatitaM dRSTvA{1. ##B om. drstva.##} ca zIghrazIghraM tvaramANarUpa ekaMputrakAdhyAzaya- premAnunIto{2. ##^adhyasayapremanunito is a doubtful reading, A being blurred and B practically illegible; hdon-par (or hdren-par) hdod- pahi ed-pas byas-te, T, for which, if correct, the equivalent is not clear; C is no help.##}’jugu (##XIIIA#)psamAnastaM mIDhakUpamavaruhyaikaputrakamabhyutkSipet | iti hi sAgaramate upamaiSA kRtA yAvadevArthasya vijJaptaye | ka: prabandho draSTavya: | mIDhakUpa iti sAgaramate traidhAtukasyaitadadhivacanam | ekaputraka iti sattvAnAmeta- dadhivacanam | sarvasattveSu hi bodhisattvasyaikaputrasaMjJA pratyupasthitA bhavati | mAtR- jJAtaya{3. ##matapitrjnataya, A; 'father, mother and relations’, C.##} iti zrAvakapratyekabuddhayAnIyAnAM pudgalAnAmetadadhivacanaM ye saMsAraprapati- tAn sattvAn dRSTvA zocanti paridevante na puna: samarthA bhavantyabhyutkSeptum | zreSThI gRhapatiriti bodhisattvasyaitadadhivacanaM ya: zucirvimalo{4. ##T om. vimalo.##} nirmalacitto’- saMskRtadharmapratyakSagata: saMcintya traidhAtuke pratisaMdadhAti sattvaparipAkArtham | seyaM sAgaramate bodhisattvasya mahAkaruNA yadatyantaparimukta: sarvabandhanebhya: punareva bhavopapattimupAdadAti | upAyakauzalyaprajJAparigRhItazca saMklezairna lipyate | sarva (##27b##)klezabandhanaprahANAya{5. ##B om. ya.##} ca sattvebhyo dharma dezayatIti | tadanena sUtra- padanirdezena{6. ##B om. rde, and T nirdesena.##} parahitakriyArthaM vazino bodhisattvasya saMcintyabhavopapattau kuzala- mUlakaruNAbalAbhyA{7. ##bodhisatvasya mahakaruna yad atyantaparimuktah karuna- balabhyam, B; T as in text, omitting bala, which C has.##}mupazleSAdupAyaprajJAbalAbhyAM ca tadasaMklezAdazudhazuddhAvasthA paridIpitA | tatra yadA bodhisattvo yathAbhUtAjAtyanutpattidarzanamAgamya tathAgatadhAto- rimAM{8. ##^dhatoh mam, B.##} bodhisattvadharmatAmanuprApnoti tathA vistareNa yathAsUtramanugantavyam{9. ##yathasutrasarttavyam, B; A om. yatha; T as in text.##} | yadAha | pazya sAgaramate dharmANAmasAratAma{10. ##asarakatam, B. The quotation, the first part of which C omits, is from the Sagaramatipariprccha (O).##}kArakatAM nirAtmatAM ni:sattvatAM @049 nirjIvatAM ni:pudgalatAmasvAmikatAm | yatra hi nAma yatheSyante tathA viThapyante{1. ##B repeats pyante; A om. vithapi; T om. tatha vithapyante vithapitas ca samana.##} viThapitAzca samAnA na cetayanti na prakalpayanti{2. ##A om. na prakalpayanti.##} | imAM sAgaramate dharmaviThapanAma- dhimucya bodhisattvo{3. ##bodhisatva, B. T translates vithapana by gzhan-du mi- hgyurba, 'not developing elsewhere’. Cf. Abhisamayalamkara- loka (ed. Wogihara), p. 370, for this passage.##} na kasmiMzciddharme parikhedamutpAdayati | tasyaiva jJAnadarzanaM zuci zuddhaM bhavati | nAtra kazcidupakAro vApakAro vA{4. ##kasyacid upakaro apakaro va, A; hdi-la hgah yan phan hdogs-pa ham, (natra kascid apy upakaro va), T.##} kriyata iti | evaM ca dharmANAM dharmatAM yathAbhUtaM prajAnAti | evaM ca mahAkaruNAsaMnAhaM na tyajati | syAdya- thApi nAma{5. ##A om. nama.##} sAgaramata’nargha vaiDUryamaNiratnaM svavadApitaM suparizuddhaM suvimalaM kardama- parikSiptaM varSasahasramavatiSTheta | tadvarSasahasrAtyayena tata: kardamAdabhyutkSipya loDyeta{6. ##The root lud in the sense manthane, 'rub’, does not appear to have been recorded elsewhere in literature.##} payavadApyeta | tatsu{7. ##B om. tat.##}dhautaM parizodhitaM paryavadApitaM samAnaM tameva zuddhavimalamaNiratnasvabhAvaM na jahyAt{8. ##tyahyat (for tyajyat), B.##} | evameva sAgaramate bodhisattva: sattvAnAM prakRtiprabhAsvaratAM cittasya prajAnAti | tAM punarAgantuko (##28A#) paklezopa- kliSTAM pazyati | tatra bodhisattvasyaivaM bhavati | naite klezA: sattvAnAM cittaprakRti- prabhAsvaratAyAM praviSTA: | AgantukA ete klezA abhUtaparikalpasamutthitA: | zaknuyAmahaM punareSAM sattvAnAmAgantuklezApanayanAya{9. ##Reading uncertain. ^klesapanayayaya, B; ^klesanam panayanaya, A; ne-bar non-mons-pa zhi-bar bya-bahi phyir, (sattva- nam upaklesasamanaya ?), T. C understands, 'cause the beings to get rid of the agantukaklesamalas’.##} dharma dezayitumiti | evamasya nAvalIyanAcittamutpadyate | tasya bhUyasyA mAtrayA sarvasattvAnAmantike pramokSa- cittotpAda utpadyate | evaM cAsya bhavati | naiteSAM klezAnAM{10. ##samklesanam, A.##} kiMcidvalaM sthAma vA | abalA durbalA ete{11. ##yate, B.##} klezA: | naiteSAM kiMcidbhUtapratiSThAnam | abhUtapari- @050 kalpitA{1. ##abhutaparikalpitah, B.##} ete klezA: | te yathAbhU (##XIIIb##) tayonizo{2. ##A om. yoniso.##}manasikAranirIkSitA na kupyanti | te’smAbhistathA pratyavekSitavyA{3. ##pratyaveksitah, B.##} yathA na bhUya: zliSyeyu: | azleSo hi klezAnAM sAdhurna puna: zleSa: | yadyahaM klezAnAM zliSyeya tatkathaM klezabandhana- baddhAnAM sattvAnAM klezabandhanaprahANAya dharma dezayeyam | hanta vayaM{4. ##hetur ayam, B; hon-kyan kho-bos, T.##}klezAnAM ca na zliSyAmahe klezabandhanaprahANAya ca sattvebhyo dharma zeyiSyAma: | ye punaste saMsAraprabandhakA: kuzalamalasaMprayuktA: klezAsteSvasmAbhi: sattvaparipAkAya zleSTavya- miti | saMsAra: punariha traidhAtukapratibimbakamanAsravadhAtau manomayaM kAyatrayamabhi- pretam | taddhyanAsravakuzalamUlAbhisaMskRtatvAt saMsAra: | sAsravakarmaklezAnabhi- saMskRtatvAnnirvANamapi tat | yadadhikRtyAha{5. ##From the Aryasrimalasutra.##} | tasmAdbhagavannasti saMskRto’pya- saMskRto’pi saMsAra: | asti saMskRtamapyasaMskRtamapi nirvANamiti{6. ##B adds tatra samskrtasam (##28b##) skrtam api nirvanam iti.##} | (##28b##) tatra saMskRtA{7. ##B om. samskrta^.##}saMskRtasaMsRSTacittacaitasikasamudAcArayogAdiyamazuddhazuddhAvasthetyucyate | sA punarAsravakSayAbhijJAbhimukhya{8. ##^mukhyam asanga^, B.##}saGgaprajJApAramitabhAvanayA mahAkaruNAbhAvanayA ca{9. ##A om. ca.##} sarvasattvadhAtuparitrANAya tadasAkSAtkaraNAdAbhimukhyAM bodhisattvabhUmau prAdhAnyena vyavasthApyate | yathoktamAsravakSayajJAnamArabhya nagarodAharaNam{10. ##mehi dper brjod-pa, T (read mihi and understand naro- daharanam with O?). C quotes the parable in full and attri- butes it and the following passage to the Ratnamalasutra.##} | evameva kulaputra bodhi- sattvo mahatA yatnena mahatA vIryeNa dRDhayAdhyAzayapratipattyA{11. ##drdha adhyasayaprapattya, B.##} paJcAbhijJA utpAda- yati | tasya dhyAnAbhijJAparikarmakRtacittasyAsravakSayo’bhimukhIbhavati | sa mahA- karuNAcittotpAdena sarvasattvaparitrANAyAsravakSayajJAne parijayaM kRtvA punarapi @051 suparikarmakRtacetA:{1. ##^cetasah, B.##} SaSThyAmasaGgaprajJotpAdAdAsravakSaye’bhimukhIbhavati{2. ##asraya amukhibhavati, B; T shows abhi (mnon-du). C enlarges this passage, describing also the attainments of the fourth and fifth bhumis.##} | evama- syAmAbhimukhyAM bodhisattvabhUmAvAsravakSayasAkSAtkaraNavazitvalAbhino bodhisattvasya vizuddhAvasthA paridIpitA | tasyaivamAtmanA samyakpratipannasya parAnapi cAsyAmeva samyakpratipattau sthApayiSyAmIti{3. ##sthasyamiti, B.##} mahAkaruNayA viprati- pannasattvaparitrANAbhiprAyasya zamasukhAnAsvAdanatayA tadupAyakRtaparijayasya saMsArA{4. ##B om. ra.##}bhimukhasattvApekSayA nirvANavimukhasya{5. ##mya-nan-las hdas-pa-la mnon-du phyogs-par (nirvanabhimukhasya), T.##} bodhyaGgaparipUraNAya dhyAnairvihRtya puna: kAmadhAtau saMcintyopapattiparigrahaNato yAvadAzu sattvAnAmarthaM kartukAmasya vicitratiryagyonigatajAtakaprabhedena pRthagjanAtmabhAvasaMdarzanavibhutvalAbhino’vizuddhA- (##29A#) vasthA paridIpitA | {6. ##C omits from here up to verse 79. Verses 69-78 and the commentary on them may therefore be later additions; the heading to them is suspicious and their omission would improve the arrangement of the exposition. But verse 76 is in the first of C’s translations.##}apara: zlokArtha: dharmatAM prativicyemAmavikArAM jinAtmaja: | dRzyate yadavidyAndhairjAtyAdiSu tadadbhutam ||69|| ata eva jagadbandhorupAyakaruNe pare | yadAryagocaraprApto dRzyate bAlagocare ||70|| sarvalokavyatIto’sau na ca lokAdvini:sRta: | loke carati lokArthamalipto laukikairmalai: ||71|| yathaiva nAmbhasA padmaM lipyate jAtamambhasi | tathA loke’pi jAto’sau lokadharmairna lipyate{7. ##Cf. S., xiii, 4-6; d=6d.##} ||72|| @052 nityojjvalitabuddhizca kRtyasaMpAdane'gnivat | zAntadhyAnasamApatti pratipannazca sarvadA ||73|| pUrvAvedhavazAt sarvavikalpApagamAcca sa: | na puna: kurute yatnaM{1. ##A’s f.xiiib ends here.##} paripAkAya dehinAm ||74|| yo yathA yena vaineyo manyate’sau tathaiva tat | dezanyA rUpakAyAbhyAM caryayeryApathena vA{2. ##varyeryapathena va, B (one syllable short); spyod dan spyod-lam-gyis, T.##} ||75|| anAbhogena tasyaivamavyAhatadhiya: sadA | jagatyAkAzaparyante sattvArtha: saMpravartate ||76|| etAM gatimanuprApto bodhisattvastathAgatai: | samatAmeti lokeSu sattvasaMtAraNaM{3. ##^samtaranam, B.##} prati ||77|| atha cANo: pRthivyAzca gospadasyodadhezca yat | antaraM bodhisattvAnAM buddhasya ca tadantaram ||78|| eSAM dazAnAM zlokAnAM yathAkramaM navabhi: zlokai: pramuditAyA bodhisattva- bhUmeradhazca saMklezaparamatAM dazamena zlokena dharmameghAyA bodhisattvabhUmerUrdhvaM vizuddhiparamatAmupanidhAya samAsatazcaturNAM bodhisattvAnAM dazasu bodhisattva{4. ##T om. bodhisattva.##}- bhUmiSu vizuddhiravizuddhizca paridIpitA | catvAro bodhisattvA: prathamacitto- tpAdika: | caryAprati (##29b##) panna: | avaivartika: | ekajAtipratibaddha iti | tatra prathama{5. ##T om. prathama.##}dvitIyAbhyAM zlokAbhyAmanAdikAlikamadRSTapUrvaprathamalokottaradharmatA- prativedhAt pramuditAyAM bhUmau{6. ##sa dan-po rab-tu dgah-ba-la (pramuditayam prathamabhumau), T.##} prathamacittotpAdikabodhisattvagaNavizuddhi{7. ##yons-su dag-pahi (^parisuddhi^), T.##}lakSaNaM paridIpitam | tritIyacaturthAbhyAM zlokAbhyAmanupaliptacaryAcaraNAdvimalAM{8. ##vimala, B.##} @053 bhUmimupAdAya yAvadadUraMgamAyAM bhUmau caryApratipannabodhisattvaguNavizuddhi{1. ##yons-su dag-pahi (^parisuddhi^), T.##}lakSaNaM paridIpitam | paJcamena zlokena nirantaramahAbodhisamudAgama{2. ##bodhisatvasamudagama^, B; T om. sattva.##}prayogasamAdhiSu vyavasthitatvAdacalAyAM bhUmAvavaivartikabodhisattvaguNavizuddhilakSaNaM paridIpitam | SaSThena saptamenASTamena ca zlokena sakalasvaparArthasaMpAdanopAyaniSThAgatasya{3. ##^niryatasya, B; mthar phyin-pa, T which does not show case-ending.##} buddhabhUmyekacaramajanmapratibaddhatvAdanuttaraparamAbhisaMbodhiprApterdharmameghAyAM bodhi- sattvabhUmAveka{4. ##B adds ekajatipratibaddhabodhisatvabhumau.##} jAtipratibaddhabodhisattvaguNavizuddhi{5. ##yons-su dag-pahi (parisuddhi), T.##}lakSaNaM paridIpitam | navamena dazamena ca zlokena parArthamAtmArthaM cArabhya niSThAgatabodhisattvatathAgatayorguNa- vizuddhera{6. ##T om. visuddher.##}vizeSo vizeSazca paridIpita: | tatra suvizuddhA{7. ##ta visuddha^, B; de-la sin-tu rnam-par dag-pahi, T; C as in text.##} vasthAyAmavikArArthamArabhya zloka: | ananyathAtmAkSayadharmayogato jagaccharaNyo’naparAntakoTita: | sadAdvayo’sAvavikalpakatvato ‘vinAzadharmApyakRtasvabhAvata: ||79|| anena kiM darzayati | na jAyate na mriyate bAdhyate no na jIryate{8. ##Cf. Buddhac., xii, 22.##} | sa nityatvAddhruvatvAcca zivatvAcchAzvata (##30A#) tvata: ||80|| na jAyate sa nityatvA{9. ##B om. tva.##}dAtmabhAvairmanomayai: | acintyapariNAmena{10. ##^parinamena macintyas cyutya dhruva^, B; possibly an old interpolation, as T also shows cyuti in d.##} dhruvatvAn mriyate{11. ##mryate, B.##} na sa: ||81|| @054 vAsanAvyAdhibhi: sUkSmairbAdhyate na zivatvata: | anAsravA{1. ##anasrava^, B.##}bhisaMskArai: zAzvatatvAnna jIryate ||82|| sakha lveSa tathAgatadhAturbuddhabhUmAvatyantavimala{2. ##B om. vimale; dri-med-cin, T; C shows vimala too.##}vizuddhaprabhAsvaratAyAM svaprakRtau sthita: pUrvAntamupAdAya nityatvAnna punarjAyate manomayairAtmabhAvai: | aparAnta- mupAdAya dhruvatvAnna punarmriyate’cintyapAriNAmikyA{3. ##^parinamikya, B.##} cyutyA | pUrvAparAnta- mupAdAya zivatvAnna punarbAdhyate’vidyAvAsabhUmiparigraheNa | yazcaivamanarthApatita: sa zAzvatatvAnna punarjIryatya{4. ##B reads jiryati | anasrava^ here, though it reads jiryate in verse 80.##}nAsravakarmaphalapariNAmena | tatra dvAbhyAmatha dvAbhyAM dvAbhyAM dvAbhyAM{5. ##In b B om. one dvabhyam and has svabhyam for the other; C and T as in text.##} yathAkramam | padAbhyAM nityatAdyartho vijJeyo’saMskRte pade ||83|| tadeSAmasaMskRtadhAtau caturNAM nityadhruvazivazAzvatapadAnAM yathAkramamekaikasya padasya dvAbhyAM dvAbhyAmuddezanirdeza{6. ##uddesanidesanirdesa^, B; bstan-pa dan bsad-pa, T.##}padAbhyAmarthapravibhAgo yathAsUtramanugantavya:{7. ##B and T add two verses here, which C omits and which must be interpolations, as the quotation from the sutra clearly follows directly on the reference to it in the previous sentence. They are simply an enlargement of 79 and run as follows: Nityartho' nanyathatmatvam aksayyagunayogatah | Dhruvarthah saranatmatvam antakotisamanatah || Sivartho' dvayadharmatvam avikalpasvabhAvata: | Sasvatartho' vinasitvam akrtrimagunatvatah || B om. kr in the last line. The quotation according to C is from the Anunatvapurnatvanirdesaparivarta.##} | yadAha | nityo’yaM zAriputra dharmakAyo’nanyatvadharmAkSayadharmatayA | dhruvo’yaM zAri- putradharmakAyo dhruvazaraNo’parAntakoTisamatayA | zivo’yaM zAriputra dharmakAyo- ‘dvayadharmAvikalpadharmatayA | zAzvato’yaM zAriputra dharmakAyo’vinAzadharmAkRtrima- dharmatayeti | @055 asyAmeva vizuddhAvasthAyAmatyantavyavadA (##30b##) naniSThAgamanalakSaNasya tathA- gatagarbhasyA{1. ##Tathagatadhator, B; C and T as in text.##}saMbhedArthamArabhya zloka: | sa dharmakAya: sa tathAgato yata- stadAryasatyaM paramArthanirvRti: | ato na buddhatvamRte’rkarazmivad guNAvinirbhAgatayAsti nirvRti: ||84|| tatra pUrvazlokArdhena ki darzayati | dharmakAyAdiparyAyA veditavyA: samAsata: | catvAro’nAsrave dhAtau caturarthaprabhedata: ||85|| samAsato'nAsrave dhAtau tathAgatagarbhe caturo’rthAnadhikRtya catvAro nAma- paryAyA veditavyA: | catvAro'rthA: katame | buddhadharmAvinirbhAgastadgotrasya tathArgama: | amRSAmoSadharmitvamAdiprakRtizAntatA ||86|| buddhadharmAvinirbhAgArtha: | yamadhikRtyoktam{2. ##From the Aryasrimalasutra.##} | azUnyo bhagavaMstathA- gatagarbho gaGgAnadIvAlukAvyativRttairavinirbhAgairamuktajJairacintyairbuddhadharmairiti | tad- gotrasya prakRteracintyaprakArasamudAgamArtha: | yamadhikRtyoktam{3. ##From the Sadayatanasutra (C).##} | SaDAyatana- vizeSa: sa tAdRza: paraMparAgato’nAdikAliko dharmatApratilabdha iti | amRSA- moSArtha: | yamadhikRtyoktam{4. ##Probably from the Aryasrimalasutra (O).##} | tatra paramArthasatyaM yadidamamoSadharmi nirvANam | tatkasmAddheto: | nityaM tadgotraM samadharmatayeti{5. ##So B, but the reading is uncertain; gtan-du zhi-bahi chos-nid-kyis-na (atyantasamadharmataya), T; C suggests sasvatadharmataya.##} | atyantopazamArtha: | yamadhi- kRtyoktam{6. ##From the Jnanalokalamkarasutra (O).##} | AdiparinirvRta eva tathAgato’rhan samyaksaMbuddho’nutpanno’niruddha @056 iti | eSu caturSvartheSu yathAsaMkhyamima catvAro{1. ##B om. catvaro; C and T as in text.##} nAmaparyAyA bhavanti | tadyathA dharmakAyastathAgata: paramArthasatyaM nirvANamiti | yata evamAha{2. ##C gives the first sentence of the quotation to the Anu- natvApurNatvanirdezaparivarta and the rest to the Aryasrimalasutra.##} | tathAgatagarbha iti zAri (##31A#) putra dharmakAyasyaitadadhivacanamiti | nAnyo bhagavaMstathAgato’nyo dharmakAya: | dharmakAya eva bhagavaMstathAgata iti | du:khanirodhanAmnA bhagavannevaMguNa- samanvAgatastathAgatadharmakAyo dezita iti | nirvANadhAturiti bhagavaMstathAgata- dharmakAyasyaitadadhivacanamiti | tatrApareNa zlokArdhena kiM darzayati | sarvAkArAbhisaMbodhi: savAsanamaloddhRti: | buddhatvamatha nirvANamadvayaM paramArthata: ||87|| yata{3. ##B om. ta; gan-gi phyir, T.##} (##XVA#) ete catvAro’nAsravadhAtuparyAyAstathAgatadhAtAvekasminna- bhinne’rthe{4. ##^dhata ekasminn abhinnarthe, B; T om. abhinna; C not clear.##} samavasaranti | ata eSAmekArthatvAdadvayadharmanayamukhena yacca sarvAkArasarva- dharmAbhisaMbodhAdbuddhatvamityuktaM yacca mahAbhisaMbodhAt savAsanamalaprahANAnnirvANa- mityuktame{5. ##A and B om. uktam; T inserts it.##}tadubhayamanAsrave dhAtAvadvayamiti draSTavyamabhinnamacchinnam | sarvAkArairasaMkhyeyaira{6. ##asamksepair, B. C attributes the verse to the Mahaparinirvanasutra.##}cintyairamalairguNai: | abhinnalakSaNo mokSo yo{7. ##B om. kso yo.##} mokSa: sa tathAgata iti || yaduktamarhatpratyekabuddhaparinirvANamadhikRtya{8. ##From the Aryasrimalasutra.##} | nirvANamiti bhagavannupAya eSa tathA{9. ##B om. ta in Tathagatanam.##}gatAnAmiti | anena dIrghAdhvaparizrAntAnAmaTavImadhye nagaranirmANavada- viva{10. ##anivartano^, B; mi-ldog-pa, T##}rtanopAya eSa dharmaparamezvarANAM samyaksaMbuddhAnAmiti paridIpitam | nirvA- @057 NAdhigamAd bhaga{1. ##^gama Bhaga^, B.##}vaMstathAgatA bhavantyarhanta: samyaksaMbuddhA: sarvAprameyAcintyavizuddhi- niSThAgataguNasamanvAgatA iti | anena caturAkAraguNaniSpatsvasaMbhinnalakSaNaM nirvANamadhigamya tadAtmakA: samyaksaMbuddhA bhavantI (##31b##)ti | buddhatvanirvANa- yoravinirbhAgaguNayogAdbuddhatvamantareNa kasyacinnirvANAdhigamo{2. ##nirvanabhigamo, A; thob-pa, T.##} nAstIti pari- dIpitam | tatra tathAgatAnAmanAsrave dhAtau sarvAkAravaropetazUnyatAbhinirhAratazcitrakara- dRSTAntena guNasarvatA veditavyA{3. ##According to C this parable is taken from the Ratna- malasutra, whose account it quotes immediately after the verses.##} | anyonyakuzalA yadvadbhaveyuzcitralekhakA: | yo yadaGgaM prajAnIyAttadanyo nAvadhArayet ||88|| atha tebhya: prabhU rAjA prayaccheddUSyamAjJayA | sarvairevAtra yuSmAbhi: kAryA pratikRtirmama ||89|| tatastasya pratizrutya yuJjeraMzcitrakarmaNi | tatraiko vyabhiyuktAnAmanyadezagato bhavet ||90|| dezAntaragate tasmin pratimA tadviyogata: | na sA sarvAGgasaMpUrNA bhavedityupamA kRtA ||91|| lekhakA ye tadAkArA dAnazIlakSamAdaya: | sarvAkAravaropetA zUnyatA pratimocyate{4. ##pratiyocyate, B.##} ||92|| tatraiSAmeva dAnAdInAmekaikasya buddhaviSayAparyanta{5. ##^visayaparyanta^, A; but yul-la mthah-yas-par, T, and 'unlimited’, C.##}prakArabhedabhinnatvAda- parimitatvaM veditavyam | saMkhyAprabhAvAbhyAmacintyatvam | mAtsaryAdi- vipakSamalavAsanApakarSitatvAdvizuddhiparamatvamiti | tatra sarvAkAravaro- petazUnyatAsamAdhimukhabhAvanayAnutpattikadharmalAbhAdacalAyAM bodhisattvabhUmA- @058 vavikalpanizchidranirantarasvarasavAhimArgajJAnasaMnizrayeNa tathAgatAnAmanA- srave dhAtau guNasarvatA samudAgacchati | sAdhumatyAM bodhisattvabhUmAvasaMkhyeya- samAdhidhAraNImukhasamudrairaparimANabuddhadharmapari(##32A#)grahajJAnasaMnizrayeNa guNA- prameyatA samudAgacchati | dharmameghAyAM bodhisattvabhUmau sarvatathAgata- guhyasthAnAviparokSajJAnasaMnizrayeNa guNAcintyatA samudAgacchati | tada- nantaraM buddhabhUbhyadhigamAya sarvasavAsanaklezajJeyAvaraNavimokSajJAna{1. ##B om. na.##}saMnizrayeNa guNavizuddhiparamatA samudAgacchati | yata eSu caturSu bhUmijJAnasaMnizraye- SvarhatpratyekabuddhA{2. ##^buddhah, B.##} na saMdRzyante tasmAtte dUrI{3. ##dure, B.##}bhavanti caturAkAraguNapari- niSpattyasaMbhinnalakSaNAn{4. ##A om. laksanan.##} nirvANadhAtorityuktam | prajJAjJAnavimuktInAM dIptispharaNazuddhi (##xvb##) ta: | abhedatazca sAdharmyaM prabhArazmyarkamaNDalai: ||93|| yayA prajJayA yena jJAnena yayA vimuktyA sa{5. ##B om. sa.##} caturAkAraguNaniSpattya- saMbhinnalakSaNo nirvANadhAtu: sUcyate tAsAM yathAkramaM tribhirekena ca{6. ##B om. ca; dan rnam-pa gcig-gis (ekena cakarena), T; C’s equivalent is not clear (I, usually for artha).##} kAraNena caturvidhamAdityasAdharmyaM paridIpitam | tatra buddhasAntAnikyA lokottara- nirvikalpAyA: paramajJeyatattvAndhakAravidhamanapratyupasthAnatayA prajJAyA dIpti- sAdharmyam | tatpRSThalabdhasya sarvajJajJAnasya{7. ##sarvajJeyajnanasya, ##B; ye-ses ses-bya thams-cad-kyi ye-ses (sarvajnanajneyajnanasya), T; C as in text.##} sarvAkAraniravazeSajJeyavastu- pravRttatayA razmijAlaspharaNasAdharmyam | tadubhayAzrayasya cittaprakRtivimukte- ratyantavimalaprabhAsvaratayArkamaNDalavizuddhisAdharmyam | tisRNAmapi dharma- dhAtvasaMbhedasvabhAvatayA tattrayAvinirbhAgasAdharmyamiti | ato’nAgamya buddhatvaM nirvANaM nAdhigamyate || na hi zakya: prabhArazmI nirvRjya{8. ##nivrjya, A; spans-nas, T. Cf. nibbajjayam at Theragatha, 1105.##} prekSituM ravi: ||94|| @059 yata evamanAdi (##32b##) sAMnidhyasvabhAvazubhadharmopahite dhAtau tathA- gatAnAmavinirbhAgaguNadharmatvamato na tathAgatatva{1. ##B om. tva.##}masaGgApratihataprajJA{2. ##T om. prajna.##}jJAna- darzanamanAgamya sarvAvaraNavimukti{3. ##^vinirmukti^, B.##}lakSaNasya nirvANadhAtora{4. ##T om. dhator.##}dhigama: sAkSAt- karaNamupapadyate prabhArazmyadarzina iva sUryamaNDaladarzanam | ata evamAha{5. ##From the Aryasrimalasutra.##} | na hi bhagavan hInapraNItadharmANAM nirvANAdhigama: | samadharmANAM{6. ##B om. sama.##} bhagavan nirvANAdhigama: | samajJAnAnAM samavimuktInAM samavimu{7. ##B om. mu.##}ktijJAnadarzanAnAM bhagavan nirvANAdhigama: | tasmAdbhagavan nirvANadhAturekarasa: samarasa ityu- cyate | yaduta vidyAvimuktiraseneti | jinagarbhavyavasthAnamityevaM dazadhoditam{8. ##dasavidho^, B.##} | tatklezakozagarbhatvaM punarjJeyaM nidarzanai: ||95|| ityetadaparAntakoTisamadhruvadharmatA{9. ##B om. ta.##}saMvidhayamAnatAmadhikRtya dazavidhenArthena tathAgata{10. ##A om. gata.##}garbhavyavasthAnamuktam | punaranAdisAMnidhyAsaMbaddha{11. ##samnidhyasambaddha^, B; T as in text; C not clear.##}svabhAvaklezakoza- tAmanAdisAMnidhyasaMbaddha{12. ##A om. sambaddha.##}svabhAvazubhadharmatAM{13. ##subhakarmatam, B.##} cAdhikRtya navabhirudAharaNai- raparyantaklezakozakoTigUDhastathAgata{14. ##A om. gata.##}garbha iti yathAsUtramanugantavyam | navo- dAharaNAni katamAni | buddha: kupadme madhu makSikAsu{15. ##B om. su.##} tuSesu sArANya{16. ##sarany, B.##}zucau suvarNam | @060 nidhi: kSitAvalpaphale’GkurAdi praklinnavastreSu jinAtmabhAva: ||96|| jaghanyanArIjaThare nRpatvaM yathA bhavenmRtsu ca ratnabimbam{1. ##suvarNabimbam, B.##} | AgantukaklezamalAvRteSu sattveSu tadvat sthita eSa dhAtu: ||97|| padmaprANituSAzu (##33A#) cikSitiphalatvakpUtivastrAvara- strIdu:kha{2. ##strirupa^, A; stridusva^ (for ^kha.?), B; sdug-bsnal..bud-med, T.##}jvalanAbhitaptapRthivIdhAtuprakAzA malA: | buddhakSaudrasusArakAJcananidhinyagrodharatnAkRti- dvIpAgrAdhiparatnabimbavimalaprakhya:{3. ##B om. ratna and vi.##} sa dhAtu: para: ||98|| kutsitapadmakozasadRzA: klezA: | buddhavattathAgatadhAturiti | yathA vivarNAmbuja{4. ##suvarnambuja^, B; mdog-nan padma, T.##}garbhaveSTitaM tathAgataM dIptasahasralakSaNam | nara: samIkSyAmaladivyalocano vimocayedambujapattrakozata: ||99|| vilokya tadvat sugata: svadharmatA- mavIcisaMstheSvapi buddhacakSuSA | vimocayatyAvaraNAdanAvRto ‘parAntakoTisthitaka: kRpAtmaka: ||100|| yadvat syAdvijugupsitaM jalaruhaM saMmiJji (##xviA#) taM divyaMdRk tadgarbhasthitamabhyudIkSya sugataM patrANi saMchedayet | @061 rAgadveSa{1. ##’ragaklesa’, C; the better reading perhaps.##}malAdikozanivRtaM saMbuddhagarbhaM jagat kAruNyAdavalokya tannivaraNaM nirhanti{2. ##nirharanti, B, against the metre.##} tadvanmuni: ||101|| kSudraprANakasadRzA: klezA: | kSaudravattathAgatadhAturiti | yathA madhu prANigaNopagUDhaM vilokya vidvAn puruSastadarthI | samantata: prANigaNasya tasmA- dupAyato’pakramaNaM prakuryAt ||102|| sarvajJacakSurviditaM maharSi- rmadhUpamaM dhAtumimaM vilokya | tadAvRtInAM bhramaropamAnA- mazleSamAtyantikamAdadhAti ||103|| yadvat prANisahasrakoTiniyutairmadhvAvRtaM syAnnaro madhvarthI vinihatya tAnmadhukarAnmadhvA yathAkAmata: | kuryAtkAryama{3. ##kuryat tatvam, A and B (reading doubtful in both); bya byed-pa, T.##}nAsravaM madhunibhaM jJAnaM tathA dehiSu klezA: kSudranibhA{4. ##ksudranibhah, B.##} jina: puruSavat tadghAtane kovida: ||104|| bahistuSasadRzA: klezA:{5. ##B om. klesah.##} | anta:sAravattathA (##33b##) gatadhAturiti | dhAnyeSu sAraM tuSasaMprayuktaM nRNAM na ya[dva]tparibhogameti | bhavanti ye’nnAdibhirarthinastu te tattuSebhya:{6. ##tam tusebhyah, B.##} parimocayantti ||105|| @062 sattveSvapi klezamalopasRSTa- mevaM na tAvatkurute jinatvam | saMbuddhakAryaM tribhave na yAva- dvimucyate klezamalopasargAt ||106|| yadvat kaGgukazAlikodravayavavrIhiSvamuktaM tuSAt sAraM khADya{1. ##So B; khyadyam asamskrtam, A; gra-ma-can legs-par ma- grub (=suky asusamskrtam), T. Khadin is not recorded, but must mean ‘husked’ and is presumably related to khada, known to the dictionaries in the sense of laghutrna, and to Hindi khad or khar, `paddy straw’, `thatching grass’.##}susaMskRtaM na bhavati svAdUpabhojyaM nRNAm || tadvat klezatuMSAdani:sRtavapu: sattveSu dharmezvaro dharmaprItirasaprado na bhavati klezakSudhArte jane ||107|| azucisaMkAra{2. ##Note that the MSS. have samkara here, as in Pali, but samkara in the verses.##}dhAnasadRzA: klezA: | suvarNavattathAgatadhAturiti | yathA suvarNaM vrajato narasya cyutaM bhavetsaMkarapUtidhAne | bahUni tadvarSazatAni tasmin tathaiva tiSThedavinAzadharmi ||108|| taddevatA divyavizuddhacakSu- rvilokya tatra pravadennarasya | suvarNamasminnavamagraratnaM vizodhya ratnena kuruSva kAryam ||109|| dRSTvA muni: sattvaguNaM tathaiva klezeSvamedhyapratimeSu magnam | @063 tatkleza{1. ##taklesa^, B.##}paGkavyavadAnaheto- rdharmAmbuvarSaM vyasRjat prajAsu ||110|| yadvat saMkara{2. ##B om. ra.##}pUtidhAnapatitaM cAmIkaraM devatA dRSTvA dRzyatamaM nRNAmupadizet saMzodhanArthaM malAt | tadvat klezamahAzuciprapatitaM saMbuddharatnaM jina: sattveSu vyavalokya dharmamadiza[tta]cchuddhaye dehinAm ||111|| pRthivItalasadRzA: klezA: | ratnanidhAna{3. ##B om. na.##}vattathAgatadhAturiti | yathA daridrasya narasya vezma- nyanta: pRthivyAM nidhirakSaya: syAt | vidyAnna cainaM sa naro na cAsmi- nneSo’hamasmIti vadennidhistam ||112|| tadvanmano’ntargatamapya{4. ##B om. apy.##}(##34A#) cintya- makSayyadharmAmalaratnakozam | abudhyamAnAnubhavatyajasraM dAridryadu:khaM bahudhA prajeyam ||113|| yadvadratnanidhirdaridrabhavanAbhyantargata: syAnnaraM na brUyAdahamasmi ratnanidhirityevaM na vidyAnnara: | tadvaddharmanidhirmanogRhagata: sattvA daridropamA- steSAM tatpratilambhakAraNamRSirloke samutpadyate ||114|| tvakkozasadRzA: klezA: | bIjAGkuravattathAgatadhAturiti | yathAmratAlAdiphale drumANAM bIjAGkura:{5. ##bije nkurah, B.##} sannavinAzadharmI | @064 upta:{1. ##e.c.; uptam, A and B.##} pRthivyAM salilAdiyogAt kramAdupaiti drumarAjabhAvam ||115|| sattveSvavidyA (##xvib##) diphalatvaganta:- kozAvanaddha: zubhadharmadhAtu: | upaiti tattatkuzalaM pratItya krameNa tadvanmunirAjabhAvam ||116|| ambvAdityagabhastivAyupRthivIkAlAmbarapratyayai- ryadvat tAlaphalAmrakozavivarAdutpadyate pAdapa: | sattvaklezaphalatvagantaragata: saMbuddhabIjAGkura- stadvadvRddhimupaiti dharmaviTapastaistai: zubhapratyayai: ||117|| pUtivastrasadRzA: klezA: | ratnaMvigrahavattathAgatadhAturiti | bimbaM yathA ratnama{3. ##B om. ma.##} yaM jinasya durgandhapUtyambarasaMniruddham | dRSTvojjhitaM vartmani devatAsya muktyai vadedadhvagametamartham ||118|| nAnAvidhaklezamalopagUDha- masaGgacakSu: sugatAtmabhAvam | vilokya tiryakSvapi tadvimuktiM pratyabhyupAyaM vidadhAti tadvat ||119|| yadvadratnamayaM tathAgatavapurdurgandhavastrAvRtaM vartmanyujjJitamekSya{4. ##iksya, B.##} divyanayano muktyai nRNAM darzayet | {2. ##B om. visaya.##} @065 tadvat klezavipUtivastranivRtaM saMsAravartmojjhitaM ti (##34b##) ryakSu vyavalokya dhAtumavadaddharmaM vimuktyai jina: ||120|| ApannasattvanArI{1. ##B om. nari.##}sadRzA: klezA: | kalalamahAbhUtagatacakravartivattathAgata- dhAturiti | nArI yathA kAcidanAthabhUtA vasedanAthAvasathe virUpA | garbheNa rAjazriyamudvahantI{2. ##Cf. Buddhac., I, 5, in my translation.##} na sAvabudhyeta nRpaM svakukSau ||121|| anAthazAleva bhavopapatti- rantarvatIstrIvadazuddhasattvA: | tadgarbhavatteSvamala: sa dhAtu- rbhavanti yasminsati te sanAthA: ||122|| yadvat strI malinAmbarAvRtatanurbIbhatsarUpAnvitA vindeddu:kha{3. ##dukham, B.##}manAthavezmani paraM garbhAntarasthe nRpe | tadvat klezavazAdazAntamanaso du:khAlayasthA janA: sannAtheSu ca satsvanAthamataya: svAtmA{4. ##B om. tma.##}ntarastheSvapi ||123|| mRtpaGkalepasadRzA: klezA: | kanakabimbavatta{5. ##B om. vat.##}thAgatadhAturiti | hemno yathAnta:kvathitasya pUrNaM bimbaM bahirmRnmayamekSya{6. ##iksya, B.##} zAntam | @066 antarvizuddhyai kanakasya tajjJa: saMcodayedAvaraNaM bahirdhA ||124|| prabhAsvaratvaM prakRtermalAnA- mAgantukatvaM ca sadAvalokya | ratnAkarAbhaM jagadagrabodhi{1. ##agrabuddhir, A; but byan-chub mchog, T, which supports B; C is ambiguous.##}- rvizodhayatyAvaraNebhya evam ||125|| yadvannirmaladIptakAJcanamayaM bimbaM mRdantargataM syAcchAntaM{2. ##santam, ‘cooled down’.##} tadavetya ratnakuzala: saMcodayenmRttikAm | tadvacchAntamavetya zuddhakanakaprakhyaM{3. ##^suddhakancanaka^, B.##} mana: sarvavi- rddharmAkhyAnanayaprahAra{4. ##^prahara^, B. Cf. Buddhac., I, 74; the phrase here shows that tada in that passage means `blow’.##}vidhita: saMcodayatyAvRtim ||126|| udAharaNAnAM piNDArtha: | ambujabhramaraprANituSoccArakSitiSvatha | phalatvakpUtivastrastrIgarbhamRtkozakeSva{5. ##putigarbhastrigarbhamrtkopakesu, B.##}pi ||127|| buddhavanmadhuvatsArasuvarNanidhi{6. ##B om. dhi.##}vRkSavat | ratnavigrahavaccakravartivaddhemabimba (##35A#) vat ||128|| sattvadhAtorasaMbaddhaM klezakozeSvanAdiSu | cittaprakRtivaimalyamanAdimadudAhRtam ||129|| samAsato’nena tathAgatagarbhasUtrodAharaNanirdezena kRtsnasya sattvadhAtora- nAdicittasaMklezadharmAgantukatvamanAdicittavyavadAnadharma{7. ##B om. dharma.##}sahajAvinirbhAgatA ca @067 paridIpitA | tata ucyate | cittasaMklezAt sattvA: saMklizyante{1. ##^samkletsatvas samklisyante, B. Neither C nor O identify the quotation, but the former may imply that it comes from the Tathagatagarbhasutra, for which see Siksasamuccaya (ed. Bendall), pp. 368 and 407, note on 171, 13.##} citta- vyavadAnAdvizudhyanta iti | tatra katamazcittasaMklezo yamadhikRtya navadhA padmakozAdidRSTAntadezanA | rAgadviDmohatattIvraparyavasthAna (##XVIIA#) vAsanA: | dRGmArgabhAvanAzuddhazuddhabhUmigatA malA: ||130|| padmakozAdidRSTAntairnavadhA saMprakAzitA: | aparyantopa{2. ##aparyantopisam^, B.##}saMklezakozakoTyastu bhedata: ||131|| samAsata ime nava klezA: prakRtiparizuddhe’pi tathAgatadhAtau padmako- zAdaya iva buddhabimbAdiSu sadAgantukatayA saMvidyante | katame nava | tadyathA rAgAnuzayalakSaNa: kleza: | dveSAnuzayalakSaNa: | mohAnuzayalakSaNa: | tIvrarAga- dveSamohaparyavasthAnalakSaNa: | avidyAvAsabhUmisaMgRhIta: | darzanaprahAtavya: | bhAvanAprahAtavya:{3. ##B om. bhavanaprahatavyah.##} | azuddhabhUmigata: | zuddhabhUmigatazca | tatra ye laukika- vItarAgasAntAnikA: klezA AniJjya{4. ##^ragasamtanikayah/aninjya^, B.##}saMskAropacayahetavo rUpArUpya{5. ##rupyarupya, B.##}- dhAtunirvartakA lokottarajJAnavadhyAsta ucyante rAgadveSamohAnuzayalakSaNA iti | ye rAgAdicaritasattvasAntAnikA: puNyApuNyasaMskAropacayahetava: kevala- kAmadhAtunirvartakA azubhAdibhAvajJAnavadhyAsta ucyante tIvrarAga{6. ##B om. ga.##}dve (##35b##) Sa- mohaparyavasthAnalakSaNA iti | ye’rhatsAntAnikA anAsravakarmapravRttihetavo vimalaMmanomayAtmabhAvanirvartakAstathAgatabodhijJAnavadhyAsta ucyante’vidyAvAsa- bhUmisaMgRhItA iti | dvividha: zaikSa: pRthagjana Aryazca | tatra ye pRthagjana- zaikSasAMtAnikA: prathamalokottaradharmadarza{7. ##sa dan-po hjig-rten-las hdas-pahi (prathamabhumilokottara^), T. B om. dharma.##}najJAnavadhyAsta ucyante darzanaprahAtavyA @068 iti | ya AryapudgalazaikSasAntAnikA yathAdRSTalokottaradharmabhAvanAjJAna- vadhyAsta ucyante bhAvanAprahAtavyA iti | ye’niSThAgatabodhisattvasAntA- nikA: saptavidhajJAnabhUmivipakSA aSTamyAdibhUmitrayabhAvanAjJAnavadhyAsta ucyante’zuddhabhUmigatA iti | ye niSThAgatabodhisattvasAntAnikA aSTamyAdi- bhUmitrayabhAvanAjJAnavipakSA vajropamasamAdhijJAnavadhyAsta ucyante zuddhabhUmi- gatA iti | ete{1. ##It is doubtful if this verse is a karika at all; C treats it as prose, and cd is practically identical with 131 cd. I have excluded ete from the verse for metrical reasons, T showing both ete and nava.##} nava rAgAdaya: klezA: saMkSepeNa yathAkramam | navabhi: padmakozAdidRSTAntai: saMprakAzitA: ||132|| vistareNa punareta eva caturazItisahasraprakArabhedena{2. ##rab-tu dbye-bas (prabhedena), T.##} tathAgatajJAnavada- paryantA bhavanti yairaparyantaklezakozakoTigUDhastathAgatagarbha ucyate | bAlAnAmarhatAmebhi: zaikSANAM dhImatAM kramAt | malaizcaturbhirekena dvAbhyAM dvAbhyAmazuddhatA ||133|| yaduktaM bhagavatA{3. ##C omits this quotation.##} | sarvasattvAstathAgatagarbha iti | tatra sarvasattvA: saMkSe- peNocyante caturvidhAstadyathA pRthagjanA arhanta: zaikSA bodhisattvAzceti | tatraiSAmanAsrave dhAtau yathAkramaM caturbhirekena dvAbhyAM dvAbhyAM ca klezamalA- bhyAmazuddhi: (##36A#) paridIpitA{4. ##B om. di.##} | kathaM punarime nava rAgAdaya: klezA: padmakozAdisadRzA veditavyA: | kathaM ca tathAgatadhAtorbuddhabimbAMdisAdharmyamanugantavyamiti | tatpadmaM mRdi saMbhUtaM purA bhUtvA manoramam | aramyamabhavat pazcAdyathA rAgaratistathA ||134|| bhramarA: prANino yadvaddazanti kupitA bhRzam | du:khaM ja (##XVIIb##) nayati dveSo jAyamAnastathA hRdi ||135|| @069 zAlyAdInAM yathA sAramavacchannaM bahistuSai: | mohANDakozasaMchanna{1. ##saschannam, B.##}mevaM sArArthadarzanam ||136|| pratikUlaM yathAmedhyamevaM kAmA virAgiNAm{2. ##T takes kamaviraginam as one word; C is not clear, but may have divided as in the text.##} | kAmasevAnimittatvAt paryutthAnAnyamedhyavat ||137|| vasudhAntaritaM yadvadajJAnAnnApnuyurnidhim | svayaMbhUtvaM tathAvidyAvAsabhUmyAvRtA janA: ||138|| yathA bIjatvagucchittiraGkurAdikramodayAt | tathA darzanaheyAnAM vyAvRttistattvadarzanAt ||139|| hatasatkAyasArANAmAryamArgAnuSaGgata: | bhAvanAjJAnaheyAnAM pUtivastranidarzanam ||140|| garbhakozamalaprakhyA: saptabhUmigatA malA | vikozagarbhavajjJAnamavikalpaM vipAkavat ||141|| mRtpaGkalepavajjJeyAstribhUmyanugatA malA: | vajropamasamAdhAnajJAnavadhyA mahAtmanAm ||142|| evaM padmAdibhistulyA nava rAgAdayo malA: | dhAtorbuddhAdisAdharmyaM svabhAvatrayasaMgrahAt ||143|| trividhaM svabhAvamadhikRtya cittavyavadAnahetostathAgatagarbhasya navadhA buddhabimbAdisAdharmyamanugantavyam | trividha: svabhAva: katama: | svabhAvo dharmakAyo’sya tathatA gotramityapi | (##36b##) tribhirekena sa jJeya:{3. ##B om. the visarga.##} paJcabhizca nidarzanai: ||144|| tribhirbuddhabimbamadhusAradRSTAntairdharmakAyasvabhAva: sa dhAturavagantavya: | ekena suvarNadRSTAntena tathatAsvabhAva: | paJcabhirnidhitaruratnavigrahacakra- @070 vartikanakabimbadRSTAntaistrividhabuddha{1. ##B repeats buddha.##}kAyotpattigotrasvabhAva iti | tatra dharma- kAya: katama: dharmakAyo dbidhA{2. ##dvividho, B.##} jJeyo dharmadhAtu: sunirmala: | tanniSyandazca gAmbhIryavaicitryanayadezanA ||145|| dvividho buddhAnAM dharmakAyo{3. ##dhamakayo, B.##}’nugantavya: | suvizuddhazca dharmadhAtoravi- kalpajJAnagocaraviSaya: | sa ca tathAgatAnAM pratyAtmamadhigamadharmamadhikRtya veditavya: | tatprAptihetuzca suvizuddhadharmadhAtuniSyando yathAvainayika{4. ##yathAvainainayika^, A.##}para- sattveSu vijJaptiprabhava: | sa ca dezanAdharmamadhikRtya veditavya: | dezanA puna- rdvividhA sUkSmaudArikadharmavyavasthAnanayabhedAt | yaduta gambhIrabodhisattvapiTaka- dharmavyavasthAna{5. ##T om. vyavasthana.##}nayadezanA ca paramArthasatyamadhikRtya vicitrasUtrageyavyAkaraNa- gAthodAnanidAnAdivividha{6. ##B om. one dha.##}dharmavyavasthAnanayadezanA ca saMvRtisatyamadhikRtya | lokottaratvAlloke’sya dRSTAntAnupalabdhita: | dhAtostathAgatenaiva sAdRzyamupapAditam ||146|| madhveka{7. ##B om. ka.##}rasavat sUkSmagambhIranayadezanA | nAnANDasAravajjJeyA vicitranayadezanA ||147|| ityevamebhistri{8. ##trbhir, B.##}bhirbuddhabimbamadhusAradRSTAntaistathAgatadharmakAyena niravazeSa- sattva{9. ##nirasesadharmadhatu^, B; A, T and C as in text.##}dhAtuparispharaNArthamadhikRtya tathAgatasyeme garbhA: sarvasattvA i(##37A#)ti paridIpitam | na hi sa kazcitsattva: sattvadhAtau saMvidyate yastathAgatadharma- kAyAdbahirAkAzadhAtoriva rUpam | evaM hyAha | @071 yathAmbaraM sarvagataM sadA mataM tathaiva tatsarvagataM sadA matam | yathAmbaraM rUpagateSu sarvagaM tathaiva ta{1. ##tathaiva tsarva, B. This verse recurs at Mahayana- sutralamkara, ix, 15, which reads rupaganesu in c.##}tsattvagaNeSu sarvagamiti || prakRteravikAritvAt kalyANatvAdvizuddhita: | hemamaNDalakaupamyaM tathatAyAmudAhRtam ||148|| yaccittamaparyantaklezadu:khadharmA{2. ##T om. dharma, and C the whole sentence. A’s f.xvii ends with yac citta.##}nu gatamapi prakRtiprabhAsvaratayA vikArA nudAhRterata:{3. ##vikaranudahrteh, B; rnam-par hgyur-ba-la mi-ston-pa, T.##}kalyANasuvarNavedana{4. ##B om. an.##}nyathAbhAvArthena tathatetyucyate | sa ca sarve SAmapi mithyAtvaniyatasaMtAnAnAM sattvAnAM prakRtinirviziSTAnAM sarvAgantuka- malavizuddhimAgatastathAgata{5. ##B repeats Tathagata.##} iti saMkhyAM gacchati | evamekena suvarNadRSTAntena tathatAvyatibhedArthamadhikRtya tathAgatastathataiSAM garbha: sarvasattvAnAmiti pari- dIpitam | cittaprakRtivizuddhyadvayadharmatAmupAdAya yathoktaM bhagavatA | tatra- maJjuzrIstathAgata AtmopAdAnamUlaparijJAtAvI{6. ##T oddly takes the ending-avi of parijnatavi to the root av in the meaning `protect’. C does not give the name of the sutra (Jnanalokalamkarasutra, O).##} | AtmavizuddhyA sarvasattva- vizuddhimanugata: | yA cAtmavizuddhiryA ca sattvavizuddhiradvayaiSAdvaidhIkAro ti{7. ##So B, which may reproduce a faulty samdhi of the original; but kareti is perhaps preferable.##} | evaM hyAha | sarveSAmaviziSTApi tathatA zuddhimAgatA | tathAgatatvaM tasmAcca tadgarbhA: sarvadehina iti{8. ##This verse recurs at Mahayanasutralamkara, ix, 37.##} || gotraM taddvividhaM{9. ##ta dvividham, B; rigs de rnam-gnis, T.##} jJeyaM nidhAnaphalavRkSavat | anAdiprakRtisthaM ca samudAnItamuttaram ||149|| @072 buddhakAyatrayAvAptirasmAdgotradvayAnmatA{1. ##e.c.; last two syllables uncertain. B seems to have ^dvayat sata (or puna ?), while T only shows yan, perhaps for ^dvayad api.##} | prathamA{2. ##B om. ma.##}tprathama: kAyo dvitI (##37b##) yAddvau tu pazcimau ||150|| ratnavigrahavajjJeya: kAya: svAbhAvika: zubha: | akRtrimatvAt prakRterguNaratnAzrayatvata: ||151|| mahAdharmAdhirAjatvAt sAmbhogazcakravartivat | pratibimbasvabhAvatvAnnirmANaM{3. ##nimana, B.##} hemabimbavat ||152|| ityevamebhiravaziSTai: paJcabhirni{4. ##ity evam avisistai pancabhi, B; de-ltar..lhag-ma lna-bo hdi-dag-gis, T; C as in text.##}dhitaruratnavigrahacakravartikanakabimba- dRSTAntaistri{5. ##drstantai tri B.##}vidhabuddhakAyotpattigotrasvabhAvArthamadhikRtya tathAgatadhAtureSAM garbha: sarvasattvAnAmiti paridIpitam | trividhabuddhakAyaprabhAvitatvaM hi tathAgata- tvam | atastatprAptaye hetustathAgatadhAturiti | hetvartho’tra dhAtvartha: | yata Aha{6. ##C omits this quotation, and O has not identified it.##} | tatra ca sattve sattve tathAgatadhAturutpanno garbhagata: saMvidyate na ca te sattvA budhyanta iti | evaM hyAha | anAdikAliko dhAtu: sarvadharmasamAzraya: | tasmin sati gati: sarvA nirvANAdhigamo’pi ca{7. ##For this verse from the Abhidharmamahayanasutra see Lamotte, Melanges chinois et bouddhiques, III, 171 and La Somme du Grand vehicule d’Asanga (Mahayanasamgraha), II, p. 12. Note the difference of interpretation at the latter passage, where the verse is applied to the alayavijnana.##} || tatra kathamanAdikAlika: | yattathAgatagarbhamevAdhikRtya bhagavatA{8. ##T om. Bhagavata, but C has it.##} pUrva- koTirna prajJAyata iti dezitaM prajJaptam | dhAturiti | yadAha{9. ##This and the next three quotations are from the Aryasrimalasutra.##} | yo’yaM bhagavaM- @073 stathAgatagarbho lokottaragarbha: prakRtiparizuddhagarbha iti | sarvadharmasamAzraya iti{1. ##B repeats sarvadharmasamasraya iti.##} | yadAha | tasmAdbhagavaMstathAgatagarbho nizraya AdhAra: pratiSThA saMba- ddhAnAmavinirbhAgAnAmamuktajJAnAnAmasaMskRtAnAM dharmANAm | asaMbaddhAnA- mapi bhagavan vinirbhAgadharmANAM{2. ##rnam-par dbye-ba dan bcas-pahi chos (savinirbhaga..), T.##} muktajJAnAnAM saMskRtAnAM dharmANAM nizraya AdhAra: pratiSThA tathAgatagarbha iti | (##38A#) tasmina sati gati: sarveti | yadAha | sati bhagavaMstathAgatagarbhe saMsAra iti parikalpamasya vacanAyeti | nirvANAdhigamo’pi ceti | yadAha | tathAgata{3. ##Tathagarbhas, B.##}garbhazced bhagavanna syAnna syAddu:khe’pi nirvinna{4. ##B om. nna. Cf. I, 40, above.##} nirvANecchA prArthanA praNidhirveti vistara: | sa khalveSa tathAgatagarbho dharmakAyAvipralambha{5. ##e.c.; dharmakayavipralambhas ta tathata^, B; chos-kyi sku-ltar rgya-che-ba de-bzhin-gsegs-pa, (dharmakayavipulas (?) Tatha- gata^), T; C has the equivalent of abhinna (for avipralambha) and of tathata, which corresponds to the text, or perhaps preferably to dharmakayavipralabdhas..##}stathatAsaMbhinnalakSaNo niyatagotrasvabhAva: sarvadA ca sarvatra ca niravazeSayogena sattvadhAtAviti draSTavyaM{6. ##e.c.; ^yogena samrvadyatanatija drastavyam, B; T, which is partly illegible, seems to omit sattvadhatau; C shows some- thing like sattvakaya.##} dharmatAM pramANIkRtya | yathoktam | eSA{7. ##asesa, B; hdi, T.##} kulaputra dharmANAM dharmatA | utpAdAdvA tathAgatAnAmanutpAdAdvA sadaivaite sattvAstathAgatagarbhA iti | yaiva cAsau dharmatA saivAtra yuktiryoga upAya: paryAya: | evameva tatsyAt{8. ##Reading uncertain. paryaya eva vai tat syat, B. Several syllables are illegible in T, which seems to omit upayah paryayah and reads evam eva (de-lta-bu kho-nar). C shows upayah, but omits paryayah.##} | anyathA naiva{9. ##naivai, B.##} tatsyAditi | sarvatra dharmataiva pratizaraNam | dharmataiva yuktizcittani- dhyApanAya cittasaMjJApanAya | sA na cintayitavyA na vikalpayitavyAdhimokta- vyeti{10. ##T is difficult to read again here, but suggests that some- thing is missing in B to separate adhimoktavya from vikalpayita- vya (e.g. adhimoktavya tv iti).##} | @074 zraddhayaivAnugantavyaM paramArthe{1. ##pararthe, B; don dam, T.##} svayaMbhuvAm | na hyacakSu: prabhAdIptamIkSate sUryamaNDalam ||153|| samAsata ime catvAra: pudgalAstathAgatagarbhadarzanaM pratyacakSuSmanto vya- vasthitA: | katame catvAra: | yaduta pRthagjana: zrAvaka: pratyekabuddho navayAnasaM- prasthitazca bodhisattva: | yathoktam{2. ##From the Aryasrimalasutra.##} | agocaro’yaM bhagavaMstathAgatagarbha: satkAyadRSTipatitAnAM viparyAsAbhiratAnAM zUnyatAvikSiptacittAnAmiti | tatra satkAyadRSTipatitA ucyante bAlapRthagjanA: | tathA hi te’tyanta- sAsravaskandhAdI (##38b##) ndharmAnAtmata AtmIyata{3. ##e.c.; B om. atmiyata; bdag dan bdag-gi-ba-nid-du, T, which possibly represents atmato mamatvatas ca.##}zcopagamyAhaMkAramamakArA- bhiniviSTA: satkAyanirodhamanAsravadhAtumadhimoktumapi nAlam | kuta: puna: sarvajJaviSayaM tathAgatagarbhamavabhotsyanta iti | nedaM sthAnaM vidyate | tatra viparyAsAbhiratA ucyante zrAvakapratyekabuddhA: | tatkasmAt | te’pi hi nitye tathAgatagarbhe satyuttaribhAvayitavye tannityasaMjJAbhAvanAviparyayeNAnityasaMjJA- bhAvanAbhiratA: | sukhe tathAgatagarbhe satyuttaribhAvayitavye tatsukhasaMjJAbhAvanA- viparyayeNa du:khasaMjJAbhAvanAbhiratA:{4. ##B misplaces this sentence and inserts marks to correct the error.##} | Atmani tathAgatagarbhe satyuttaribhAva- yitavye tadAtmasaMjJAbhAvanAvi{5. ##B om. vi.##}paryayeNAnAtmasaMjJAbhAvanAbhiratA: | zubhe tathAgatagarbhe satyuttaribhAvayitavye tacchubhasaMjJAbhAvanAviparyayeNAzubhasaMjJA- bhAvanA{6. ##B om.## viparyayenasubhasamjnabhavana; T as in text.##}bhiratA: | evamanena paryAyeNa sarvazrAvakapratyekabuddhAnAmapi dharmakAya- prAptividhuramArgAbhiratatvAdagocara: sa paramanityasukhAtmazubhalakSaNo dhAturi- tyuktam | yathA ca sa vipayAsAbhiratAnAmanityadu:khAnAtmAzubhasaMjJAnAmagocara- sthathA vistareNa mahAparinirvANasUtre bhagavatA vApItoyamaNidRSTAntena prasA- dhita: | tadyathApi nAma bhikSavo grISmakAle vartamAne salilabandhanaM baddhvA svai: svai- rmaNDanakopabhogairjanA: salile krIDeyu: | atha tatraiko jAtyaM vaiDUryamaNimantarudake @075 sthApayet | tatastasya vaiDUryasyArthe sarve te maNDanakAni tya (##39A#) ktvA nimajjeyu: | athaM yattatrAsti zarkaraM kaThalyaM vA tatte maNiriti manyamAnA gRhItvA mayA labdho maNirityutsRjyotsRjya vApItIre sthitvA{1. ##Reading doubtful; phyun-no | phyun-nas rdzin-buhi hgram- du bltas-pa-na, T, which suggests (ity) unmajjeyuh | unmajjya vapitire pasyanto (?, or drstva).##} nAyaM maNiriti saMjJAM pravarteyu: | tacca vApyudakaM maNiprabhAvena tatprabheva bhrAjeta | evaM teSAM{2. ##e.c.; tesam tesam, B, omitting evam; de-dag de-ltar (evam or tatha), T.##} tadudakaM bhrAjamAnaM dRSTvAho maNiriti guNasaMjJA pravarteta | atha tatraika upAyakuzalo medhAvI maNiM tattvata: pratilabheta | evameva bhikSavo yuSmAbhi: sarvamanityaM sarvaM du:khaM sarvamanAtmakaM sarvamazubha (##XIXA#) miti sarvagrahaNena{3. ##savagrahanena, B; sarvasamjnagrahanena, A; T om. samjna.##} bhAvitabhAvitaM bahulIkRtabahulIkRtaM dharma- tattvama{4. ##chos-kyi don ni de-kho-na (dharmarthatattvam?), T.##}jAnadbhistatsarvaM ghaTitaM nirarthakam | tasmAdbhikSavo vApIzarkarakaThalyavyava- sthi{5. ##^vyavasthapita, A.##}tA iva mA bhUtA upAyakuzalA yUyaM bhavata | yadyadbhikSavo yuSmAbhi: sarvamanityaM{6. ##B om. h sarvam anityam.##} sarvaM du:khaM sarvamanAtmakaM sarvamazubhamiti sarvagrahaNena bhAvitabhAvitaM bahulIkRtabahulI- kRtaM tatra tatraiva nityasukhazabhAtmakAni santIti vistareNa paramadharmatattvavyavasthA- namArabhya viparyAsabhUtanirdezo yathAsUtramanugantavya: | tatra zUnyatAvikSiptacittA ucyante{7. ##utpadyante, B.##} navayAna{8. ##B repeats yana.##}saMprasthitA bodhisattvAstathAgata- garbhazUnyatArthanayavipranaSTA:{9. ##T om. artha. ^nayapranastah, B.##} | ye bhAvavinAzAya zUnyatAvimokSamukhamicchanti sata eva dharmasyottarakAlamucchedo vinAza: parinirvANamiti | ye vA puna: zUnyatopalambhena zUnyatAM pratisaranti zUnyatA nAma rUpAdivyatirekeNa kazcidbhA (##39b##) vo’sti yamadhigamiSyAmo bhAvayiSyAma iti | tatra katama: sa tathAgatagarbhazUnyatArthanaya{10. ##T om. sa and artha.##} ucyate | @076 nApaneyamata: kiMcidupaneyaM na kiMcana | draSTavyaM bhUtato bhUtaM bhUtadarzI vimucyate{1. ##It is uncertain if this famous verse is to be taken as a karika. For its occurrence in literature see La Vallee Poussin, Melanges chinois et bouddhiques, I, 394.##} ||154|| zUnya AgantukairdhAtu: savinirbhAgalakSaNai: | azUnyo’nuttarairdharmairavinirbhAgalakSaNai:{2. ##B om. this line and adds it in margin in the same hand.##} ||155|| kimanena paridIpitam | yato na kiMcida{3. ##kamcid, B.##}paneyamastyata: prakRtiparizuddhAt tathAgatadhAto: saMklezanimittamAgantu{4. ##^nimittaya agantuka^, B.##}kamalazUnyatAprakRtitvAdasya | nApyatra{5. ##napy anyatra, B.##} kiMcidupaneyamasti vyavadAnanimittamavinirbhAga{6. ##T inserts dharma (chos) between avinirbhaga and suddha.##}zuddhadharmaprakRtitvAt | tata ucyate{7. ##C attributes this quotation to the Aryasrimalasutra.##} | zUnyastathAgatagarbho vinirbhAgairmuktajJai: sarvaklezakozai: | azUnyo gaGgAnadIvAlikA- vyativRttairavinirbhAgairamuktajJairacintyairbuddhadharmairiti | evaM yadyatra nAsti tattena zUnya- miti samanupazyati | yatpunaratrAvaziSTaM bhavati tatsadihAstIti yathAbhUtaM prajAnAti | samAropApavAdAntaparivarjanAdaparyantaM zUnyatAlakSaNamanena zlokadvayena paridIpitam | tatra yeSAmita: zUnyatArthanayAdvahizcittaM vikSipyate visarati na samAdhIyate naikA- grIbhavati tena te zUnyatAvikSiptacittA ucyante | na hi paramArthazUnyatAjJAnamukha- mantareNa zakyate{8. ##sa sakyo, B.##}’vikalpo dhAturadhigantuM sAkSAtkartum | idaM ca saMdhAyoktam{9. ##C attributes this quotation to the Aryasrimalasutra.##} | tathAgatagarbhajJAnameva tathAgatAnAM zUnyatAjJAnam | tathAgatagarbhazca sarvazrAvakapratyeka- buddhairadRSTapUrvo’nadhigatapUrva iti vistara: | sa khalveSa tathAgatagarbho (##40A#)yathA dharmadhAtugarbhastathA satkAyadRSTipatitAnAmagocara ityuktaM dRSTipratipakSatvAddharma- dhAto: | yathA dharmakAyo lokottaradharma{10. ##T om. dharma.##}garbhastathA viparyAsAbhiratAnAmagocara ityuktamanityAdilokadharmapratipakSeNa lokottaradharmaparidIpanAt | yathA prakRtipari- zuddhadharmagarbhastathA zUnyatAvikSiptAnAmagocara ityuktamAgantukamalazUnyatAprakRti- @077 tvAdvizuddhiguNadharmANAmavinirbhAgalokottaradharmakAyaprabhAvi (##XIXb##)tAnAmiti | tatra yadekanayadharmadhAtvasaMbhedajJAnamukha{1. ##jnapanamukham, A; T om. jnana.##}mAgamya lokottaradharma{2. ##B om. rma.##}kAyaprakRtiparizuddhi- vyavalokanamidamatra yathAbhUtajJAnadarzanamabhipretaM yena dazabhUmisthitA bodhisattvA- stathAgatagarbhamISatpazyantItyuktam | evaM hyAha | chidrAbhre nabhasIva{3. ##B om. bha; chidrabhena nabhasiva, A. C does not give the source of this verse.##} bhAskara iha tvaM zuddhabuddhIkSaNai- rAryairapyavalokyase na sakala: prAdezikIbuddhibhi: | jJeyAnantanabhastalapravisRtaM te dharmakAyaM tu te sAkalyena vilokayanti bhagavan{4. ##Bhagavat, B.##} yeSAmanantA matiriti || yadyevamasaGga{5. ##evam ananga^, B.##}niSThAbhUmipratiSThitAnAmapi paramAryANAmasarvaviSaya eSa durdRzo dhAtu: | tatkimanena bAlapRthagjanamArabhya{6. ##byis-pa so-sohi skye-bo (balaprthagjanam), T.##} deziteneti | dezanAprayojanasaMgrahe zlokau | ekena prazno dvitIyena vyAkaraNam | zUnyaM sarvaM sarvathA tatra tatra jJeyaM meghasvapnamAyAkRtAbham | ityuktvaivaM buddhadhAtu:{7. ##sans-rgyas snin-po (buddhagarbhah), T.##} puna: kiM sattve sattve’stIti buddhairihoktam ||156|| lInaM cittaM hInasattveSvavajJA- bhU(##40b##)tagrAho bhUtadharmApavAda: | AtmasnehazcAdhika: paJca doSA{8. ##lhag-pahi skyon lna (adhikah panca dosa), T.##} yeSAM teSAM tatprahANArthamuktam ||157|| asya khalu zlokadvayasyArtha: samAsena dazabhi: zlokairveditavya: | @078 viviktaM saMskRtaM sarvaprakAraM bhUtakoTiSu | klezakarmavipAkArthaM meghAdivadudAhRtam ||158|| klezA meghopamA: kRtyakriyA svapnopabhogavat | mAyAnirmitavat skandhA vipAkA:{1. ##vipakah, B.##} klezakarmaNAm ||159|| pUrvamevaM vyavasthApya tantre punarihottare | paJcadoSaprahANAya dhAtvastitvaM prakAzitam ||160|| tathA hyazravaNAdasya bodhau cittaM na jAyate | keSAMcinnIcacittAnAmAtmAvajJAnadoSata: ||161|| bodhicittodaye’pyasya zreyAnasmIti manyata: bodhyanutpannacitteSu hInasaMjJA pravartate ||162|| tasyaivaMmatina: samyagjJAnaM notpadyate tata: | abhUtaM parigRhNAti bhUtamarthaM na vindate ||163|| abhUtaM sattvadoSAste kRtrimAgantukatvata: | bhUtaM taddoSanairAtmyaM{2. ##nairatmya, A; tadosanairatmya, B.##} zuddhiprakRtayo guNA: ||164|| gRhNan doSAnasadbhUtAn bhUtAnapavadan guNAn | maitrIM na labhate dhImAn sattvAtmasamadarzikAm ||165|| tacchravAjjAyate{3. ##tacchraddhaj jayate tu asya, B; hdi-ltar de ni thos-pa-las (tacchravad evam, omitting jayate), T; ‘hearing the yathabhuta nature’, C.##} tvasya protsAha: zAstRgauravam | prajJA jJAnaM mahAmaitrI paJcadharmodayAttata: ||166|| niravajJa: samaprekSI nirdoSo guNavAnasau | Atmasattvasamasneha: kSipramApnoti buddhatAm ||167|| iti ratnagotravibhAge mahAyAnottaratantrazAstre tathAgatagarbhAdhikAra: prathama: pariccheda: zlokA{4. ##^adhikara prathama sloka^, B.##}rthasaMgrahavyAkhyAnata: samApta: ||1|| @079 ##II## uktA samalA tathatA | nirmalA (##41A#)tathatedAnIM vaktavyA | tatra katamA nirmalA tathatA yAsau buddhAnAM bhagavatAmanAsravadhAtau sarvAkAramalavigamAdAzraya- parivRttirvyavasthApyate | sA punaraSTau padArthAnadhikRtya samAsato veditavyA | aSTau padArthA: katame | zuddhi: prAptirvisaMyoga: svaparArthastadAzraya: | gambhIryau dAryamAhAtmyaM yAvatkAlaM yathA ca tat ||1|| ityete’STau padArthA yathAsaMkhyamanena zlokena{1. ##A om. slokena.##}paridIpitA: | tadyathA svabhAvArtho hetvartha: phalArtha: karmArtho yogArthoM vRttyartho nityArtho’cintyArtha: | tatra (##XXA#) yo’sau dhAturavinirmuktaklezakozastathAgatagarbha{2. ##B om. rbha.##} ityukto bhagavatA | tadvizuddhirA- zrayaparivRtte: svabhAvo veditavya: | yata Aha{3. ##From the Aryasrimalasutra.##} | yo bhagavan sarvaklezakozakoTigUDhe tathAgatagarbhe niSkAGkSa: sarvaklezakozavi{4. ##B om. vi.##}nirmuktestathAgatadharmakAye’pi sa{5. ##B om. sa.##}niSkAGkSa iti | dvividhaM jJAnaM{6. ##dvividham kim jnanam, B.##} lokottaramavikalpaM tatpRSThalabdhaM{7. ##B adds laukikam after tatprsthalabdham. A, T and C omit it, but Obermiller’s version of T had it.##} ca | laukikalokottarajJAna- mAzrayaparivRttihetu: prAptizabdena paridIpita: | prApyate’neneti{8. ##anenepti, B.##} prApti: | tatphalaM dvividham | dvividho visaMyoga: klezAvaraNavisaMyogo jJeyAvaraNavisaMyogazca | yathAkramaM svaparArthasaMpAdanaM karma | tadadhiSThAnasamanvAgamo yoga: | tribhirgAmbhIryau- dAryamAhAtmyaprabhAvitairbuddhakAyairnityamA bhavagatera{9. ##a bhagavater, B.##}cintyena prakAre (##41b##)Na vartanaM vRttiriti | uddAnam | svabhAvahetuphalata: karmayogapravRttita: | tanni{10. ##B om. tam.##}tyAcintyatazcaiva buddhabhUmiSvavasthiti: ||2|| @080 tatra svabhAvArthaM hetvarthaM cArabhya buddhatve tatprA{1. ##B om. tat; A and T have it.##}ptyupAye ca zloka: | buddhatvaM prakRtiprabhAsvaramiti proktaM yadAgantuka- klezajJeyaghanAbhrajAlapaTalacchannaM ravivyomavat | sarvai rbuddhaguNairupetemamalairnityaM dhruvaM zAzvataM dharmANAM tadakalpanapravicayajJAnAzrayAdApyate ||3|| asya zlokasyArtha: samAsena caturbhi: zlokairveditavya: | buddhatvamavinirbhAgazukladharmaprabhAvitam | AdityAkAzavajjJAnaprahANadvayalakSaNam{2. ##C seems to have read prahanadvaya.##} ||4|| gaGgAtIrarajo’tItairbuddhadharmai: prabhAsvarai: | sarvai rakRtakairyuktamavinirbhAgavRttibhi: ||5|| svabhAvApariniSpattivyApitvAgantukatvata: | klezajJeyAvRtistasmAnmeghavat samudAhRtA ||6|| dvayAvaraNavizleSaheturjJAnadvayaM puna: | nirvikalpaM ca tatpRSThalabdhaM ta{3. ##B om. taj.##}jjJAnamiSyate ||7|| yaduktamAzrayaparivRtte: svabhAvo vizuddhiriti tatra vizuddhi: samAsato dvividhA | prakRtivizuddhirvaimalyavizuddhizca | tatra prakRtivizuddhiryA vimuktirna ca{4. ##visuddhir ya viddhir ya vimukti na ca visamyogah, B; T om. ya, and A may mean it to be cut out.##} visaMyoga: prabhAsvarAyAzcittaprakRterAgantuka{5. ##B om. ka.##}malAvisaMyogAt | vaimalyavizuddhirvimuktirvi- saMyogazca{6. ##^visuddhir vimuktih / sa ca visamyogah /, B; T om. sa.##} vAryAdInAmiva rajojalAdibhya: prabhAsvarAyA{7. ##B om. ya.##}zcittaprakRteranavazeSamA- gantuka(##42A#)malebhyo visaMyogAt | tatra vaimalyavizuddhau phalArthamArabhya dvau zlokau | @081 hrada iva vimalAmbu: phullapadmakramADhya:{1. ##So A and T; phullapadmakramadrumadhyah, B (two syllables in excess).##} sakala iva zazAGko rAhuvaktrAdvimukta:{2. ##vinirmuktah, B (one syllable in excess).##} | raviriva jaladAdiklezanirmuktarazmi- rvimalaguNayutatvAdbhAti muktaM tadeva ||8|| munivRSamadhusArahemaratna- pravaranidhAnamahAphaladrumAbham | sugatavimalaratnavigrahAgra- kSitipatikAJcanabimbavajjinatvam ||9|| asya khalu zlokadvayasyArtha: samAsato’STAbhi: zlokairveditavya: | rAgAdyAgantukaklezazuddhirambuhradAdivat | jJAnasya nirvikalpasya phalamuktaM samAsata: ||10|| sarvAkAravaropetabuddhabhAvanidarzanam | phalaM tatpRSThalabdhasya jJAnasya paridIpitam ||11|| svacchAmbuhradavadrAgaraja:kAluSyahAnita: | vineyAmburuhadhyAnavAryabhiSyandanAcca tat ||12|| dveSarAhupramuktatvA (##xxb##) nmahAmaitrIkRpAMzubhi:{3. ##C evidently read krpambubhih.##} | jagatspharaNata: pUrNavimalendUpamaM ca tat ||13|| mohAbhrajAlanirmokSAjjagati jJAnarazmibhi: | tamovidhamanAttacca buddhatvamamalArkavat ||14|| atulyatulyadharmatvAt saddharmarasadAnata: | phalgu{4. ##For phalgu cf. Pali pheggu (properly the ‘sapwood’ of a tree which covers the valuable heartwood) and Mvy., 433, 7636.##}vyapagamAttacca sugatakSaudrasAravat ||15|| @082 pavitratvAdguNadravyadAridryavinivartanAt | vimuktiphaladAnAcca{1. ##So A; hbras-bu smin-byed (phalapakac ca), T; ‘it can give’, C. Smin in T may be a corruption for sbyin.##} suvarNanidhivRkSavat ||16|| dharmaratnAtmabhAvatvAd dvipadAgrAdhipatyata: | rUparatnAkRtitvAcca tadratnanRpa (##42b##) bimbavat{2. ##gser bzhin (hemavat), T.##} ||17|| yattu{3. ##The I. O. copy of T has a sheet missing here, which goes down to helf way through the commentary on verse 28; for the verses I have used the other translation of T.##} dvividhaM lokottaramavikalpaM tatpRSThalabdhaM{4. ##avikalpam lokottara laukikam vat tatprstha^, B; according to O T omitted laukikam here, and so does C.##} ca jJAnamAzrayaparivRtterhetu- rvisaM{5. ##^hetu visam^, B.##}yogaphalasaMjJitAyA: | tatkarma svaparArthasaMpAdanamityuktam | tatra katamA svaparA- rthasaMpat | yA savAsanaklezajJeyAvaraNavimokSAdanAvaraNadharmakAyaprAptiriyamucyate svArthasaMpatti: | yA ta{6. ##B om. ta.##}dUrdhvamA lokAdanAbhogata: kAyadvayena saMdarzanadezanAvibhutva- dvayapravRttiriyamucyate parArthasaMpattiriti | tasyAM svaparArthasaM{7. ##B repeats pararthasam.##}pattau karmArthamArabhya traya: zlokA: | anAsravaM vyApyavinAzadharmi ca dhruvaM zivaM zAzvatamacyutaM padam | tathAgatatvaM gaganopamaM satAm SaDindriyArthAnubhaveSu kAraNam ||18|| vibhUtirUpArthavidarzane sadA nimittabhUtaM sukathAzucizrave | tathAgatAnAM zucizIlajighraNe mahAryasaddharmarasAgravindane ||19|| @083 samAdhisaMsparzasukhAnubhUtiSu svabhAvagAmbhIryanayA{1. ##gambhirya ca naya^, B (one syllable in excess).##}vabodhane | susUkSmacintAparamArthagahvaraM{2. ##For gahvaram, which was evidently read by C, T has bde-mdzad, samkaram, a mistake which is quite natural palaeographically.##} tathAgatavyoma nimittavarjiMtam ||20|| asya khalu zlokatrayasyArtha: samAsato’STAbhi: zlokairveditavya: | karma jJAnadvayasyaitadveditavyaM samAsata: | pUraNaM muktikAyasya dharmakAyasya zodhanam ||21|| vimuktidharmakAyau ca veditavyau dvirekadhA | anAsravatvAdvyApitvAda{3. ##anasravad avyapitvad, B; A, T and C as in text.##}saMskRtapadatvata: ||22|| anAsravatvaM klezAnAM{4. ##B om. na.##} savAsanani (##43A#)rodhata: | asaGgApratighAtatvAjjJAnasya vyApitA matA ||23|| asaMskRtatvamatyantamavinAzasva{5. ##atyantavisanasva^, B.##}bhAvata: | avinAzi{6. ##B om. si.##}tvamuddezastannirdezo dhru vAdibhi: ||24|| nAzazcaturvidho jJeyo dhruvatvAdiviparyayAt | pUtirvikRtirucchittiracintyanamanacyuti: ||25|| tadabhAvAddhruvaM jJeyaM zivaM zAzvatamacyutam | padaM tadamalajJAnaM zukladharmAspadatvata: ||26|| yathAnimittamAkAzaM nimittaM rUpadarzane | zabdagandharasaspRzyadharmANAM ca zravAdiSu ||27|| @084 indriyArtheSu dhIrANAmanAsravaguNodaye | hetu: kAyadvayaM tadvadanAvaraNayogata: ||28|| yaduktamAkAzalakSaNo buddha iti tatpAramArthikamAveNikaM tathAgatAnAM buddha- lakSaNamabhisaMdhAyoktam | evaM hyAha{1. ##From the Vajracchedikasutra (ed. Anecd. Ox.), pp. 42-43, with a slight variation of wording.##} | sa ceddvAtriMzanmahApuruSalakSaNaistathAgato draSTa- vyo’bhaviSyattadrAjApi cakravartI tathAgato’bhaviSyaditi | tatra paramArthalakSaNe yo- gArthamArabhya zloka: | acintyaM nityaM ca dhruvamatha zivaM zAzvatamatha prazAntaM ca vyApi vyapagatavikalpaM gaganavat | asaktaM sarvatrApratighaparuSasparzavigataM na dRzyaM na grAhyaM zubhamapi ca buddhatvamamalam ||29|| atha khalvasya zlokasyArtha: samAsato’STAbhi: zlokairve{2. ##A’s xxb finishes here.##}ditavya: | vimuktidharmakAyAbhyAM svaparArtho nidarzita: | svaparArthAzraye tasmin yogo’cintyAdibhirguNai: ||30|| acintyamanugantavyaM trijJAnAviSayatvata: | (##43b##)sarvajJajJAnaviSayaM buddhatvaM jJAnadehibhi: ||31|| zrutasyAviSaya: saukSmyAccintAyA: paramArthata: | laukyAdibhAvanAyAzca dharmatAgahvaratvata: ||32|| dRSTapUrvaM na tadyasmAdvAlairjAtyandhakAyavat | Aryaizca sUtikAmadhyasthita{3. ##e.c.; sutikamady(?)asthita^, B; btsas-pahi khyim-nas, T.##}bAlArkabimbavat ||33|| utpAdavigamAnnityaM nirodhavigamAddhruvam | zivametaddvayAbhAvAcchAzvataM dharmatAsthite: ||34|| @085 zAntaM nirodhasatyatvAdvyApi sarvAvabodhata: | akalpamapratiSThAnAdasaktaM klezahAnita: ||35|| sarvatrApratighaM sarvajJeyAvaraNazuddhita: | paruSasparzanirmuktaM mRdukarmaNyabhAvata: ||36|| adRzyaM tadarUpitvAdagrAhyamanimittata: | zubhaM prakRtizuddhatvAdamalaM malahAnita: ||37|| yatpunaretadAkAzavadasaMskRtaguNAvinirbhAga{1. ##^gunavirbhoga, B; yon-tan dan rnam-par dbye-bas (^guna vinirbhaga), T; C as in text.##}vRttyApi tathAgatatvamA bhavagatera{2. ##a bhagavater, B; srid-pa ji-srid-kyi bar-du, T.##}- cintyamahopAyakaruNAjJAnaparikarma{3. ##thabs chen-po dan ses-rab-kyi yons-su spyod-pahi (maho- payaprajnaparikarma^), T; C as in text.##}vizeSeNa jagaddhitasukhAdhAnanimittamamalai stribhi: svabhAvikasAMbhogikanairmANikai: kAyaira{4. ##B and T om. kayair, supplied from C.##}nuparatamanucchinnamanAbhogena pravartata iti draSTavyamAveNikadharmayutatvAditi | tatra vRttyarthamA{5. ##Reading not quite certain. tatreme vrttyartham, B; de-la hjug-pahi don-las (tatra vrtty[or pravrtty]artham), T.##}rabhya buddhakAyavibhAge catvAra: zlokA: | anAdimadhyAntamabhinnamadvayaM tridhA vimuktaM vimalAvikalpakam | samAhitA yoginastatprayatnA: pazyanti yaM dharmadhAtusvabhAvam{6. ##ya(written over sa)ddharma^, B ; T’s gan yin requires yam, corresponding to sa in 39. The change of metre in the second hemistich is odd; the metre does not appear to be known elsewhere.##} ||38|| ameyagaGgAsikatAtivRttai- rguNairacintyairasamairupeta: | @086 savAsanonmUlitasarva (##44A#)doSa{1. ##dosa tatha^, B.##}- stathAgatAnAmamala: sa dhAtu:{2. ##amalo sau, B (two syllables short); dri-med dbyins-pa de, T.##} ||39|| vicitrasaddharmamayUkhavigrahai- rjagadvimokSA{3. ##B om. ksa.##}rthasamAhRtodyama: | kriyAsu cintAmaNirAjaratnava- dvicitrabhAvo na ca tatsvabhAvavAn ||40|| lokeSu yacchAntipathAvatAra- prapAcanAvyAkaraNe nidAnam | bimbaM tadapyatra sadAvaruddha- mAkAzadhAtAviva rUpadhAtu: ||41|| eSAM khalu caturNAM zlokAnAM piNDArtho viMzatizlokairveditavya: | yattadbuddhatvamityuktaM sarvajJatvaM svayaMbhuvAm | nirvRti:{4. ##nivrttih, B; T and C as in text.##} paramAcintyaprApti: pratyAtmaveditA{5. ##pratyatmamadata, B; so-sohi bdag hgyur-ba, T; ‘exper- ienced within the self’, C.##} ||42|| tatprabhedastribhi: kAyairvRtti:{6. ##tatprabhedah kayair vrttih svabhavika^, B (two syllables short); de-dbye..sku gsum-dag-gis hjug, T.##} svAbhAvikAdibhi: | gAmbhIryaudAryamAhAtmyaguNadharmaprabhAvitai: ||43|| tatra svAbhAvika: kAyo buddhAnAM paJcalakSaNa: | paJcAkAraguNopeto veditavya: samAsata: ||44|| asaMskRtamasaMbhinnamantadvayavivarjitam | klezajJeyasamApattitrayAvaraNani:sRtam ||45|| @087 vaimalyAdavikalpatvAdyoginAM gocaratvata: | prabhAsvaraM vizuddhaM ca dharmadhAto: svabhAvata: ||46|| aprameyairasaMkhyeyairacintyairasamairguNai: | vizuddhipAramIprAptairyuktaM svAbhAvikaM vapu: ||47|| udAratvAdagaNyatvAt{1. ##agamyatvat, B; grans-med phyir, T; C supports T.##} tarkasyAgocaratvata: | kaivalyAdvAsanocchitteraprameyAdaya: kramAt ||48|| vicitradharmasaMbhogarUpa{2. ##For rupa T has ran-bzhin (sambhogamaya^ ?); but C appears to support the text.##}dharmAvabhAsata: | karuNAzuddhiniSyandasattvArthAsraMsanatvata: ||49|| nirvikalpaM nirAbhogaM yathAbhiprAyapUrita: | cintAmaNiprabhAvarddhe: sAMbhogasya vyava (##44b##)sthiti: ||50|| dezane darzane kRtyAsraMsane’nabhisaMskRtau{3. ##^sramsanenabhi^, B; mdzad-rgyun mi-hchad dan mnon-par hdu-byed med-pa, T.##} | atatsvabhAvAkhyAne ca citratoktA ca paJcadhA ||51|| raGgapratyayavaicitryAdatadbhAvo yathA maNe: | sattvapratyayavaicitryAdatadbhAvastathA vibho: ||52|| mahAkaruNayA kRtsnaM lokamAlokya lokavit | dharmakAyAdaviralaM{4. ##ma g’yos-par (avicalam), T. C om. verse 53.##} nirmANaizcitrarUpibhi: ||53|| jAtakAnyupapattiM{5. ##B’s reading of the fourth letter is not quite certain; T evidently read jatakabhyupapattim (skye-ba mnon-par skye-ba dan).##} ca tuSiteSu cyutiM tata: | garbhA[va]kramaNaM janma zilpasthAnAni kauzalam ||54|| @088 anta:puraratikrIDAM naiSkramyaM du:khacArikAm{1. ##carika in this sense is apparently confined to Buddhist texts.##} | bodhimaNDopasaMkrAntiM mArasainyapramardanam ||55|| saMbodhiM dharmacakraM ca nirvANAdhigamakriyAm{2. ##B om. dhi; T does not show the preposition and read. ^kriyah (mdzad-rnams).##} | kSetreSvaparizuddheSu darzayatyA bhavasthite: ||56|| anityadu:khanairAtmyazAntizabdairupAyavit | udvejya tribhavAt sattvAn pratArayati nirvRtau ||57|| zAntimArgAvatIrNAMzca prApyanirvANa{3. ##T’s mya-nan hdas thob suggests praptanirvana^; C’s version is free, but seems to imply the text.##}saMjJina: | saddharmapuNDarIkAdidharmatattvaprakAzanai: ||58|| pUrvagrahAnnivartyaitAn prajJopAyaparigrahAt | paripAcyottame yAne vyAkarotyagrabodhaye ||59|| saukSmyAt{4. ##So C; saukhyat, B; zab (!, gambhiryat), T.##} prabhAvasaMpatterbAlasArthAti{5. ##balasarva^, B; byis-pa don-mthun, T; C may possibly have read balasattva^.##}vAhanAt | gAmbhIryaudAryamAhAtmyameSu jJeyaM yathAkramam ||60|| prathamo dharmakAyo’tra rUpakAyau tu pazcimau | vyomni rUpagatasyeva{6. ##sisyagatasyeva, B; gzugs gnas bzhin, T; just as all forms are in space’, C.##} prathame’ntyasya vartanam ||61|| tasyaiva kAyatrayasya jagaddhitasukhAdhAnavRttau nityArthamArabhya zloka: | hetvAnantyAt{7. ##hetvatyantyat, B; C and T as in text.##} sattvadhAtvakSayatvAt kAruNyarddhi{8. ##karunyar(?)di^, B; brtse dan hphrul, T; C uncertain.##}jJAnasaMpattiyogAt | @089 dharmaizvaryAnmRtyumArAvabhaGgAn nai:svA (##45A#)bhAvyAcchAzvato lokanAtha: ||62|| asya piNDArtha: SaDbhi: zlokairveditavya: | kAyajIvitabhogAnAM tyAgai: saddharmasaMgrahAt | sarvasattvahitAyAdipratijJottaraNatvata: ||63|| buddhatve suvizuddhAyA: karuNAyA: pravRttita: | RddhipAdaprakAzAcca{1. ##e.c. Pada c is corrupt in B, which omits two characters, leaving a gap and reading padaprave(?)tus(?)ca; rdzu-hphrul rkan-ba ston-pa ni, T, which may be tentatively reconstructed as in the text; C agrees with T in sense.##} tairavasthAnazaktita: ||64|| jJAnena bhavanirvANadvayagrahavimuktita: | sadAcintyasamAdhAnasukhasaMpattiyogata: ||65|| loke vicarato lokadharmairanupalepata: | zamA{2. ##sama^, B; zhi-ba, T.##}mRtapadaprAptau mRtyumArApracArata: ||66|| asaMskRtasvabhAvasya munerAdiprazAntita: | nityamazaraNAnAM{3. ##nityata sarananam, B; rtag-pa skyabs-med-rnams-kyi, T.##} ca zaraNAbhyupapattita:{4. ##skyabs-la-sogs-pa hthad-phyir (saranadyupapattitah), T.##} ||67|| saptabhi: kAraNairAdyairnityatA rUpakAyata: | pazcimaizca tribhi: zAsturnityatA dharmakAyata: ||68|| sa cAyamAzrayaparivRttiprabhAvitastathAgatAnAM prAptinayo’cintyanayenAnu- gantavya iti | acintyArthamArabhya zloka: | avAkyavattvAt paramArthasaMgrahA- datarkabhUmerupamAnivRttita: | @090 niruttaratvAdbhavazAntyanudgrahA- dvacintya Aryairapi buddhagocara: ||69|| asya piNDArthazcaturbhi: zlokairveditavya: | acintyo’nabhilApyatvAdalApya: paramArthata: | paramArtho’pratarkyatvAdatarkyo vyanumeyata:{1. ##C evidently read ‘nupameyatah or vyupameyatah against B and T.##} ||70|| vyanumeyo’nuttaratvAdAnuttaryamanudgrahAt | anudgraho’pratiSThAnAdaguNadoSAvikalpanAt ||71|| paJcabhi: kAraNai:{2. ##O translates ‘out of four motives’, evidently a slip in view of c.##} saukSmyAdacintyo dharmakAyata: | SaSThenAtattvabhAvitvAdacintyo rUpakAyata: ||72|| anuttarajJAnamahAkRpAdibhi- rguNairacintyA guNapAragA jinA: | (##45b##) ata: kramo’ntyo’yamapi svayaMbhuvo{3. ##So T understands the line, taking svayambhuvo as geni- tive, but the reading may be yam, 'which’, not’ yam.##} ‘bhiSekalabdhA na maharSayo viduriti{4. ##T om. iti, and C the whole stanza. The reference in the last line is to the Bodhisattvas in the tenth stage.##} ||73|| iti ratnagotravibhAge mahAyAnottaratantrazAstre{5. ##^tantrasare, B; bstan-bcos, T.##} bodhyadhikAro nAma dvitIya: pariccheda: ||2|| @091 ##III## uktA nirmalA tathatA | ye tadAzritA maNiprabhAvarNasaMsthAnavadabhinnaprakRtayo- ‘tyantanirmalA guNAsta idAnIM vaktavyA iti | anantaraM buddhaguNavibhAgamArabhya zloka: | svArtha:{1. ##svartha, B.##} parArtha: paramArthakAya{2. ##paramarthakayata, B.##}- stadAzritA saMvRtikAyatA ca | phalaM visaMyogavipAkabhAvA- detaccatu:{3. ##B om. visarga.##}SaSTiguNaprabhedam ||1|| kimuktaM bhavati | AtmasaMpattyadhiSThAnaM zarIraM pAramArthikam | parasaMpattyadhiSThAnamRSe: sAMketikaM vapu: ||2|| visaMyogaguNairyuktaM vapurAdyaM balAdibhi: | vaipAkikairdvitIyaM tu mahApuruSalakSaNai: ||3|| ata: paraM ye ca balAdayo yathA cAnugantavyAstathatAmadhikRtya grantha: | balatvamajJAnavRteSu vajrava- dvizAradatvaM pariSatsu siMhavat | tathAgatAveNikatAntarIkSavan munerdvidhAdarzanamambucandravat ||4|| balAnvita iti | sthAnAsthAne vipAke ca karmaNAmindriyeSu ca | dhAtuSvapyadhimuktau ca mArge sarvatragAmini ||5|| @092 dhyAnAdiklezavaimalye nivAsAnusmRtAvapi | divye cakSuSi zAntau{1. ##For santau T has ldan-pa (yoge); C as in text.##} ca jJAnaM dazavidhaM balam ||6|| vajravaditi | sthAnAsthAnavipAkadhAtuSu jagannAnAdhimuktau naye saMklezavyavadAna indriya (##46A#)gaNe pUrve nivAsasmRtau | divye cakSuSi cAsravakSayavidhAvajJAnavarmA{2. ##^dharma^, B; go-cha, T; ‘armour’, C.##}cala- prAkAra{3. ##^prakara^, B; rtsig, T; ‘wall’, C.##}drumabhedanaprakiraNacchedAdbalaM vajravat{4. ##C puts verse 7 after verse 28.##} ||7|| caturvaizAradyaprApta iti | sarvadharmAbhisaMbodhe vibandhapratiSedhane | mArgAkhyAne nirodhAptau vaizAradyaM caturvidham ||8|| jJeye vastuni sarvathAtmaparayorjJAnAt svayaMjJApanA{5. ##e.c.;B’s reading is uncertain, possibly jnanatm(or s)- ayajnapanad; Thas nothing to represent the two doubtful syll- ables, and of the possibilities svayam alone makes any sort of sense. But the difficulty is that the sentence is complete without it, and neither T nor C give any clear indication of what their texts read.##}- ddheye vastuni hAnikAraNakRte:{6. ##hanikaranaksateh, B; spans dan spon-mdzad, T.##} sevye vidhau sevanAt | prAptavye ca niruttare’tivimale prApte: paraprApaNA- dAryANAM svaparArthasatyakathanAdastambhitatvaM kvacit ||9|| siMhavaditi | nityaM vanAnteSu yathA mRgendro nirbhIranuttyastagatirmRgebhya: | @093 munIndrasiMho’pi tathA gaNeSu svastho nirAstha:{1. ##svastho pi nirasvasthah, B C puts this verse after verse 30. For it cf. Kas. P. 36, p. 65.##} sthiravikramastha: ||10|| aSTAdazAveNikabuddhadharmasamanvAgata iti | skhalitaM ravitaM nAsti zAsturna muSitA smRti: | na cAsamAhitaM cittaM nApi nAnAtvasaMjJitA ||11|| nopekSApratisaMkhyAya hAnirna cchandavIryata: | smRtiprajJAvimuktibhyo vimuktijJAnadarzanAt ||12|| jJAnapUrvaMgamaM karma tryadhvajJAnamanAvRtam | ityete’STAdazAnye ca gurorAveNikA guNA: ||13|| nAsti praskhalitaM ravo muSitatA citte (##48A#)na saMbhedata:{2. ##na bhedatah, B (one syllable short). B goes on from citta to iv, 9, and the text resumes in 48a, line 4. Evidently one or more leaves were displaced in the MS. from which B was copied.##} saMjJA na{3. ##B om. na.##} svarasAdhyupekSaNamRSe{4. ##rse, B.##}rhAnirna ca cchandata: | vIryAcca smRtito vizuddhavimalaprajJAvimukte: sadA mukti{5. ##vimukti^, B.##}jJAnanidarzanAcca nikhilajJeyArthasaMdarzanAt ||14|| sarvajJAnapurojavAnuparivartyartheSu{6. ##arthesu is a doubtful reading in B, for which T’s gan- gis suggests a relative instead. C is no help.##} karmatrayaM triSvadhvasvaparAhatA{7. ##B is not quite clear and might be read as aparavrta, and C suggests a form from vr; T’s thogs-pa med-pa agrees best with the text (e.g. thogs-med=avyahata elsewhere).##} suvipulajJAnapravRttirdhruvam | @094 ityeSA jinatA{1. ##janata,B; rgyal-ba-nid, T; ‘Tathagatatva’, C.##} mahAkaruNayA yuktAvabuddhA{2. ##brnes (avalabdha), T.##} jinai- ryadbodhAjjagati pravRttamabhaya{3. ##B repeats ya.##}daM saddharmacakraM mahat ||15|| AkAzavaditi | yA kSityAdiSu dharmatA na nabhasa: sA dharmatA vidya (##48b##)te ye cAnAvaraNAdilakSaNaguNA vyomno na te rUpiSu | kSityambujvalanAnilAmbarasamA lokeSu sAdhAraNA buddhAveNikatA na cAzvapi punarlokeSu sAdhAraNA{4. ##na casva puna, B (one syllable short); sadharanah, B. T has for the line ma-hdres-nid ni rdul dran tsam yan hjig-rten- dag-na thun-mon min, omitting Buddha and substituting a word which I cannot determine; it may have read canv for casv. For asu cf. S., vi, 9, and note in text. C puts this verse after verse 34.##} ||16|| dvAtriMzanmahApuruSalakSaNarUpadhArIti | supratiSThitacakrAGkavyAyatotsaGga{5. ##ucchanka is the more usual form, found in the Mvy. and Abhisamayalamkaraloka.##}pAdatA | dIrghAGgu likatA jAlapANipAdAvanaddhatA ||17|| tvaGmRduzrItaruNatA saptotsadazarIratA | eNeyajaGghatA nAgakozavadva{6. ##B om. dva; glan-po bzhin-du, T.##}stiguhyatA ||18|| siMhapUrvArdhakAyatvaM nirantaracitAMzatA{7. ##citangata, B; thal-gon..rgyas-pa, T. Cf. Mvy., 251.##} | saMvRttaskandhatA vRttazlakSaNAnunnAma{8. ##^slaksnanu(?) nnama^, B; phyag hjam-rin zhum zhin mthon dman-med, T. Prof. Bailey has found verses 19cd to 22 transli- terated in the Paris MS., Pelliot 2740; it reads here silasanau namabahutta, which supports the text.##}bAhutA ||19|| @095 pralambabAhutA zuddhaprabhAmaNDalagAtratA | kambugrIvatvamamalaM mRgendrahanutA samA ||20|| catvAriMzaddazanatA svacchAviraladantatA | vizuddhasamadantatvaM{1. ##^dantata klapravara^, B (one syllable short and unmetrical); dkar-pa (for dkar-po), T.##} zuklapravaradaMSTratA ||21|| prabhUtajihvatAnantAcintyarasarasAgratA | kalaviGkarutaM{2. ##^ruta, B.##} brahmasvaratA ca svayaMbhuva: ||22|| nIlotpalazrIvRSapakSmanetra- sitAmalorNoditacAruvaktra: | uSNISazIrSavyavadAtasUkSma- suvarNavarNacchaviragrasattva: ||23|| ekaikavizliSTamRdUrdhvadeha- pradakSiNAvartasusUkSmaromA | mahendranIlAmalaratnakezo{3. ##^koso, B;dbu-skra, T.##} nyagrodhapUrNa{4. ##^purnno, B; rdzogs-pahi ljon-sin, T.##}drumamaNDalAbha: ||24|| nArAyaNasthAmadRDhAtmabhAva: samantabhadro’pratimo maharSi: | dvAtriMzadetAnyamitadyutIni narendracihnAni vadanti zAstu: ||25|| dakacandravaditi | vyabhre yathA nabhasi candramaso vibhUtiM pazyanti nIlazaradambumahAhra (##49A#)de{5. ##hradesu, B (one syllable in excess); T does not show the plural.##} ca | @096 saMbuddhamaNDalataleSu vibhorvibhUtiM tadvajjinAtmajagaNA vyavalokayanti ||26|| itImAni daza tathAgatabalAni catvAri vaizAradyAnyaSTAdazAveNikA buddha- dharmA dvAtriMzacca mahApuruSalakSaNAnyekenAbhisaMkSipya catu:SaSTirbhavanti | guNAzcaite catu:SaSTi: sanidAnA:{1. ##^sastih anidanah, B; rgyu bcas, T; C also indicates the text.##} pRthak pRthak | veditavyA yathAsaMkhyaM ratnasUtrAnusArata: ||27|| eSAM khalu yathoddiSTAnAmeva catu:SaSTestathAgataguNAnAmapi yathAnupUrvyA vistara- vibhAge nirdezo ratnadArikAsUtrAnusAreNa veditavya: | yatpunareSu sthAneSu caturvidha- meva yathAkramaM vajrasiMhAmbaradakacandrodAharaNamudAhRtamasyApi piNDArtho dvAdazabhi: zlokairveditavya: | nirvedhikatvanirdainyaniSkaivalyanirIhata: | vajrasiMhAmbarasvacchadakacandranidarzanam ||28|| balAdiSu balai: SaDbhistribhirekena ca kramAt | sarvajJeyasamApattisavAsanamaloddhRte: ||29|| bhedAdvikaraNA{2. ##vikarana here is translated in T by the same word as prakirana in iii, 7; possibly the correct reading is not vikaranac nor vikiranac, but vidaranac.##}cchedAdvarmaprAkAravRkSavat | gurusAradRDhAbhedyaM vajraprakhyamRSerbalam ||30|| guru{3. ##B om. ru, and C the whole verse.##} kasmAdyata: sAraM sAraM kasmAdyato dRDham | dRDhaM kasmAdyato’bhedyamabhedyatvAcca vajravat ||31|| nirbhayatvAnnirAsthatvA{4. ##nirandhatvat, B; ltos-med phyir, T; ‘svastha’, C.##}tsthairyAdvikramasaMpada: | parSadgaNeSvazAradyaM munisiMhasya siMhavat ||32|| @097 sarvAbhijJatayA svastho viharatyakutobhaya: | nirAstha: zuddhasattvebhyo’pyAtmano’samadarzanAt ||33|| sthi (##49b##)ro nityasamAdhAnA{1. ##B om. na.##}t sarvadharmeSu cetasa: | vikrAnta: paramAvidyAvAsabhUmivyatikramAt ||34|| laukikazrAvakaikAntacAridhImatsvayaMbhuvAm{2. ##laukikai sravakaih kanta^..^bhuva, B; T and C indicate the text.##} || uttarottaradhIsaukSmyAt paJcadhA tu nidarzanam ||35|| sarvalokopajIvyatvAdbhUmyambvagnyanilopamA: | laukyalokottarAtItalakSaNatvAnnabhonibhA: ||36|| guNA dvAtriMzadityete{3. ##B om. te.##} dharmakAyaprabhAvitA: | maNiratnaprabhAvarNasaMsthAnavadabhedata: ||37|| dvAtriMzallakSaNA: kAye darzanAhlAdakA guNA: | nirmANadharmasaMbhogarUpakAyadvayAzritA: ||38|| zuddherdUrAntikasthAnAM loke’tha jinamaNDale | dvidhA taddarzanaM zuddhaM{4. ##dvidhatu ddarsanam, B; de mthon-ba, T. C suggests the reading suddhavari^; T omits suddham, unless chu dan is a mistake for chu dag, in which case it had the same text as C.##} vArivyomendubimbavat ||39|| iti ratnagotravibhAge mahAyAnottaratantrazAstre guNAdhikAro nAma tritIya: pariccheda: ||3|| @098 ##IV## uktA vimalA buddhaguNA: | tatkarma jinakriyedAnIM vaktavyA | sA punaranAbhogata- zcAprazrabdhitazca samAsato dvAbhyAgAkArAbhyAM{1. ##akarabhyam, B.##} pravartata iti | anantaramanAbhogA- prazrabdhaM{2. ##apratisrabdham, B, but pra is the regular preposition, or else pratipra combined.##} buddhakAryamArabhya dvau zlokau | vineyadhAtau vinayAbhyupAye vineyadhAtorvinayakriyAyAm | taddezakAle gamane ca nityaM vibhoranAbhogata eva vRtti: ||1|| kRtsnaM niSpAdya{3. ##nirmathya, B; nes-par bsgrubs-te, T; ‘realizing;, C.##} yAnaM pravaraguNagaNajJAnaratnasvagarbhaM puNyajJAnArkarazmipravisRtavipulA{4. ##B seems to read vimala^; rgya chen, T; ‘widespread’, C.##}nantamadhyAmbarAbham | buddhatvaM sarvasattve vimalaguNanidhiM{5. ##^nidhi, B (against the metre). B omits vi in vimala; dri-ma med, T; C also as in text.##} nirviziSTaM vilokya klezajJeyAbhrajAlaM vidhamati karuNA vAyubhUtA jinAnAm ||2|| (##50A#)etayoryathAkramaM dvAbhyAmaSTAbhizca zlokai: piNDArtho veditavya: | yasya yena ca yAvacca yadA ca vinayakriyA | tadvikalpodayAbhAvAdanAbhoga: sadA mune: ||3|| yasya dhAtorvineyasya yenopAyena bhUriNA | yA vinItikriyA yatra yadA taddezakAlayo: ||4|| niryANe tadupastambhe tatphale tatparigrahe | tadAvRtau taducchittipratyaye cAvikalpata:{6. ##e.c.; vavikalpatah, B; T does not show either ca or va.##} ||5|| @099 bhUmayo daza niryANaM taddhetu: saMbhRtidvayam | tatphalaM paramA bodhirbodhe: sattva: parigraha:{1. ##satvaparigrahah, B.##} ||6|| tadAvRtiraparyantaklezopaklezavAsanA: | karuNA tatsamu{2. ##B om. mu.##}dghAtapratyaya: sArvakAlika: ||7|| sthAnAni veditavyAni SaDetAni yathAkramam | mahodadhiravivyomanidhAnAmbudavAyuvat ||8|| jJAnAmbuguNaratnatvAdagrayAnaM(##46A#)samudravat | sarvasattvopajIvyatvAt saMbhAradvayamarkavat{3. ##dvayakarmavat, B; gnis-dag ni ni-ma bzhin, T; C as in text.##} ||9|| vipulAnantamadhyatvAdbodhirAkAzadhAtuvat | samyaksaMbuddhadharmatvAt sattvadhAturnidhAnavat ||10|| AgantuvyAptyaniSpa (##46b##)ttestatsaMklezo’bhrarAzivat | tatkSiptipratyupasthAnAt karuNodvRttavAyuvat ||11|| parAdhi{4. ##The syllable dhi is uncertain in B; gzhan-gyi dban- gyis, T. C omits the hemistich.##}kAraniryANAt sattvAtmasamadarzanAt | kRtyAparisamAptezca kriyAprazrabdhirA bhavAt ||12|| yadanutpAdAnirodhaprabhAvitaM buddhatvamityuktaM tatkathamihAsaMskRtAdapravR{5. ##B om. vr.##}tti- lakSaNAdbuddhatvAdanAbhogApratiprazrabdhamA lokAdavikalpaM buddhakAryaM pravartata iti | buddhamAhAtmyadharma{6. ##B om. rma.##}tAmArabhya vimatisaMdehajAtAnAmacintyabuddhaviSayAdhimuktisaMja- nanArthaM tasya mAhAtmye zloka: | zakradundubhivan meghabrahmArkamaNiratnavat | pratizrutirivAkAzapRthivIvat tathAgata: ||13|| @100 asya khalu sUtrasthAnIyasya zlokasya yathAkramaM pariziSTena granthena vistara- vibhAganirdezo veditavya: | zakrapratibhAsatvAditi | vizuddhavaiDUryamayaM yathedaM syAnmahItalam | svacchatvAttatra dRzyeta devendra: sApsarogaNa: ||14|| prAsAdo vaijayantazca tadanye ca divaukasa: | tadvimAnAni citrANi tAzca divyA vibhUtaya: ||15|| atha nArInaragaNA mahItalanivAsina: | pratibhAsaM tamAlokya praNidhiM kuryurIdRzam ||16|| adyaiva na cirAdevaM{1. ##Reconstruction uncertain; the first three syllables are illegible in B, and the fourth uncertain but not like na; den kyan rin-na mi-thogs-par, T.##} bhavemastridazezvarA: | kuzalaM ca samAdAya varteraMstadavAptaye ||17|| pratibhAso’yamityevamavijJAyApi te bhuva:{2. ##Pada b is much rubbed in B, but the text seems certain.##} | cyutvA di{3. ##B om. di.##}vyupapadyeraMstena zuklena karmaNA ||18|| pratibhAsa: sa cAtyantamavikalpo ni (##47A#)rIhaka: | evaM ca mahatArthena bhuvi syAtpratyupasthita: ||19|| tathA zraddhAdivimale{4. ##B is not clear and may read sravadivimale; T as in text.##} zraddhAdiguNabhAvite | sattvA: pazyanti saMbuddhaM pratibhAsaM{5. ##B om. anusvara.##} svacetasi ||20|| lakSaNavyaJjanopetaM{6. ##B om. anusvara.##} vicitreryApathakriyam | caGkramyamANaM tiSThantaM niSaNNaM zayanasthitam ||21|| @101 bhASamANaM zivaM dharmaM tUSNIMbhUtaM{1. ##tusnibhutam, B.##} samAhitam | citrANi prAtihAryANi darzayantaM mahAdyutim ||22|| taM ca dRSTvAbhiyujyante buddhatvAya spRhAnvitA: | taddhetuM ca samAdAya prApnuvantIpsitaM padam ||23|| pratibhAsa: sa cAtyantamavikalpo nirIhaka: | evaM ca mahatArthena lokeSu pratyupasthita: ||24|| svacittapratibhAso’yamiti naivaM pRthagjanA: | jAnantyatha ca tatteSAmavandhyaM bimbadarzanam ||25|| taddhi darzanamAgamya kramAdasminnaye sthitA: | saddharmakAyaM{2. ##^kaya, B.##} madhyasthaM pazyanti jJAnaca{3. ##B om. ca.##}kSuSA ||26|| bhUryadvatsyAt samantavyapagataviSamasthAnAntaramalA vaiDUryaspaSTazubhrA vimalamaNiguNA zrImatsamatalA | zuddhatvAttatra bimbaM surapatibhavanaM mAhendramarutA- mutpadyeta krameNa kSitiguNavigamAdastaM punariyAt ||27|| tadbhAvAyopavAsavrataniyamatayA dAnAdyabhimukhA: puSpAdIni kSipeyu: praNihitamanaso nArInaragaNA: | vaiDUryasvacchabhUte manasi munipaticchAyAdhigamane citrANyutpAdayanti pramuditamanasastadvajjinasutA: ||28|| yathaiva vaiDUryamahItale zucau surendrakAyapratibimbasaMbhava: | tathA ja(##47b##)gaccittamahItale zucau munIndrakAyapratibimbasaMbhava: ||29|| @102 bimbodayavyayamanAvilatAvilasva- cittapravartanavazAjjagati pravRttam | lokeSu yadvadavabhAsamupaiti bimbaM tadvanna tatsaditi nAsaditi{1. ##tadvanna tatvad iti nasati prapasyet, B (one syllable short); I reconstruct the text from T’s de-bzhin yod dan zhig ces de mi-lta, though it is an incomplete rendering of the Sanskrit.##} prapazyet ||30|| devadundubhivaditi | yathaiva divi devAnAM pUrvazuklAnubhAvata: | yatnasthAnamanorUpavikalparahitA satI ||31|| anityadu:khanairAtmyazAntazabdai: pramAdina: | codaya{2. ##B om. ya.##}tyamarAn sarvAnasakRddevadundubhi: ||32|| vyApya buddhasvaraNaivaM vibhurjagadazeSata: | dharmaM dizati bhavyebhyo yatnAdirahito’pi san ||33|| devAnAM divi divyadundubhiravo yadvat svakarmodbhavo dharmodAharaNaM munerapi tathA loke svakarmodbhavam | yatnasthAnazarIracittarahita: zabda: sa zAntyAvaho yadvat tadvadRte catuSTayamayaM dharma: sa zAntyAvaha: ||34|| saMgrAmaklezavRttAvasurabalajaya{3. ##B om. jaya and leaves a gap; rgyal, T.##}krIDApraNudanaM dundubhyA: zabdahetuprabhavamabhayadaM yadvat surapure | sattveSu klezadu:khapramathanazamanaM mArgottamavidhau dhyAnArUpyAdihetuprabhavamapi tathA loke nigaditam ||35|| kasmAdiha dharmadundubhirevAdhikRtA na tadanye divyAstUryaprakArA: | te’pi hi divaukasAM pUrvakRta{4. ##purvakrtam, B.##}kuzalakarmavazAdaghaTTitA eva divyazravaNamanoharazabdamanuruvanti | @103 taistathAgataghoSasya catu:prakAraguNavaidharmyAt | tatpu(##48A#)na: katamat | tadyathA prAdezikatvamahitatvamasukhatvamanairyANikatvamiti | dharmadundubhyA: punaraprAdezikatva- mazeSapramattadevagaNasaMcodanatayA{1. ##B om. ta, but bskul-ba-nid, T.##} ca tatkAlAnatikramaNatayA ca paridIpitam | hitatvamasurAdiparacakropadravabhayaparitrANatayA cApramAdasaMniyojanatayA ca | sukha- tvamasatkAmaratisukhavivecanatayA ca dharmArAmaratisukhopasaMharaNatayA ca | nairyANikatva- manityadu:khazUnyAnAtmazabdoccAraNatayA ca sarvopadravopAyAsopazAntikaraNatayA ca paridIpitam | ebhi: samAsatazcaturbhirAkArairdharmadundubhisAdharmyeNa buddhasvara{2. ##B repeats svara.##}- maNDalaM viziSyata iti | buddhasvaramaNDalavizeSaNazloka: | sArvajanyo hitasukha: prAtihAryatrayAnvita: | munerghoSo yato divyatUryebhyo'to (##50A#) viziSyate ||36|| eSAM khalu caturNAmAkArANAM yathAsaMkhyameva caturbhi: zlokai: samAsanirdezo veditavya: | zabdA mahAnto divi dundubhInAM kSitisthiteSu zravaNaM na yAnti | saMsArapAtAlagateSu loke saMbuddhatUryasya tu yAti{3. ##e.c.; sambuddhabhumer upayati, B, which is poor sense; sans-rgyas rna sgra.. hgro, T, which supports the text. C omits verses 36-40. Note that tu appears in 38c and 39c.##} zabda: ||37|| bahvyo’marANAM divi tUryakoTyo nadanti kAmajvalanAbhivRddhau | ekastu ghoSa: karuNAtmakAnAM du:khAgnihetuprazamapravRtta: ||38|| zubhA manojJA divi tUryanisvanA bhavanti cittoddhativRddhi{4. ##^vrtti^, B; hphel-bar gyur-pahi, T.##}hetava: | @104 tathAgatAnAM tu rutaM mahAtmanAM{1. ##thugs-rjehi bdag-nid (krpatmanam), T.##} samAdhicittArpaNabhAvavAcakam ||39|| samAsato yatsukhakAraNaM divi kSitAvanantAsva (##50b##) pi lokadhAtuSu{2. ##Note dhatu feminine as in Pali.##} | azeSalokaspharaNAvabhAsanaM praghoSamA{3. ##praghosa is a rare word; T’s dbyans-nid suggests ghosatvam.##}gamya tadapyudAhRtam ||40|| kAyavikurvitena dazadigazeSalokadhAtuspharaNamRddhiprAtihAryamiti sUcitam | ceta:paryAyajJAnena tatparyApannaM sarvasattvacittacaritagahanAvabhAsanamAdezanAprAti- hAryam | vAgghoSodAharaNena nairyANikIM{4. ##nairyaniki, B.##} pratipadamArabhya tadavavAdAnuzAsanamanu- zAsti prAtihAryam | ityevamavyAhatagaterAkAzadhAtuvadaparicchinnavartino’pi buddha- svaramaNDalasya yanna sarvatra sarvaghoSo{5. ##B om. so.##}palabdhi: prajJAyate na tatra buddhasvaramaNDalasyA- parAdha iti | pratyAyanArthamatatprahitAnA{6. ##atatprahinam, B; de ma-gtogs-pa-rnams-kyi, T.##}mAtmAparAdhe zloka:{7. ##nes-pa-las brtsams-te (aparadham arabhya), T.##} | yathA sUkSmAn zabdAnanubhavati na zrotravikalo na divyazrotre’pi zravaNapathamAyAnti nikhilam | tathA dharma: sUkSma: paramanipuNajJAnaviSaya: prayAtyekeSAM tu zravaNapathama{8. ##sramanapatham, B; rna lam-du, T.##}kliSTamanasAm ||41|| meghavaditi | prAvRTkAle{9. ##pravitkale, B.##} yathA megha: pRthivyAmabhivarSati | vAriskandhaM nirAbhogo nimittaM sasyasaMpada: ||42|| @105 karuNAmbudatastadvat{1. ##karumveditas tatsad^, B (two syllables short); de-bzhin thugs-rjehi sprin-las, T.##} saddharmasalilaM jina: | jagatkuzalasasyeSu nirvikalpaM pravarSati ||43|| loke yathA kuzalakarmapathapravRtte varSanti vAyujanitaM salilaM payodA: | tadvat kRpAnilajagatkuzalAbhivRddhe:{2. ##B is not clear and should possibly be read as ^vrddhau. T’s mnon hphel-phyir can stand for ^vrddheh or ^vrddhyai.##} saddharmavarSamabhivarSati buddhamegha:{3. ##sans-rgyas-kyi sprin-las (Buddhameghat), T.##} ||44|| bhaveSu saMvitkaruNAvabhRtka:{4. ##^bhritkah, B.##} kSarAkSarAsaGganabhastalastha: | samAdhidhAraNyamalA (##51A#) mbugarbho munIndramegha: zubhasasyahetu: ||45|| bhAjanavimAtratAyAm | zItaM svAdu prasannaM mRdu laghu ca payastatpayodAdvimuktaM kSArAdisthAnayogAdatibahurasatAmeti yadvat pRthivyAm | AryASTAGgAmbuvarSaM suvipulakaruNAmeghagarbhAdvimuktaM santAnasthAnabhedAdbahuvidharasatAmeti tadvat prajAsu ||46|| nirapekSapravRttau | yAnAgre’bhiprasannAnAM madhyAnAM pratighAtinAm | manuSyacAtakapretasadRzA rAzayastraya: ||47|| grISmAnte’mbudhareSvasatsu manujA vyomnyapracArA: khagA varSAsvapyativarSaNaprapatanA{5. ##^pradahanat (or ^pradadanat), B, which cannot be sat- isfactorily explained; hbab-pas-na, T.##}tpretA: kSitau{6. ##khitau, B.##} du:khitA: | @106 aprAdurbhavanodaye’pi karuNAmeghAbhradharmAmbhaso dharmAkAGkSiNi dharmatApratihate loke ca saivopamA ||48|| sthUlairbindunipAtanairazanibhirvajrAgnisaMpAtanai: sUkSmaprANakazailadezagamikA{1. ##For gamika see Mvy., 8747.##}nnApekSate toyada: | sUkSmaudArikayuktyupAyavidhibhi: prajJAkRpAmbhodhara- stadvat klezagatAndR{2. ##B om. n.##}STyanuzayAnnApekSate sarvathA ||49|| du:khAgniprazamane | saMsAro’navarAgrajAtimaraNastatsaMsRtau paJcadhA mArga: paJcavidhe ca vartmani sukhaM noccArasaugandhyavat | taddu:khaM dhruvamagnizastrazizirakSArAdisaMsparzajaM tacchAntyai ca sRjan kRpAjaladhara:{3. ##^jaladhara, B; sprin-las (^jaladharat), T.##} saddharmavarSaM mahat ||50|| deveSu cyutidu:khamityavagamAt paryeSTidu:khaM nRSu{4. ##Cf. Buddhac., xiv, 45-46, in my translation.##} prAjJA nAbhilaSanti (##51b##) devamanujeSvaizvaryamapyuttamam | prajJAyAzca tathAgatapravacanazraddhAnumAnyAdidaM du:khaM heturayaM nirodha iti ca jJAnena saMprekSaNAt ||51|| vyAdhirjJeyo{5. ##vyadhi jneyo, B.##} vyAdhihetu: praheya: svAsthyaM prApyaM bheSajaM sevyamevam | du:khaM hetustannirodho’tha mArgo jJeyaM heya: sparzitavyo niSevya:{6. ##e.c.; hesevyah, B; T gives no indication of the preposition before sevyah.##} ||52|| @107 mahAbrahmavaditi | sarvatra devabhava{1. ##B om. bhava; lha-yi gnas, T.##}ne brAhmyAdavicalan padAt | pratibhAsaM yathA brahmA darzayatyaprayatnata: ||53|| tadvanmuniranAbhogAnni{2. ##agabhogan, B; hbad-med-par, T.##}rmANai: sarvadhAtuSu | dharmakAyAdavicalan bhavyAnAmeti darzanam ||54|| yadvad brahmA vimAnAnna calati satataM kAmadhAtupraviSTaM devA: pazyanti cainaM viSayaratiharaM darzanaM tacca teSAm | tadvat saddharmakAyAnna calati sugata: sarvalokeSu cainaM bhavyA: pazyanti zazvatsakalamalaharaM darzanaM tacca teSAm ||55|| svasyaiva pUrvapraNidhAnayogAn marudgaNAnAM ca zubhAnubhAvAt | brahmA yathA bhAsamupaityayatnAn nirmANakAyena tathA svayaMbhU: ||56|| anAbhAsagamane | cyutiM garbhAkrAntiM jananapitRvezmapravizanaM ratikrIDAraNyapravicaraNamArapramathanam | mahAbodhiprAptiM prazamapuramArgapraNayanaM nidarzyAdhanyAnAM{3. ##skal-med (abhavyanam), T; C’s ‘sattvas of mean fortune’ supports the text.##}nayanapathamabhyeti na muni: ||57|| sUryavaditi | sUrye yathA tapati padmagaNaprabuddhi- (##xxvA#) rekatra kAlasamaye kumudaprasupti: | @108 buddhiprasuptiguNadoSavidhAvaka{1. ##B om. ka.##}lpa: sUryo’mbujeSvatha ca tadvadihAryasUrya: ||58|| dvividha: sattvadhAturavineyo vineyazca | tatra yo vineyastamadhikR (##52A#) tya padmopamatA svacchajalabhAjanopamatA ca{2. ##B omits a good deal here, reading vineyas tam adhikrtya padmata | acchajalabhajanopamata followed by an unintelligible hieroglyphic. The text follows A and T.##} | nirvikalpo yathAditya: kamalAni svarazmibhi: | bodhayatyekamuktAbhi:{3. ##The use of rasmi in the feminine is exceptional, but for the phrase cf. Kas. P., 35, p. 63, and Mahayanasutralamkara, ix, 33.##} pAcayatyaparANyapi ||59|| saddharmakiraNairevaM tathAgatadivAkara: | vineyajanapadmeSu nirvikalpa: pravartate ||60|| dharmarUpaza{4. ##B om. dharmarupasa, leaving a gap.##}rIrAbhyAM bodhimaNDAmbarodita: | jagatspharati sarvajJadinakRjjJAnarazmibhi: ||61|| yata: zucini sarvatra vineyasalilAzaye | ameyasugatAdityapratibimbodaya: sakRt ||62|| evamavi{5. ##B om. vi.##}kalpatve’pi sati buddhAnAM trividhe sattvarAzau{6. ##^satvadhatau^, B, against A and T.##} darzanAdezanApravRtti{7. ##^pravrtta^, B.##}- kramamadhikRtya zailopamatA{8. ##ni-ma dan hdra-ba-nid (suryopamata), T.##} | sadA sarvatra visRte dharmadhAtunabhastale | buddhasUrye vineyAdritannipAto yathArhata: ||63|| @109 udita iha{1. ##T read iva (bzhin) for iha.##} samantAllokamAbhAsya yadvat pratatadazazatAMzu: saptasapti: krameNa | pratapati{2. ##hbab (prapatati), T, here and in the next line, agreeing with nipato in verse 63.##} varamadhyanyUnazaileSu tadvat pratapati jinasUrya: sattvarAzau krameNa ||64|| prabhAmaNDalavizeSaNe | sarvakSetranabhastalaspharaNatA bhAnorna saMvidyate nApyajJAnatamo’ndhakAragahanajJeyArthasaMdarzanam | nAnAvarNavikIrNarazmivisarairekaikaromodbhavai- rbhAsante karuNAtmakA jagati tu jJeyArthasaMdarzakA: ||65|| buddhAnAM nagarapravezasamaye cakSurvihInA janA: pazyantyarthamanarthajAlavigamaM vindanti taddarzanAt | mohAndhAzca bhavArNavAntaragatA dRSTyandhakArAvRtA buddhArkaprabhayAvabhAsitadhiya: pazyantyadRSTaM{3. ##pasyanti drstam, B.##} padam ||66|| cintAmaNivaditi | (##52b##) yugapadgocarasthAnAM sarvAbhiprAyapUraNam | kurute nirvikalpo’pi pRthak cintAmaNiryathA ||67|| buddhacintAmaNiM tadva{4. ##A om dva.##}t sametya{5. ##bsten-nas (samsritya?), T.##} pRthagAzayA: | zRNvanti dharmatAM citrAM na kalpayati tAMzca sa: ||68|| yathAvikalpaM{6. ##So A; yatha'vilpam, B (one syllable short); ji-ltar yid- bzhin nor-bu (yatha cintamani^), T.##} maNiratnamIpsitaM dhanaM parebhyo visRjatyayatnata: | @110 tathAmuniryatnamRte yathArhata: parArthamAtiSThati nityamA bhavAt ||69|| durlabhaprAptabhAvAstathAgatA iti | iha zubhamaNiprAptiryadvajjagatyatidurlabhA jalanidhigataM pAtAlasthaM yata: spRhayanti tam | na sulabhamiti jJeyaM tadva{1. ##B om. dva.##}jjagatyatidurbhage manasi vividhaklezagraste tathAgatadarzanam ||70|| pratizrutkAzabdavaditi | pratizrutkArutaM yadvat paravijJaptisaMbhavam | nirvikalpamanAbhogaM nAdhyAtmaM na bahi: sthitam ||71|| tathAgatarutaM tadvat paravijJaptisaMbhavam | nirvikalpamanAbhogaM nAdhyAtmaM na bahi: sthitam ||72|| AkAzavaditi | niSkiMcane nirAbhAse nirAlambe nirAzraye | cakSuSpathavyatikrAnte’pyarUpiNyanidarzane ||73|| yathA nimnonnataM vyomni dRzyate na ca tattathA | buddheSvapi tathA sarvaM dRzyate na ca tattathA ||74|| pRthivIva{2. ##B om. va.##}diti | sarve mahIruhA yadvadavikalpAM vasuMdharAm | nizritya{3. ##nisrtya, B.##} vRddhiM vairUDhiM vaipulyamupayAnti ca ||75|| saMbuddhapRthivImevamavikalpAmazeSata: | jagatkuzalamUlAni vRddhimAzritya yAnti hi ||76|| @111 udAharaNANAM piNDArtha: | na prayatnamRte{1. ##B is only partially legible; prayatnahm rte, A.##} kazciddRSTa: kurvan kri (##xxvb##) yAmata: | vineyasaMzayacchittyai navadhoktaM nidarzanam ||77|| sUtrasya (##53A#) tasya nAmnaiva dIpitaM tatprayojanam{2. ##O explains this by saying that the instances are taken from the Sarvabuddhavisayavatarajnanalokalamkarasutra; cf. the wording of verse 79.##} | yatraite nava dRSTAntA vistareNa prakAzitA: ||78|| etacchrutamayodArajJAnAlokAdyalaMkRtA:{3. ##So A apparently, except that the character dya is un- certain; adi does not appear in T. B, mainly illegible, seems to have dya. The alternative is to read ^alokat svalam^.##} | dhImanto’vatarantyAzu sakalaM buddhagocaram ||79|| ityarthaM zakravaiDUryapratibimbAdyudAhRti: | navadhodAhRtA tasmintatpiNDArtho’vadhAryate ||80|| darzanAdezanA{4. ##A and B both read darsana^, where one would expect darsanam desana, but cf. the introductory sentence to verse 63 above. It is not clear if we are to divide darsana and desana or to understand adesana.##} vyAptirvikRtirjJAnani:sRti: | manovAkkAyaguhyAni prAptizca karuNAtmanAm ||81|| sarvAbhogaparispandaprazAntA nirvikalpikA: | dhiyo vimalavaiDUryazakrabimbodayAdivat ||82|| pratijJAbhogazAntatvaM heturdhInirvikalpatA | dRSTAnta: zakrabimbAdi: prakRtArthasusiddhaye ||83|| ayaM ca prakRto’trArtho navadhA darzanAdikam | janmAntardhimRte{5. ##C divides janmantardhim into janmanta and rddhi, T into janma and antardhi.##} zAsturanAbhogAt pravartate ||84|| @112 etamevArthamadhi{1. ##B om. m adhi.##}kRtyodAharaNasaMgrahe catvAra: zlokA: | ya: zakravaddundubhivat payodavad brahmArkacintAmaNirAjaratnavat | pratizrutivyomamahIvadA bhavAt parArthakRdyatnamRte sa yogavit ||85|| surendraratnapratibhAsadarzana: sudaiziko dundubhivadvibho rutam | vibhurmahAjJAnakRpAbhramaNDala: spharatyanantaM jagadA bhavAgrata: ||86|| anAsravAdbrahmavadacyuta:{2. ##B om. d acyutah and leaves a gap.##} padA- danekadhA darzanameti nirmitai: | sadArkavajjJAnavini:sRtadyuti- rvizuddhacintAmaNiratnamAnasa: ||87|| pratirava iva ghoSo’nakSarokto jinAnAM gaganamiva zarIraM vyApyarUpi dhruvaM ca | kSitiriva nikhilAnAM zukladharmauSadhInAM{3. ##sukladharmam ausadhinam, B.##} jagata iha samantAdAspa (##53b##) daM buddhabhUmi: ||88|| kathaM punaranenodAharaNanirdezena satatamanutpannA aniruddhAzca{4. ##B om. a in aniruddhas.##} buddhA bhagavanta utpadyamAnA nirudhyamAnAzca saMdRzyante{5. ##B om. syante.##} sarvajagati caiSAmanAbhogena buddhakAryApra- tiprazrabdhiriti paridIpitam | zubhaM vaiDUryavaccitte buddhadarzanahetukam | tadvizuddhirasaMhAryazraddhendriyavirUDhitA ||89|| @113 zubhodayavyayAdbuddhapratibimbodayavyaya: | munirnodeti na vyeti zakravaddharmakAyata: ||90|| ayatnAt kRtyamityevaM{1. ##prayatnat krtyam ity eva, B.##} darzanAdi pravartate | dharmakAyAdanutpAdAnirodhAdA{2. ##B om. da.##} bhavasthite: ||91|| ayameSAM samAsArtha aupamyAnAM krama: puna: | pUrvakasyottareNokto{3. ##O translates as if reading brjod-pa min for yin of the Narthang edition, i.e. uttare nokto.##} vaidharmyaparihArata: ||92|| buddhatvaM pratibimbAbhaM tadvanna ca na{4. ##tadvane van a, B.##} ghoSavat | devadundubhivat tadvanna ca no sarvathArthakRt{5. ##sarvathasakrt, B.##} ||93|| mahAmeghopamaM tadvanna ca no sArthabIjavat{6. ##e.c.; na cantamarthabijavat, B; na ca narthabijavat, A (one syllable short); don-med-pahi sa-bon spon min (nanarthabija- vat), T; C’s indications agree with the text.##} | mahAbrahmopamaM tadvanna ca nAtyantapAcakam ||94|| sUryamaNDalavat tadvanna nAtyanta{7. ##na catyanta^, B.##}tamo’paham | {8. ##B inserts tam at beginning.##}cintAmaNinibhaM tadvanna ca no durlabhodayam ||95|| pratizrutkopamaM tadvanna ca pratyaya{9. ##capratyaya^, A.##}saMbhavam | AkAzasadRzaM tadvanna ca zuklAspadaM ca tat ||96|| pRthivImaNDalaprakhyaM tatpratiSThAzrayatvata: | laukyalokottarAzeSajagatkuzalasaMpadam{10. ##sampada, n., is extremely rare; PW gives only one in- stance, from the Kathasaritsagara.##} ||97|| @114 buddhAnAM bodhimAgamya lokottarapathodayAt | zuklakarma{1. ##sukladharma^, B.##}pathadhyAnApramANArUpyasaMbhava iti ||98|| iti ratnagotravibhAge mahAyAnottaratantrazAstre tathAgatakRtyakriyAdhikArazca- turtha: (##xxviA#) pariccheda: zlokArthasaMgrahavyAkhyAnata: samApta: ||4|| @115 ##V## ata: parameSveva yathAparikI (##54A#)rtiteSu sthAneSvadhimuktAnAmadhimuktya- nuzaMse SaT zlokA: buddhadhAturbuddhabodhirbuddhadharmA buddhakRtyam | gocaro’yaM nAyakAnAM zuddhasa{1. ##B om. sa. The metre of this verse is not given in the treatises on prosody.##}ttvairapyacintya: ||1|| iha jinaviSaye’dhimuktabuddhi-{2. ##T’s mos-pa sans-rgyas suggests adhimuktibuddho, and B originally read adhimukti and has the final i erased.##} rguNagaNabhAjanatAmupaiti dhImAn | abhibhavati sa sarvasattvapuNya- prasavamacintyaguNAbhilASayogAt ||2|| yo dadyAnmaNisaMskRtAni kanakakSetrANi bodhyarthiko buddhakSetraraja:samAnyaharaho dharmezvarebhya: sadA | yazcAnya: zRNuyAdita: padamapi zrutvAdhimucyedayaM tasmAddAnamayAcchubhAdbahutaraM puNyaM samAsAdayet ||3|| ya: zIlaM tanuvAGmanobhiramalaM rakSedanAbhogava- ddhImAn bodhimanuttarAmabhilaSan kalpAnanekAnapi | yazcAnya: zRNuyAdita: padamapi zrutvAdhimucyedayaM tasmAcchIlamayAcchubhAdbahutaraM puNyaM samAsAdayet ||4|| dhyAyeddhyAnamapIha yastribhuvanaklezAgninirvApakaM divyabrahmavihArapAramigata: saMbodhyupAyAcyuta: | yazcAnya: zRNuyAdita: padamapi zrutvAdhimucyedayaM tasmAddhyAnamayAcchubhAdbahutaraM puNyaM samAsAdayet ||5|| @116 dAnaM bhogAnAvahatyeva{1. ##amahaty, B; A om. na.##} yasmA- cchIlaM svargaM bhAvanA klezahAnim | prajJA klezajJeyasarvaprahANaM sAta: zreSThA heturasyA: zravo’yam ||6|| eSAM zlokAnAM piNDArtho navabhi: zlokairveditavya: | Azraye tatparAvRttau{2. ##The original reading was probably ^parivrttau.##} tadguNeSvarthasAdhane | caturvidhe jinajJAnaviSaye’smin yathodite ||7|| dhImAnastitvazaktatvaguNavattvA{3. ##^gunadatva^, B.##}dhimuktita: | tathAgatapadaprAptibhavyatAmAzu gacchati ||8|| astyasau viSayo’cintya: zakya: prAptuM sa mAdRzai: | prApta evaMguNazcAsAviti zraddhAdhimuktita: ||9|| chandavIryasmRtidhyAnaprajJAdiguNabhAjanam | bodhicittaM bhavatyasya satataM pratyupasthitam ||10|| taccitta{4. ##tacitta^, B.##}pratyupasthA (##54b##) nAdavivartyo jinAtmaja: | puNyapAramitA{5. ##puna(or nya)paramita, B.##}pUriparizuddhiM nigacchati ||11|| puNyaM pAramitA: paJca tredhA tadavikalpanAt | tatpUri: parizuddhistu tadvipakSaprahANata: ||12|| dAnaM dAnamayaM puNyaM zIlaM zIlamayaM smRtam | dve bhAvanAmayaM kSAntidhyAne vIryaM tu sarvagam ||13|| @117 trimaNDalavikalpo yastajjJeyAvaraNaM matam | mAtsaryAdivipakSo{1. ##rnam-rtog (^vikalpo), T; but C supports the MSS.’s reading.##} yastat klezAvaraNaM matam ||14|| etatprahANahetuzca nAnya: prajJAmRte tata: | zreSThA prajJA zrutaM{2. ##sre pra srutam, B (two syllables short).##} cAsya mUlaM tasmAcchrutaM param ||15|| {3. ##The MSS. omit the headings to this and the following verses, which are found in T.##}itIdamAptAgamayuktisaMzrayA- dudAhRtaM kevalamAtmazuddha{4. ##B om. ddha.##}ye | dhiyAdhimuktyA kuzalopasaMpadA samanvitA ye tadanugrahAya ca ||16|| pradIpavidyunmaNicandrabhAskarAn pratItya pazyanti yathA sacakSuSa: | mahArthadharmapratibhA{5. ##B om. prabha.##}prabhAkaraM muniM pratItyedamudAhRtaM tathA ||17|| yadarthavaddharmapadopasaMhitaM{6. ##^samhrtam, B. Cf. S., ix, 49b.##} tridhAtusaMklezani{7. ##B repeats ni. This verse is quoted by Prajnakaramati in the Bodhicaryavatarapanjika (ed. Bibl. Ind.), p. 432, on Bodhi- caryavatara, ix, 42.##}barhaNaM vaca: | bhavecca yacchAntyanuzaMsadarzakaM taduktamArSaM viparItamanyathA ||18|| yatsyAdavikSiptamanobhiruktaM zAstAramekaM jinamuddizadbhi: | @118 mokSA (##xxvib##)ptisaMbhArapathAnukUlaM mUrdhnA tadapyArSamiva pratIcchet ||19|| yasmAnneha jinAt supaNDitatamo loke’sti kazcitkvacit sarvajJa: sakalaM sa veda vidhivattattvaM paraM nApara: | tasmAdyatsvayameva nItamRSiNA sUtraM vicAlyaM na tat saddharmapratibAdhanaM{1. ##^pratibodhanam, B.##} hi tadapi syAnnIti{2. ##sya niti^, B.##} bhedAnmune: ||20|| AryAMzcApavadanti tannigaditaM dharmaM ca garhanti yat sarva: so’bhinivezadarzanakRta: klezo vimUDhAtmanAm | tasmAnnAbhinivezadRSTimaline tasminnivezyA{3. ##navesya, B.##} mati: zuddhaM vastramupaiti raGgavikRtiM na snehapaGkAGkitam ||21|| dhImAndyAdadhimuktizuklavirahAn mithyAbhimAnAzrayAt saddharmavyasanAvRtAtma{4. ##So A; saddharmavyavasananrtatma^, B; bsgribs-pahi bdag (^avrtatma^), T; C read ^anrtatma^.##}katayA neyArthatattvagrahAt | lobhagredhatayA{5. ##lobhagredha^, B; rned-lu (?) bsnom-phyir (labhagrahataya?), T; C ambiguous. For gredha cf. Pali gedha.##} ca darzanavazAddha{6. ##B ends with vasad dha.##}rmadviSAM sevanA- dArAddharmabhRtAM ca hInarucayo dharmAn kSipantyarhatAm ||22|| nAgnernograviSAdaherna vadhakAnnaivAzanibhyastathA bhetavyaM viduSAmatIva tu yathA gambhIradharmakSate: | kuryurjIvitaviprayogamanalavyAlArivajrAgnaya- staddhetorna punarvrajedatibhayAmAvIcikAnAM gatim ||23|| @119 yo’bhIkSNaM pratisevya{1. ##The only other recorded instance of pratisev in litera- ture is in Sayana’s Rigveda commentary, where also it retains the dental s; cf. PWK.##} pApasuhRda: syAdbuddhaduSTAzayo mAtApitrarihadva{2. ##The form arihat is remarkable.##}dhAcaraNakRt saMghAgrabhettA nara: | syAttasyApi tato vimuktiraciraM dharmArtha{3. ##T read dharmata^ (chos-nid).##}nidhyAnato dharma yasya tu mAnasaM pratihataM tasmai{4. ##A, which is far from clear on this page, seems to read tasmad; de-la, T.##} vimukti: kuta: ||24|| ratnAni vyavadAnadhAtu mamalAM bodhiM guNAn karma ca vyAkRtyArthapadAni sapta vidhivadyat puNyamAptaM mayA | teneyaM janatAmitAyuSamRSiM pazyedanantadyutiM dRSTvA cAmaladharmacakSurudayAdbodhiM parAmApnuyAt ||25|| eSAmapi dazAnAM zlokAnAM piNDArthastribhi: zlokairveditavya: | yatazca yannimittaM ca yathA ca yadudAhRtam | yanniSyandaphalaM zlokaizcaturbhi: paridIpitam ||26|| AtmasaMrakSaNopAyo{5. ##bdag-nid dag-pa-yis thabs (atmasamsodhanopayo?), T.##} dvAbhyAmekena ca kSate: | hetu: phalamatha dvAbhyAM zlokAbhyAM paridIpitam ||27|| saMsAramaNDala{6. ##A is a syllable short in a and seems to read haryamman- dala^; hkhor-gyi dkyil-hkhor, T.##}kSAntirbodhiprApti: samAsata: | dvidhA dharmArthavAdasya phalamantyena darzitam ||28|| iti ratnagotravibhAge mahAyAnottaratantrazAstre’nuzaMsAdhikAro nAma paJcama: pariccheda: zlokArthasaMgrahavyAkhyAnata: samApta: ||5|| @120 ##I. INDEX OF METRES The references are to chapters and verses.## anuSTubh (= vitAnabheda) ##V. 1.{* This particular variety of Vitana could not be traced in the treatises on prosody.}## “ (=zloka) ##I. 2/3 ##(C.), 5-8, 10-12, 14-22, 24-26, 28, 30-33, 35-38, 40-62, 64, 65, 67-68, 80-83, 85-95, 87/88 (C.), 127 155, 148/149 (C.), 152/153 (C.), 158-167; II. 1, 2, 4-7, 10-17, 21-28, 30-37, 42-61, 63-68, 70-72; III. 2, 3, 5, 6, 8, 11-13, 17-22, 27-39; IV. 3-26, 31-33, 36, 42, 43, 47, 53, 54, 59-63, 67, 68, 71-84, 89-98; V. 7-15, 26-98.## indravajrA ##I. 1, 110, 119, 124; V. 19.## upajAti (=indravaMzA + vaMzasthavila) ##I. 63; IV. 85.## “ (=indravajrA + upendravajrA) ##I. 2, 18/19 (C.)2, 29, 96, 97, 103, 105, 106, 112, 113, 115, 116, 119, 121, 122, 125; II. 41; III. 1, 10, 23-25; IV. 1, 37, 38, 58.## upendravajrA ##I. 102, 108, 109; II. 39; IV. 45.## puSpitAgrA ##II. 9; V. 2.## praharSiNI ##I. 66.## mAlinI ##II. 8; IV. 64, 88.## vaMzasthavila ##I. 41/42 (C.), 79, 99, 100, 147/148 (C.); II. 18-20, 38{* The second half is a Tristubh scanning; the metre of d having been named Vidhvankamala, that of c may be named Upavidhvankamala after the manner of Indravajra and Upendravajra.}. 40, 69, 73; III. 4; IV. 29, 39, 40, 69, 86, 87; V. 16-18## vasantatilaka ##III. 26, 30; IV. 44, 58.## zArdUlavikrIDita ##I. 4, 9, 13, 98, 101, 104, 107, 111, 114, 117, 120, 123, 126, 155/156 (C.); II. 3; III. 7, 9, 14-16; IV. 34, 48-51, 65, 66; V. 3-5, 20-25.## zAlinI ##I. 3, 27, 34, 39, 156, 157; II. 62; IV. 52; V. 6.## zikhariNI ##II. 29; IV. 41, 57.## sundarI ##I. 23.## suvadanA ##IV. 28, 35.## sragdharA ##IV. 2, 46, 55.## hariNI ##IV. 70.## @121 ##II. INDEX OF AUTHORITIES Figures in bold type refer to pages and the others to lines.## anUnatvApUrNatvanirdezaparivarta ##2, 13; 3, 6; 12, fn.2; 28, fn.2; 39, fn.4; 40, fn.10; 41, fn.5; 54, fn. 7; 56, fn.2## (abhidharmamahAyAnasUtra) ##72, fn.7## (avataMsakasUtra) ##36, fn.10## AryadhAraNIzvararAjasUtranidAnaparivarta 3, 16. AryazrImAlAsUtra ##3, 3; 12, fn.5; 15, fn.1; 19, fn.6; 20, 10; 22, fn.1; 30, fn.5; 33, fn.10; 34, fn.6; 36, fn1; 37, fn.4; 45,fn.5; 50, fn.5; 55 fn.2.4; 56, fn. 2.8; 59, fn.5; 72, fn.9; 74 fn.2; 76, fn. 7.9; 79, fn.3.## (kAzyapaparivarta) ##28, fn.5; 93, fn.1; 108, fn.3## (gaganagaJjasUtra) ##44, fn.6## (jJAnAlokAlaMkArasUtra) ##13, fn.3; 36, fn.10; 55, fn6; 71, fn.6## tathAgatagarbhasUtra ##26, 9; 67, fn.1## tathAgataguNajJAnAcintyaviSayAvatAranirdeza 3, 9. dRDhAdhyAzayaparivarta 2,7. dhAraNirAjasUtra 3,12. (dhAraNIzvararAjasUtra) ##22, fn.3; 24, fn.10; 44, fn.6## prajJApAramitA ##13, 20; 39, 15.## mahAparinirvANasUtra ##56, fn.6; 74, 20.## (mahAyAnasUtrAlaMkAra) ##71, fn.18; 108, fn.3## ratnadArikAsUtra 96, 8. (ratnamAlAsUtra) ##50, fn.10; 57, fn.3## ratnasUtra 96, 6. (vajracchedikAsUtra) ##84, fn.1## (SaDAyatanasUtra) ##55, fn.3## saddharmapuNDarIka 88, 8. sarvabuddhaviSayAvatArajJAnAlokAlaMkArasUtra ##9, 6; III, fn.2## sAgaramata (paripucchA) 47, 11, 13; 48, 4, 5, 11, 19; 49, 2, 9. (sthirAdhyAzayaparivarta) ##2, fn.3## @122 ##III. INDEX OF TECHNICAL TERMS## akalpa 85, 2. akSara 105, 8. acalA 53, 3; 57, 21. atattvabhAvin 90, 9. advaya 53, 12. adhigama: ^dharma 18, 14, 16; 77, 6. +artha I, 6. adhiprajJA 27, 21. adhimukti 27, 16; 117, 7; 118 11. dharma + 26, 21. adhyAzaya 28, 17; 48, 2. ^pratipatti 50, 17. adhvan 93, 15. anaparAntakoTi 53, 11. anAbhoga 8, 2, 9; 52, 7; 98, 7, 14. anAvaraNa : ^gAmin 29, 5. anAsrava 15, 1 : 54, 2, 7; 55, 9. ^tva 83, 10. ^dhAtu 32, 14, 18; 50, 8. anudgraha 90, 1, 7. anubandha 13, 8. anuzaMsa 115, 1; 117, 15; 119, 16. anuzaya 13, 2; 35, 7; 47, 10; 67, 10. ^vat 13, 9. anta: apara + 54, 4. uccheda + 34, 9. tIrthika + 34, 14. pUrva + 54, 4. pUrvApara + 54, 5. zAzvata + 34, 19 zrAvaka + 34, 15. anyatIrtha 29, 10. anyatIrthya 28, 7. aparAntakoTi: ^sama 20, 8; 54, 13. ^niSTha 32, 8, 13. an^ 53, 11. aparinirvANagotraka 28, 1; 35, 10. apratigha 85, 3. aprazrabdhi 98, 2. abhAva 19, 4. abhijJA 38, 14; 50, 17. SaD^ 20, 16. abhinirhAra 10, 10; 57, 6. abhiniveza 8, 19. ^darzana 118, 8, 9. abhimukhI 50, 14; 51, 2. abhisaMskAra 54, 2. abhisamaya 18, 15. abhisaMbodhi 7, 17; 56, 8. abhUt 78, 12, 13. ^kalpaja 43, 12. ^grAha 77, 17. ^parikalpa 49, 12. ^parikalpita 49, 16. amuktajJa 42, 3. amuktajJAna 73, 3. amRSAmoSa 55, 17. ^dharmin 55, 13. amoSadharmin 55, 18. ayonizo -: ^manasikAra 12, 3; 13, 5. ^manaskAra 42, 15, 16; 43, 1. artha 1, 10. ^pada 119, 6. para + 8, 6. sva + 8, 6. arhat 32, 16. avail#yanAcitta 49, 14. avavAda 39, 16; 104, 9. avidyA 12, 8; 13, 4; 64, 3. + anya 51, 12. ^vAsabhUmi 32, 17; 54, 6; 97, 4. ^samutthAna 12, 9. avinirbhAga 42. 3; 76, 9; 77, 1; 80, 7. ^dharma 21, 16. ^lakSaNa 76, 4. ^vRtti 80, 10; 85, 7. avivartya 14, 7. @123 avIci 60, 17. avaivartika 13, 21; 14, 8; 53, 3. avaivartya 16, 10, 11, 13. aSTAGga : Arya + 105, 14. aSTAdazAveNikabaddhadharma 6, 15. asaMskRta 8, 7. asakta 85, 2. asaGga 77, 9. asat 10, 7. AjAti 12, 9; 48, 17. Atman 30, 10, 12, 15; 31, 12, 15. + graha 31, 10. + pAra- mitA 30, 18;, 31, 4, 11. + bhAva 32, 19; 53, 17; 60, 2. + sneha 77, 18; parama + 31, 11; 34, 9. AniJjya 67, 13. AbhAsa : an^ 46, 15. Abhoga : ^kriyA 24, 14. an^ 8, 2, 9; 52, 7 : 98, 7, 14. Ayatana 42, 18; 43, 5; 45, 18. ArambaNa 11, 2; 13, 1, 4, 9, 12. ArUpya 67, 13; 102, 19; 114, 2. Arya : ^zrAvaka 17, 4. ^saMgha 7, 1. ^satya 55, 4. + aSTAGga 105, 14. ArSabhasthAna 20, 1. AvaraNa 10, 5, 6; 27, 13; 29, 7, 9-11, 13. kleza + 79, 14. jJeya + 79, 14. dvaya + 80, 13. AvIcika 118, 18. AveNika 85, 10; 93, 9. ^tA 91, 16; 94, 7. ^buddhadharma 93, 3. Avedha : pUrva + 52, 3. Azaya 20, 17; 24, 9; 25, 3; 28, 17. AzraMsana 10, 10. AzrayaparivRtti 21, 9, 10; 38, 17; 79, 2, 10, 13. AsraMsana 87, 8, 11. Asrava 38, 14. ^dhAtu 39, 3. an^ 15, 1; 32, 19; 34, 1. sa + 33, 1, 17. icchantika 27, 15; 28, 7, 15. icchA 36, 5. itobAhya 28, 6. indriya 42, 9, 14; 46, 1. + artha 82, 14; 84, 1. + uparodha 46, 1. IryApatha 52, 6; 100, 18. udaya 42, 8, 9; 43, 7. udAna 70, 11. uddAna 26, 11. upakleza 12, 18; 14, 18; 15, 5; 41, 2. kleza + 42, 2; 45, 3. upapatti 47, 3, 8; 51, 7. bhava + 48, 12. upazama 9, 13. atyanta + 55, 19. upasarga 45, 13. upAdAna 46, 14. ^pratyaya 33, 16. ^skandha 30, 19; 31, 10. catur^ 33, 1. ekAntacArin 97, 5. karuNA 26, 21. karman 12, 2; 13, 7-10; 42, 14, 15, 19; 43, 4, 5. + traya 93, 14. anAsrava^ 32, 18; 54, 7. kAmadhAtu 51, 7; 67, 16. kAya 18, 15; 34, 2, 3; 52, 6; 85, 9; 86, 14. ^traya 50, 8; 72, 1. ^dvaya 84, 2. dharma^ 2, 13; 12, 2; ##etc.## paramArtha^ 91, 4. mukti^ 83, 7. rUpa^ 88, 13. saMvRti^ 91, 5. sat^ 8, 19; 74, 6. kAra: ^kriyA 18, 2, 6. ^traya 17, 16. @124 kleza 9, 2; 12, 3; 13, 6, 10; 42, 14, 15, 19; 43, 4, 5. ^koza 12, 12, 14; 21, 8; 40, 17; 59, 10, 14. ^mUla 8, 19. + upakleza 42, 2. kSara 105, 8. kSetra 88, 4. buddha^ 115, 10. gaganagaJjAdisamAdhi 28, 12; 32, 1. garbha 7, 2. gAthA 70, 10. geya 73, 10. gocara: buddha^ 90, 2; 111, 7. gotra 21, 6; 25, 9; 26, 3, 6; 55, 16; 69, 19; 70, 1; 71, 18, aparinirvANa^ 28, 1; 35, 10. maNi^ 5, 9. vizuddha^ 6, 8. graha : Atma^ 31, 11. yathA^ 31, 13. caturvaizAradya 6, 15. catuSTaya 102, 15. caraka 28, 6. carita: citta^ 25, 3. rAgAdi^ 67, 15. citta 12, 7; 14, 16; 15, 2-6; 40, 2; 45, 3; 71, 7; 78, 7-9 ^caitasika 50, 12. ^prakRti 41, 12; 43, 8; 66, 17; 80, 17, 18. ^zuddhi 42, 15. avail#yanA^ 49, 14. pramokSa^ 49, 14. caitasika 50, 12. janman : + samudaya 13, 10. + anu- bandha 13, 8. jAti 46, 12. jina : ^garbha 39, 11; 59, 9. ^jJAnaviSaya 116, 7. jJAna 12, 7; 13, 19; 14, 6; 79, 12; 80, 14; 81, 11, 13. ^dehin 84, 15. ^dvaya 80, 13; 83, 7. ^bhUmi 68, 3. tri^ 84, 14. prAdezika^ 16, 5; 17, 1. jJeya 80, 3. + AvaraNa 79, 14. tattva : ^jJAna 26, 16. ^darzana 13, 17. tathatA 21, 3; 26, 5; 27, 7; 71, 8. tathAgata 40, 8, 16: 41, 5. ^kula 29, 18. ^garbha 2, 12; 10, 4; 12, 14; 15, 12; 21, 8; 46, 2-4. ^gotra 27, 8. ^tva 82, 13. ^dharmakAya 3, 2; 12, 13, 14; 21, 9; 27, 6; 30, 10; 31, 3. tamas 12, 19; 15, 5; 28, 4. tIrthika 28, 9, 15. tIrthya 27, 15. tRSNA 35, 7. tridhAtu 117, 14. tribhava 33, 1; 62, 3; 88, 6. trimaNDala 6, 5; 117, 1. triyAnika 17, 14. traidhAtuka 47, 4; 14, 3. ^prati- bimbaka 50, 8. traiyAnika 19, 6; 20, 8. tryadhvajJAna 93, 9. darzana 9, 2; 12, 17; 13, 19; 14, 6; 31, 15. jJAna^ 49, 3. dazapAramitA 40, 9. dazabala 6, 15; 21, 11. du:kha : ^nirodha 12, 5, 10, 11, 16. ^mUla 8, 18. duSprativedha 1, 7, 9. duSprativedhya 22, 1. dUraMgamA 53, 1. dRSTi 8, 19; 9, 2; 28, 8, 10- 12; 40, 2. ^pratipakSa 76, 17. uccheda^ 34, 20. zAzvata^ 35, 2. samyag^ 35, 1, 2. dezanA : ^dharma 18, 14. dezanI 52, 6. @125 doSa 77, 18; 78, 6. dvaya 12. 2. dveSa 13, 13; 67, 6. dharma 11, 1, 5; 18, 14; 45, 4, 9; 48, 19. ^kAya 2, 13; 12, 2; 37, 7; 40, 18; 41, 16; 55, 3; 70, 3; 74, 18. ^cakra 3, 17; 6, 5; 88, 3; 94, 2. ^dhAtu 10, 4; 15, 13; 24, 15; 76, 17. ^meghA 52, 14; 53, 5; 58, 4. ^skandha 43, 1. +adhimukti 26, 21. adhigama^ 18, 14. dezanA^ 18, 14. dhAtu 1, 1; 13, 11; 42, 13, 14, 18; 43, 6. dhAraNI 58, 3; 105, 9. dhImat 3, 14; 14, 7. naya 18, 11; 19, 4; 21, 18. nAmarUpa 8, 18, 20. nAza 83, 14. ni:saraNa 19, 6, 10, 12-14. nikAya 22, 10. nidAna 46, 8; 70, 11; 96, 5. tato^ 13, 7. nimitta 13, 1, 9, 12. ^prapaJca 33, 7, 8. niyAma : samyaktva^ 28, 13. nirodha 9, 7; 19, 3. ^satya 11, 9, 12, 13, 18; 12, 1; 19, 1; 85, 1. nirgranthiputra 28, 6. nirmANa 107, 3. ^kAya 107, 13. niryANa 98, 17; 99, 1. nirvANa 28, 1, 16; 50, 10; 56, 9, 12. ^dhAtu 3, 1; 56, 5. prApya^ 88, 7. nirvRti 35, 16. netrI 6, 4. nairAtmya 31, 14, 15; 34, 9. ^koTi 14, 1, 13. naiSkramya 88, 1. nai:svAbhAvya 89, 2. paMcadoSa 78, 6. paMcadharma 78, 18. padArtha 79, 3, 7. paramAtman 31, 11; 34, 9. paramArtha 2, 11; 28, 8. ^dhAtu 26, 15. ^nirvRti 55, 4. ^satya 13, 16; 55, 18. + anadhimukta 28, 8. parArtha 8, 6. ^saMpat 10, 12, 14. parAvRtti 116, 6. parikarman 50, 18. parikalpa 12, 7; 44, 10; 73, 6. a^ 44, 10. parijaya 50, 19; 51, 5. pariNAma 53, 18. parinirvANa 28, 1; 75, 15. parivrAjaka 28, 6. parItta 23, 9. paryutthAna 69, 4. paryeSTi 106, 12. pAramitA 30, 17, 18. pAriNAmikI 33, 2, 11, 14. acintya^ 54, 5. pudgala 18, 2, 5, 8, 10; 36, 11; 39, 17. ^dRSTi 28, 8. ^dharma 14, 13, 14. punarbhava 19, 8. pUri 116, 15, 17. prakRti 42, 17; 43, 2; 44, 9, 10; 45, 6, 7; 55, 16; 66, 3. citta^ 41, 12; 43, 3. praNidhi 36, 6. pratigha 13, 3. pratipad 10 4, 9. pratipannaka 19, 7; 20, 1. prativedha 15, 14; 34, 11. duS^ 1, 7, 9. pratisaMkhyA 93, 6. @126 pratyaya 25, 5, 9, 13, 15; 34, 3; 43, 7; 64, 7. ^lakSaNa 32, 17. pratyekabuddha 18, 5; 21, 18. ^yAnIya 28, 13; 32, 3. prathamacittotpAdika 52, 16, 19. prapaJca 8, 9; 9, 14. prapAcanA 86, 8. pramuditA 52, 13, 19. pramokSacittotpAda 49, 14. prayoga 10, 10; 35, 11; 53, 2. prAtihArya 101, 2. ^traya 103, 9. anuzAsti^ 104, 9. AdezanA^ 104, 8. Rddhi^ 104, 7. prAdezikIbuddhi 77, 6. prArthanA 30, 6. bala 92, 6. daza 21, 11. buddha : karman 6, 16. ^garbhan 26, 4, 6. ^guNa 6, 15. ^tva 7, 9; 56, 9, 12; 80, 1, 7. ^dhAtu 5, 5; 77, 14. ^bodhi 6, 14. ^bhUmi 79, 19. bodhi 1, 3. ^maNDa 4, 1; 88, 2. buddha% 4, 9. zrAvaka^ 4, 9; 6, 14. bodhisattva 40, 8, 15; 41, 1. ^karman 6, 13. ^gaNaratna 16, 15. ^guNa 17, 5. ^bhUmi 3, 20; 5 7; 15, 13; 52, 13-15. ^mahAkaruNA 61, 2. + alaMkAra 6, 12. + avabhAsa 6, 42. bhava 8, 18: 27, 17, 18; 33, 16. + aGga 12, 9. tri^ 33, 1. bhAjana 105, 11. ^loka 44, 5. bhAva 75, 14, 16. bhAvanA 12, 17; 13, 19; 29, 9, 10, 12, 13. bhUta 76, 2; 78, 12, 14. ^koTi 78, 1. ^darzin 76, 2. ^dharmApa- vAda 77, 17. ^pratiSThAna 49, 16. a^ 49, 15. maNDala 12, 17. tri^ 6, 6. manas 12, 7; 63, 12, 18. + maya 32, 19; 33, 9; 46, 14; 50, 8. manasikAra 13, 1. a^ 9, 12. ayonizo^ 12, 3. yonizo^ 12, 8; 25, 11. manaskAra : ayonizo^ 42, 15, 16; 43, 1. mala 33, 5; 43, 11; 51, 16; 60, 8; 66, 3: 67, 5. savAsana^ 56, 8. mahAkaruNA 29, 13; 48, 11. mahAbodhi 6, 14. mahAbrahman 113, 10. mahAyAna 28, 14. ^dharma 28, 2. mAra 89, 1. ^sainya 88, 2. mArga 18, 15; 19, 1. ^satya 11, 9, 12, 14; 18, 16. + upadeza 24, 4, 6. mokSa^ 28, 1. sama- tApti^ 29, 4. muktajJa 76, 8. a^ 76, 9. muktajJAna 73, 4. muktikAya 83, 7. mRSAmoSadharmin 19, 2. maitrI 78, 16. mahA^ 78, 18. mokSa 56, 15; 118, 1. ^mArga 28, 1. moSadharma 18, 12. moha 13, 1, 4. yathAvadbhAvikatA 14, 9, 11, 13; 15, 7; 16, 3, 7. yAna 88, 10; 98, 8. agra^ 29, 19; 99, 7. nava^ 74, 5; 75, 13. mahA^ 28, 14; 29, 5. ^yAnika: tri^ 17, 15. pratyekabuddha^ 18, 5; 29, 13. zrAvaka^ 18, 8; 29, 11. ^yAnIya: pratyekabuddha^ 28, 13; 32, 3. zrAvaka^ 28, 13. yAvadbhAvikatA 14, 9; 15, 9, 11; 16, 3, 7. @127 yonizomanasikAra 12, 8; 25, 11. ratna 3, 19; 4, 12, 13, 15; 20, 13. ^traya 21, 6. rAga 13, 1, 3; 43, 11. rUpa 52, 6. ^kAya 88, 13. rUpArUpyadhAtu (rUpyA^, B) 67, 13. vajrapada 1, 5; 2, 6, 13; 3, 2, 6, 8. vajrasattva 1, 1. vazitA 17, 5; 32, 15. vAsanA 19, 8; 33, 5; 67, 4. + apagama 34, 8. ^vyAdhi 54, 1. vikalpa 12, 3; 52, 3. vikrIDitA 9, 18; 10, 7. vicikitsA 8, 19; 9, 2. vijJAna 12, 7, 8. vinaya 10, 7. vinirbhAga 76, 8. a^ 21, 16. viparyasta 30, 19. viparyAsa 30, 13. + abhirata 76, 18. vipazyanA 44, 9. vipAka 45, 12; 78, 2, 4. vibandha 13, 1. vibhava 27, 17, 18. ^kAraNa 45, 13. ^lakSaNa 32, 16; 33, 1. vimalA 52, 20. vimukti 58, 10. virAga 11, 5, 13. ^dharma 11, 15. vivarta 43, 6; 44, 2. visaMyoga 79, 14. visAmagrI 45, 5. vainayika 24, 10. vaineya 52, 5. vaizAradya 92, 10. catur^ 6, 15. vyaJjana 1, 10; 2, 2; 18, 15; 41, 16. vyanumeya 90, 5, 6. vyaya 42, 8, 9; 43, 8. vyavadAna 41, 18; 55, 1. ^dhAtu 119, 5. ^nimitta 76, 7. ^satya 11, 14; 20, 6. vyAkaraNa 21, 12; 70, 10; 77, 11; 86, 8. vyApitA 83, 11. zama : ^sukha 51, 5. ^ekayAnagotra 35, 11. zaraNatraya 17, 14, 16. zAzvata 84, 21 zAstR 28, 7. zItIbhUta 9, 12. zIla 17, 4, 6-10. zukla 36, 10; 118, 11. catu:^ 36, 14. zuddhasattva 97, 2; 114, 4. zUnya 76, 3, 9; 77, 12. zUnyatA 30, 21; 57, 17; 75, 13-17. ^jJAna 76, 15. ^dRSTi 28, 10. + anadhimukta 28, 9. ^lakSaNa 76, 11. vikSiptacitta 76, 13. ^vimokSamukha 75, 14. paramArtha^ 76, 13. sarvAkAravaro- peta^ 57, 6. zaikSa 19, 7, 14; 67, 19. ^sAntAnika 39, 3. zraddhA 44, 1. zrAddha 28, 7. zrAvaka 17, 2; 27, 15; 28, 13. ^yAnika 18, 8; 29, 11. ^yAnIya 28, 13. ^saMgharatna 16, 15. SaDAyatana 45, 18; ^vizeSa 55, 17. saMvara 17, 4. saMvartta 43, 6. a^ 44, 4. saMvRti 18, 10; 35, 16. ^kAya 91, 5. ^satya 70, 11. saMsAra 6, 2; 28, 1; 32, 4; 50, 8. ^nirvANasamatA 28, 16; 34, 11. @128 saMskAra 19, 9; 32, 17; 34, 20. ^paripAka 45, 18. ^vat 32, 18. saMskRta 8, 7; 19, 2. sakaraNIya 19, 7, 14. saMkleza 13, 11; 33, 10, 12, 13; 41, 18; 43, 12. saMgha 19, 6. saJcintya: ^bhavopapatti 47, 8; 48, 14; 51, 7. + upapatti 47, 3; 51, 7. saMjJA 24, 4, 5; 29, 12-14; 40, 2. ^grAha 22, 11; 23, 16. sat 10, 17; 76, 10. ^kAya 8, 19; 76, 17. + asat 10, 17. sattva 10, 3; 14, 4; 15, 12; 42, 7: ^dhAtu 2, 11; 6, 1; 16, 7; 40, 8, 15, 18; 41, 16. ^rAzi 27, 17; 29, 2, 3, 5. satya 11, 5. nirodha^ 11, 9, 12, 13. paramArtha^ 70, 10. mArga^ 11, 9, 13, 14. vyavadAna^ 11, 14. saMvRti^ 70, 11. saMtAna 16, 17. citta^ 23, 15, 16. sva^ 17, 2. saMnizraya : guNa^ 17, 3. samavadhAna 47, 9. a^ 13, 18. samAdhi 26, 21; 29, 12. samudAgama 53, 2; 55, 16. samudAcAra 13, 6, 9. saMpat : parArtha^ 10, 12, 14. svArtha^ 10, 12, 13. sampatti : parArtha^ 82, 9. svArtha^ 82, 8. saMbodhi 88, 3. samyak^ 3, 1. saMbhavalakSaNa 32, 18. saMbhAra 118, 1. ^dvaya 99, 8. saMbhRtidvaya 99, 1. samyaksaMbuddha 41, 5. sarvAkAravaropeta -: ^buddhabhAva 81, 12. ^zUnyatA 57, 20. sAGgana 9, 18; 10, 6. sAdhumatI 58, 2. ^sAntAnika : arhat^ 67, 17 Arya- pudgalazaikSa^ 68, 1. pRthagjanazaikSa^ 67, 20. buddha^ 58, 14. bodhi- sattva^ 68, 2. rAgAdicaritasattva^ 67, 15. vItarAga^ 67, 13. sAmagrI 43, 7; 45, 6. vi^ 45, 5. skandha 42, 14, 18; 43, 6; 78, 4. upAdAna^ 30, 19; 31, 10. manomaya^ 33, 9; 34, 10. sthAna 18, 10; 21, 13, 18; 37, 16; 38, 14; 74, 10. sthiti 43, 8. svabhAva 69, 19. ^traya 69, 16. svayaMbhU 27, 15; 97, 5. svArtha 8, 6. ^saMpat 10, 12, 13. hetu 25, 5, 9, 12, 13; 43, 7. ^lakSaNa 32, 17. @129 ##IV. INDEX OF RARE WORDS AND USES## akSUNa 24, 10. aNDakoza : moha + 62, 2. anuzAsti 104, 10. ayonizomanasikuryAt 12, 9. arihat 119, 2. avabhRt 105, 7. azAradya 98, 20. AtmaMbhari 17, 8. Azaya ##n.## 108, 11. i : pratItya 44, 1. iJja : iJjate 9, 10. utsaGga 94, 9. utsada 94, 11, upagamikA : tatra + 22, 7. ekatya 28, 2. ekamuktA 108, 6. audArika 106, 5. kavi (##for## chavi?) 44, 8. kAca 5, 14. kAlasamaya 107, 21. kiMkaraNIya 47, 10. kola 18, 16. kSudraprANaka 61, 3. khaNDikA 5, 12. khADin 62, 6. khAra 5, 10. gamika 106, 4. gredha 118, 13. cArikA 88, 1. jighraNa 82, 17. Thap : viThapati 9, 11; -viThapanAm 49, 2; viThapitA: 49, 2, viThapyante 49, 1. durdRza 77, 9. dRz ##A.## 34, 20; 35, 1; 47, 19; 48, 1. dhAtu ##f.## 104, 4. nirnItAkAraNa (nirnAnAkAraNa, ##B##) 24, 15. nirmamIkaraNa (nirmaSI^, ##A##) 45, 18. niSpad 57, 2. pat : pra-##A##. 47, 19. ^parijJAtAvI 71, 13. paripantha 32, 16. paryantakAla 20, 2. pArami 31, 14; 115, 18. pAramI 87, 4. ^poSin 17, 4. praghoSa 104, 6. praNudana 102, 16. pratizrutkA 110, 9; 113, 13. pravizana 107, 15. prazuddha 17, 8. phaligodha (parizodha, ##B##) 32, 4. phalgu 81, 21. mukha 39, 16; 44, 7; 75, 14; 76, 13. muc : adhimucyet (^muJcet, ##A##) 115, 11, 15, 19. razmi ##f.## 108, 5. luD : loDyeta 49, 8. ^varadhRka 7, 11. vikaraNa 96, 15. vic : prativicya (##for## ^vidhya ?) 51, 11. viTapa 64, 10. vindana 82, 18. vimAtratA 105, 11. vR : ni- 61, 1, 2; 65, 2. vRj : nirvRjya 58, 21. vairuDhi (vi^, ##A##) 110, 20. vyakta 23, 7. satatasamita 19, 9; 32, 4. samAvarttana 4, 11. sampada ##n.## 113, 16. saMmiJjita 60, 20. sUtikA 84, 19. seva : pratisevya 119, 1. sthA : anutiSThate 23, 9. sparzitavya 106, 19.